Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

Chapter 33

oṃ |
śrīmatpāṃcarātrāṃtargata śrīpuruṣottamasaṃhitāyāṃ |
trayatriṃśothyāyaḥ |
madrālakṣaṇaṃ |
madrālakṣaṇaśravaṇe |
brahma |
brahma praśnaḥ |
mudrāṇāṃ lakṣaṇaṃ brūhi devadevadayānidhe |
mudrākadāprakartavyātasyāḥ kiṃtu prayojanam. || 1 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
mudrāśabdārtha nirvacanaṃ |
mudaṃ samastatattvānāṃ takṣaṇāddrāvayiṣyati |
tasmādasvarthanāmā bhūdeṣā gopyā caturmukha. || 2 ||
[Analyze grammar]

nabahirdarśaye nmudrāṃ kṣipraṃdevaprasādinīm |
gaṃdhaliptau karaukṛtvā mudrābaṃdhana mācaret. || 3 ||
[Analyze grammar]

śaṃkhamudrā |
muṣṭināvāmahastasya navyāṃ guṣṭaṃ nibadhya ca |
āṃguṣṭhatarjanī yogaśśaṃkha mudreti kīrtitā. || 4 ||
[Analyze grammar]

cakramudrā |
adhomukhaṃ karaṃ kṛtvā dakṣiṇaṃ vāmahastake |
uttānemaṇi baṃbhetu maṇibaṃdhaṃtu yojayet. || 5 ||
[Analyze grammar]

cakravadbhramaṇādevaṃ cakramudretikīrtitā |
gadāmudrā |
muṣṭhiṃ bathvātu hastābhyāṃnaṃśliṣṭau madhyamāṃguḷīḥ. || 6 ||
[Analyze grammar]

kūrparautu samaukṛtvā gadāmudreya mīritā |
śārñgamudrā |
agreṇamadhyamāṃguḷyā starjanyagraṃ spṛsedyati. || 7 ||
[Analyze grammar]

śārñgamudreti kadhitā narvaduṣṭabhayaṃkarī |
musala mudrā |
sordhvāṃguṣṭhaṃ vāmamuṣṭiṃ dakṣiṇevatu muṣṭhivā. || 8 ||
[Analyze grammar]

ābathyāṃguṣṭa mūrthvaṃtu nyasācenmusalaṃ bhavet |
khaḍgamudrā |
tarjanīmadhyamāhīrā muṣṭiḥ khaḍgetikīrtitā. || 9 ||
[Analyze grammar]

padmamudrā |
aṃguḷīviraḷāḥ kṛtvākarayorubhayorapi |
saṃśliṣṭakūrparauyatta tpadmamudrāni gadyate. || 10 ||
[Analyze grammar]

vanamālāmudrā |
saṃśliṣṭaścāṃguḷīḥ kṛtvā karayorubhayorapi |
laṃbaye dvanamālāsyā tkathyatenaṃtamudrikā. || 11 ||
[Analyze grammar]

anaṃta mudrā |
sarvāṃguḷībhirākuṃ cya phaṇavatkriyateyadi |
garuḍamudrā |
hastarubhayo spṛṣṭā saṃśliṣṭā ca kaniṣṭikau. || 12 ||
[Analyze grammar]

tathā catarjanīyugmaṃ bathvāṃguṣṭau samaukṛtau |
pakṣavaccalanaṃ kuryā dita rāṃguḷibhistathā. || 13 ||
[Analyze grammar]

viṣvakcena mudrā |
vimuktatarjanī muṣṭirviṣvakcenasya prītidā |
brahmamudrā |
sarvāṃguḷīnāṃ saṃspṛṣṭi rubhayoḥ karayorapi. || 14 ||
[Analyze grammar]

brahmamudreti kadhitā viṣṇumudrāni gadyate |
viṣṇumudrā |
anāmikāmadhyamābhyāṃ vimuktāsaivapadmaja. || 15 ||
[Analyze grammar]

rudradāmu |
aṃguṣṭhadvaya saṃssṛṣṭiḥ rudramudrā prakīrtitā |
muṣṭimudreti |
muṣṭimudreti kadhitā muṣṭiṃ badhvābali kṣipet. || 16 ||
[Analyze grammar]

gaṃdha mudrā |
kaniṣṭhānāmikāmuktā muṣṭisvādgaṃdhamudrikā |
puṣpa mudrā |
sarvāṃguḷīnāṃ saṃkocaḥ vimuktāmadhyamācasā. || 17 ||
[Analyze grammar]

puṣpamudreti kadhitā puṣpāṇāṃ ca samarpaṇe |
yajñopavītamudrā |
aṃguṣṭasyāgra parvaṃtu madhyamāṃguḷināspṛset |
yajñopavītamudrāsyā ddevadevasya prītidā. || 19 ||
[Analyze grammar]

ābharaṇamudrā |
kaniṣṭhikāgraparvaṃtu npṛśedaṃ guṣṭakesatu |
mudrācābharaṇaṃ jñeyaṃ alaṃkārāsanematam. || 20 ||
[Analyze grammar]

dhūpamudrā |
sacchidramaṃguḷīnāṃtu samāśliṣṭāgrabaṃdhanam |
ūrthvāṃguṣṭhau tathākṛtvādhūpamudrā prakīrtitā. || 21 ||
[Analyze grammar]

dīpamudrā |
sarvāṃguḷīśca saṃhṛtya madhyamedve pradarśayet |
hastayo rubhayoścāpi dīpamudrā prakīrtitā. || 22 ||
[Analyze grammar]

grāsamudrā |
aṃguḷīnāṃtu paṃcānāṃ agraṃsaṃyojyayatnataḥ |
dakṣiṇena kareṇaiva mudrāsāgrāsasaṃjikā. || 23 ||
[Analyze grammar]

pratimāmudrā |
sorthvāṃguṣthaॆtu yāmuṣṭī mudrāsāpratimāsmṛtā |
svāgatamudrā |
uttānābhyāṃ ca hastābhyāṃ kiṃcidākuṃ cśacāṃguḷīḥ |
pṛthakkṛtvātathāṃguṣṭhau jñeyāstvāgatamudrikā |
dahanamudrā |
vāmahaste trikoṇāgniṃ dhyātvādravyoparisyaset |
eṣādahanamudrāsyā tsarvadravya viśodhinī |
apyāyasamudrā |
navyahaste tadhāpadmaṃ ṣoḍaśacchada saṃyutam. || 27 ||
[Analyze grammar]

amṛtamudrā |
tasmin caṃdraṃsthitaḥ thyātvāpīyūṣasrāvinaṃtathā |
avāṅmukhena hastena dravyāṇāmu parisyaset |
āpyāyanasya mudraiṣā dravyapāvana kāriṇī |
surabhimudrā |
anāmīkā madhyamayoḥ maniṣṭhātarjanī kramāt. || 28 ||
[Analyze grammar]

saṃspṛṣṭiścetta thānyonya karayorubhayorapi |
mudraiṣāsurabhi rñeyā sarvakāmārdhasiddhidā. || 89 ||
[Analyze grammar]

avāhanamudrā |
viraḷāṃjali baṃdhastu mudrācāvāhanākhyakā |
kirīṭamudrā |
aṃguṣṭābhyāṃ cakarayo ssaṃpuṭīkṛtyadeśikaḥ |
anāmikeca tarjanyau saṃkocyaśirasinyaset. || 31 ||
[Analyze grammar]

śrīvatsamudrā |
kirīṭekathitāmudrā śrīvatsaṃ kadhyatedhuvā |
uttānaṃ vāmahastaṃ cakṛtvāṃguṣṭhena saṃspṛśet |
śāṃstubhamudrā |
dakṣīṇasya ca hastasya tarjanyātu kaniṣṭhikaṃ |
savyahasta kaniṣṭaॆna bathvā tattarjanīṃ nayet. || 34 ||
[Analyze grammar]

pūrvāṃguḷitrayaṃ deśaṃ kauṃstubhaṃ parikīrtitaṃ |
jñānamudrā |
tarjanyaṃ guṣṭayoreva saṃyogojñānamudrikā || 35 ||
[Analyze grammar]

tattvamudrā |
saivaśrīvatsamudrāsyāttatvamudrā prakīrtitā |
agniprākāramudrā |
aṃguṣṭāgrena saṃspṛśya tarjanī madhyaparvakaṃ |
saṃhāramudrā |
madhyamāmūrthvataḥkṛtvātarjanyauveṣṭhayetkramāt |
anāmikāṃkaniṣṭhāṃ ca tathāṃguṣṭaॆna deśikaḥ |
saṃhāramudrābhihitā tatvasaṃharaṇematā. || 38 ||
[Analyze grammar]

sṛṣṭimudrā |
tarjanimūrthvataḥ kṛtvā aṃguḷīnāṃ ca saṃgatiḥ |
sṛṣṭimudreti kadhitā tatvanyāsādi kematā |
śikhāmudrā |
aṃguṣṭhaṃ madhyataḥ kṛtvāmuṣṭiṃbathvāhṛdinyaset |
tarjanyaṃ guṣṭhayogena śirasinyasanaṃ bhavet. || 40 ||
[Analyze grammar]

paścācchikhāyāṃ saṃspṛsyedūrthvāṃguṣṭena muṣṭinā |
kavacamudrā |
karayo rubhayoṃguṣṭā saṃkucyāṃguḷibhistathā |
bhujaprabhṛtipādāṃtaṃ nyasetkavacamudrikā |
netramudrā |
śikhāmudrā madhaḥkṛtā bhṛvormadhyeniveśayet |
netramudreti kadhitā tarjanyaṃguṣṭhayostadhā |
astramudrā |
sphoṭanaṃ caivasarvatra astramudreti kīrtitā. || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 33

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: