Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīpāṃcarātre puruṣottama saṃhitāyāṃ |
paṃcadaśodhyāyaḥ |
paryagnikaraṇa jalādhivāsavidhiḥ |
paryagni karaṇa vidhiḥ |
tataḥpagni karaṇaṃ tadarthaṃ brāhmaṇaṃvaret |
hastihasta samaṃsthūlaṃ paṃcahastatrihastakam. || 1 ||
[Analyze grammar]

kuśakāśakṛtaṃpuṃjaṃ trimukhāgreṇasaṃyutam |
tatpuṃjaṃvāstuhomāgnau prajvālyavidhipūrvaka. || 2 ||
[Analyze grammar]

paryagnimaṃtramuccārya paribhramaṇamācaret |
śālādi sarvadeśeṣu cālayādiṣu sarvataḥ. || 3 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva vedavādya purassaram |
paṃcagavyaistataḥ kuryāt prokṣaṇaṃ yāgabhūmiṣu. || 4 ||
[Analyze grammar]

puṇyāhavācanaṃ kāryaṃ brāhmaṇairvedapāragaiḥ |
śāṃtisūktānadhīyānaiḥ prokṣayetchuddhavāriṇā. || 5 ||
[Analyze grammar]

dīpāsprajvālayettatragoghṛtenaca pūritān |
kṛṣṇāgurumukhairgaṃdhairdhūpayetsarvadikṣuca. || 6 ||
[Analyze grammar]

staṃbhān saṃveṣṭyanāsobhi śśubhravasrairvitānayet |
dhvajaiścasupatākābhi rmuktāhāraiścapallavaiḥ || 7 ||
[Analyze grammar]

anyaiḥpuṣsairbhalaiścaiva maṇikāṃcanabhūṣaṇaiḥ |
naphalāḥkadaḷīsthaṃbhaiḥ kramukai storaṇādibhiḥ || 8 ||
[Analyze grammar]

śobhayenmaṃṭapaṃ sarvaṃ yathāvittānusārataḥ |
yāgaśālājā |
tatastu yāgaśālāyāḥ pūjākāryā caturmukha. || 9 ||
[Analyze grammar]

dvārāṇāṃ pārśvayoḥghātvādvitālāsyavaṭānivai |
śeṣuna stāpayet sthaṃbhān toraṇārdhaṃ yadhāvidhi. || 10 ||
[Analyze grammar]

aśvaddhaṃ pūrvadigbhāge yāmye cauduṃbaraṃ tathā |
syagrodhaṃ paścimaॆdvāre plakṣaṃ caivottaretadhā. || 11 ||
[Analyze grammar]

dhvajavdaye sthāpanīyaṃ pratidvārasya pārśvayoḥ |
vrācyāṃraktadhvajesthā pyau pītavarṇauca dakṣiṇe. || 12 ||
[Analyze grammar]

paścame nīlavarṇau ca uttare pāṃḍuradhvajāḥ |
sthāpayetpūrṇa kalaśān sāpidhānān sacavastrakān. || 13 ||
[Analyze grammar]

saratna hema kūrcāṃbu pūritānsūtraveṣṭitān |
suśobhavaṃ subaṃdhaṃ ca subhadraṃ ca suhotrakam. || 14 ||
[Analyze grammar]

ete toraṇadevā syuḥ dhvajādhīṣṭhāna devatāḥ |
kumudaḥ kumudākṣa śca puṃḍarīka śca vāmanaḥ. || 15 ||
[Analyze grammar]

śaṃkhukarṇa ssarpanetra ssumukha ssupratiṣṭhitaḥ |
pūrṇaśca puṣkara ścaiva ānaṃdo naṃdaeva ca. || 16 ||
[Analyze grammar]

vīrasenasuśeṣeṇau ca saṃbhavaprabhavautataḥ |
kuṃbhādhidevatā hyaॆtāssamāvāhyayajetkramā. || 17 ||
[Analyze grammar]

aṣṭadikṣupatākāsu digīśā strāsprapūjayet |
aṃtarāḷikā pūjā |
āvāhyapūjayedvidpān iṃdreśā nāṃtarevasūn. || 18 ||
[Analyze grammar]

hudāśaneṃdrayormadhyairudrānāvāhyapūjayet |
yamasyāgne raṃtarāḷe ādityānarcayetkramātḥ. || 19 ||
[Analyze grammar]

yamarākṣasayo rmadhyesāthyānsaṃpūjyayetsudhī |
varuṇakoṇapapadhye tu abhyarca maruttaḥ stataḥ. || 20 ||
[Analyze grammar]

marujjaleśāṃtarāḷe aśvinau ca prapūjayet |
kuberamarutormadhye viśvāndevā pprapūjayet. || 21 ||
[Analyze grammar]

īśānasomayormadhye caṃdodevā sathārcayet |
evaṃ saṃpūjaye ttattaddevatāśca yathākramam. || 22 ||
[Analyze grammar]

śilpaśālāgamanaṃ śilpipūjanaṃca |
madhyāhnaॆ samaye prāpte ṛtvigbhissahadeśikaḥ |
śilpiśālaṃ rato gatvāpratisā ssaṃparīkṣayet. || 23 ||
[Analyze grammar]

muhūrteśobhane prāpte vaiṣṇavānā manujñayā |
śīlpībhirnirmite biṃbe śāstradṛṣṭena partmanā. || 24 ||
[Analyze grammar]

parīkṣya lakṣaṇaṃ samyak kṣāḷaye tbaṃcagavyakaiḥ |
tataḥ prakṣāḷyatoyena gaṃdhayuktena deśikaḥ. || 25 ||
[Analyze grammar]

bhūmau samyaksamālipya puṣpāṇivikirettataḥ |
tatraivaśāyayedbiṃbaṃ śilpinaṃ pūjayettataḥ. || 26 ||
[Analyze grammar]

dhanaiśca karmānuguṇaṃ sthapatiṃ paritoṣayet |
nayanodghāṭanaṃ kāryaṃśilpinā kuśalena vai. || 27 ||
[Analyze grammar]

mānonmāna pramāṇaśāṃti