Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottama saṃhitāyāṃ |
triṃśothyāyaḥ |
prāyaścittavidhiḥ |
prāyaścittavidhi |
brahmauvāca |
śravaṇārdhaṃ brahma praśnaḥ |
śrotumicchāmi bhagavan prāyaścittānyaśeṣataḥ |
tatsarvaṃ vistareṇaiva brūhidevadayānidhe. || 1 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavānuvāca |
prāyaścittāvasara nirūpaṇaṃ |
prāyaścittavidhiṃ vakṣye śruṇuṣva kamalāsana |
devayakṣamunīṃdrādyrairanyaiḥ paurāṇikaistathā. || 2 ||
[Analyze grammar]

devamunyādi pratiṣṭi tabiṃbeṣu aṃgabhaṃgejīrṇe |
pratiṣṭhitetu biṃbetu yadaṃgaṃbhaṃgameṣyati |
tadaṃgaṃsaṃdhayedyatnāt suvarṇenaiva nānyathā. || 3 ||
[Analyze grammar]

bhagneśilāmaye biṃbe devamunyādi kalpite |
tadaṃgaṃ rukmajaṃ kṛtvā tatsaṃdheyaṃ yadhāpuram. || 4 ||
[Analyze grammar]

devādisthāpite biṃbe hīnāṃge mṛṇmayesati |
nakadācitparityājyaṃ tatsaṃdheyaṃ yadhāvidhi. || 5 ||
[Analyze grammar]

evaṃ bhaṃgeca jīrṇeca aṃgaṃ naṃdheya mādarāt |
mahāṃgādi bhaṃge biṃbaṃ jīrṇeca |
mahāṃgopāṃgapratyaṃga bhaṃgaścedvai pramādataḥ. || 6 ||
[Analyze grammar]

tattadrūpānusāreṇa saṃdheyaṃ pūrvavadbudhaḥ |
uttamāṃga vihīnetu tadbiṃbaṃ parivarjayet. || 7 ||
[Analyze grammar]

athikapāṭhāni |
yaḥpūjayati tadbiṃbaṃ lobhamohadi hetubhiḥ |
tadgrāmanāśanaṃ siddhaṃ rājārāṣṭraṃ ca naśyati |
hīnāṃgāni tu biṃbāni tānihitvā punasṛjet |
aṃgamātra samādhāne sṛṣṭho narvātmanāpica. || 8 ||
[Analyze grammar]

kuṃbhāvāhanavithiḥ |
sauvarṇaṃ rājitaṃ tāmraṃ paṃcalohamayaṃtuvā |
tattadrūpānusāreṇa supatrāṇi ca kārayet. || 9 ||
[Analyze grammar]

kṣāḷayecchuddhatoyena dhūpayedgaṃdhacūrṇakaiḥ |
saṃprokṣya puṇyatoyena paṃcagavyena secayet. || 10 ||
[Analyze grammar]

dhānyāditritayenaiva pīṭhaṃ kuryā ttadagrataḥ |
tanmadhye vilikhetpadma maṣṭapatraṃ sakarṇikam. || 11 ||
[Analyze grammar]

ācchādya navavastreṇa prokṣaye nmūlavidyayā |
gaṃdhapuṣpākṣatakuśaiḥ pallavaiḥ pūrayetkramāt. || 12 ||
[Analyze grammar]

tattadbiṃbasamīpetu sthāpayetkuṃbha muttamam |
tataśśaktīssamākṛṣya svasvamaṃtraistu deśikaḥ. || 13 ||
[Analyze grammar]

devaṃ saṃpūjyavidhivatkālaṃ vijñāpayetsudhīḥ |
darśayitvā mahāmudrāṃ cakramudrāṃ pradarśyaca. || 14 ||
[Analyze grammar]

sthāneviviktebhimate sthāvayetkuṃbhamuttamam |
mūlaberetu saṃprāptesthāvaye tpūrvapatkramāt. || 15 ||
[Analyze grammar]

anyadhākautuke vāpi vidyamānekva cidbhavet |
pūjālopona kartavyaḥ kadāciccha nasaṃśayaḥ. || 16 ||
[Analyze grammar]

govālarajjubhiryadvā jīrṇabiṃbaṃ samuddharet |
vyāhṛtyāvādhasalile nikṣipe ddeśikottamaḥ. || 17 ||
[Analyze grammar]

dūrvābhirmadhuyuktābhi ssvasvamaṃtreṇahomayet |
nirmāyapūrvavadbiṃbaṃ pratiṣṭhāpya yathāvidhi. || 18 ||
[Analyze grammar]

kuṃbhamadhyagatāṃśaktiṃ brahmaraṃdhreṇamārgaṃtaḥ |
yadhoktavidhinācaiva biṃbasyāṃ taḥ praveśayet. || 19 ||
[Analyze grammar]

praṇavena brahmaraṃdhraṃ pidhāya parameṣṭhinā |
tattasthāneṣu saṃsthāpya pūjāṃ kuryā dgarīyasīm. || 20 ||
[Analyze grammar]

aṃgajīrṇetu kartavya |
brahma |
vidhaubrahmapraśnaḥ |
namaste devadeveśa sarvabhūtāṃtarātmane. || 21 ||
[Analyze grammar]

jīrṇabiṃbasya coddhāraṃ śrutaṃ pūrvaṃ mayānagha |
aṃgamātraṃtu jīrṇetu vithānaṃ kiṃ pracakṣyate. || 22 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
aṃgajirṇaॆkartavyavidhiḥ |
śruṇuvatsapravakṣyāmi guhyādguhyataraṃpurā |
devādisthāpite biṃbe jīrṇāṃge samuvasthite. || 23 ||
[Analyze grammar]

tattadbiṃbagatāśakti grahaṇaṃtu samācaret |
lohaje mṛṇmayevāpi kalaśevastrasaṃyute. || 24 ||
[Analyze grammar]

ratnapallava kūrcaiśca droṇagraṃdhāṃbupūrite |
jīrṇāṃga biṃbāttacchaktiṃ samākṛṣya niveśayet. || 25 ||
[Analyze grammar]

jīrṇāṃgaṃ tīṣṇaśastreṇa cheva yitvātu śilpinā |
lohaṃ ceddrāvayitvātu śailaṃ cedapsu nikṣipet. || 26 ||
[Analyze grammar]

punassaṃthānite biṃbe prokṣayedgaṃthavāriṇā |
purāyadyatpratiṣṭhāyāṃ karmasarvaṃ samācaret. || 27 ||
[Analyze grammar]

jalādhivāsarahitaṃ netronmīlanavarjitam |
tatvasaṃhāranyāsādīn hitvā sarvaṃ samācaret. || 28 ||
[Analyze grammar]

kuṃbhamadhyagatāṃ śaktiṃ pratimāyāṃ capūrvavat |
niveśyadevadeveśaṃ pūrvavatpūjayedguruḥ. || 29 ||
[Analyze grammar]

aṃga bheda nirūpaṇaṃ |
aṃgaṃcaturvidhaṃ jñeyaṃ mahāṃgādivibhedataḥ |
mahāṃgāni |
śiraḥkaṃṭhamuraḥkukṣirlalāṭaṃ bāhukūrpakam. || 30 ||
[Analyze grammar]

kaṭīcorūjānu pādau mahāṃgāni prakīrtitāḥ |
aṃgāni |
cakṣuścanāśi kākarṇau oṣṭhamaṃgulayasmṛtāḥ. || 31 ||
[Analyze grammar]

imānyaṃgāni proktāni sarvaśāstreṣu niścitāḥ |
upāṃgāni |
daṃtāśca sakharomāṇi keśahārādikaṃ cayat. || 32 ||
[Analyze grammar]

upāṃgānīti devasya proktaṃ taṃtreṣu niścitam |
pratyaṃgāni |
śiraścakraṃ śaṃkhacakrādyāyuthānica bhūṣaṇāḥ. || 33 ||
[Analyze grammar]

cchatracāmarapīṭhāni pādapīṭhaṃ prabhātathā |
ete pratyaṃga saṃjñāsyurdevadevasya śārgñiṇaḥ. || 34 ||
[Analyze grammar]

athikapāṭhāni |
etānyaṃ gānivijñāya pūrvoktenaiva vartmanā |
saṃprokṣaṇavithāna |
brahma |
śravaṇebrahma praśna |
saṃprokṣaṇavidhānaṃ tu kadhyatāṃ bhagavanmama |
keṣukāryeṣu tatkuryādvidhistanya tu kīdṛśaḥ. || 35 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
saṃprokṣaṇāvasara samaya nirūpaṇaṃ |
śṛṇubrahman pravakṣyāmi prāsāde cāṃgabhaṃgake |
dhvajeprabhāyāṃ pīṭheca gopure cāyudhepica. || 36 ||
[Analyze grammar]

biṃbecaivāṃga bhaṃgādi saṃthānetu navīkṛte |
nityapūjā vihīneca nityadīpādi nāśane. || 37 ||
[Analyze grammar]

mārjālamūṣikāgaurī maraṇe maṃdirāṃgaṇe |
caṃḍāla śābarādyaiśca spṛṣṭaॆbiṃbe tadaivaca. || 38 ||
[Analyze grammar]

svenakukkuṭakākādi jananemaraṇepica |
maṃdire malamūtrādi sparśādoṣastu saṃbhave. || 39 ||
[Analyze grammar]

krimikīṭādi duṣṭasya haviṣovini vedane |
devasya hasanecaiva calane rodane tathā. || 40 ||
[Analyze grammar]

valmīkādi samutsanne maṃdiremaṃṭapepivā |
ajñātacora saṃspṛṣṭhaॆ khadyotasparśane tathā. || 41 ||
[Analyze grammar]

chatracāmaravastrāṇāṃ dahane jvalitāgninā |
devasya cānya devasya anyonyābhimukhepivā. || 42 ||
[Analyze grammar]

varṣodakaistu saṃssṛṣṭhaॆ biṃbe pāduka yostathā |
ālaye madhusaṃprāpte vajrapātepi vā guruḥ || 43 ||
[Analyze grammar]

biṃbasya calanecaiva patane dahanepica |
evamādinimitteṣu saṃprokṣaṇamadhācaret. || 44 ||
[Analyze grammar]

saṃprokṣaṇa makṛte pratyavāyaḥ |
saṃprokṣaṇamakṛtvātu arcanaṃ kuruteyadi |
kartāca maṃdiraṃ grāmaṃ rājārāṣṭhraṃ canaśyati. || 45 ||
[Analyze grammar]

tasmātsarvaprayatnena saṃprokṣaṇa mathācaret |
saṃprokṣaṇavidhiḥ |
viṣvakcenaṃ prapūjyādau puṇyāhaṃ nā cayettataḥ || 46 ||
[Analyze grammar]

athikapāṭhāni |
aṃkurānarpayitvātu yathāśāstravithānataḥ |
devasya tu purobhāge dhānyapīṭhaṃ prakalpyaca |
mahākuṃbhaṃtu saṃsthāpya sarvalakṣaṇasaṃyutam. || 47 ||
[Analyze grammar]

kuṃbhārcanaṃ prakurvīta homāṃtaṃ cayathāvithi |
mūlamaṃtreṇa juhuyācchāṃtihomapurassaram || 48 ||
[Analyze grammar]

uttamatritayānāpi madhyama tritayenavā |
tatodevasya hastetu kaṃkaṇaṃ baṃdhayeddvijaḥ || 49 ||
[Analyze grammar]

doṣaprābalyakaṃ dṛṣṭvānnapanaṃ kārayedguruḥ |
mahākuṃbhaṃ samādāya vedavāditra nisvanaiḥ || 50 ||
[Analyze grammar]

maṃdiraṃ triḥ parikramya devasya puratobhuvi |
dhānyapīṭhetu saṃsthāpya viṣṇusūktaiśca vāruṇaiḥ. || 51 ||
[Analyze grammar]

aghamarṣaṇasūkaina śāṃtisūktaiśca prokṣayet |
bhojaye dbrāhmaṇāṃ cāpi dakṣiṇāṃ ca yathāvasu. || 52 ||
[Analyze grammar]

ācārya dakṣiṇādeyā yathāvibhava vistaram |
yaḥkaroti vidhānoyaṃ sośvamedhaphalaṃ vrajet. || 53 ||
[Analyze grammar]

śāṃtihoma |
brahma |
vidhānaśravaṇārdhaṃ brahmapraśnaḥ |
bhagavan devadeveśa śaṃkhacakragadādharaḥ |
śāṃtihomavithānaṃ ca brūhime puruṣottama. || 54 ||
[Analyze grammar]

kimarthaṃ vihitaṃ śāṃti statsarvaṃ vadavistarāt |
bhagavatbativacanam |
śrībhagavān |
pratiṣṭhācotsavecaiva mahotsavavithānake. || 55 ||
[Analyze grammar]

saṃvatsarotsavecāpi nityotsavavidhaucavā |
dussvapna saṃbhavecaiva abhāve śakunasya ca. || 56 ||
[Analyze grammar]

maṃtralope kriyālope dravyalope tu saṃbhave |
kālātīte bhaktilope śraddhālopetu śīghrataḥ. || 57 ||
[Analyze grammar]

anyonya dravyasaṃsparśe kuryācchāṃtiṃ vidhānataḥ |
śāṃtihomavidhiḥ |
kuṃḍe vāsthaṃḍilevāpi agnimāsādyadeśikaḥ. || 58 ||
[Analyze grammar]

mūrtimaṃtreṇa devasya mūlamaṃtreṇa tatpunaḥ |
śāṃtimaṃtraiśca sūktaiśca aṣṭottarasahasrakam. || 59 ||
[Analyze grammar]

aṣṭottaraśataṃ vāpi samidhājya carūn kramāt |
juhuyācchāṃti siddhyarthaṃ pratyekaṃ ca pṛdhak pṛdhak || 60 ||
[Analyze grammar]

tilaiśca sarṣapaiścaiva śamīpatraiśca homayet |
pūrṇāhutiṃ tato hutvā devaṃ vijñāvayedidam. || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 30

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: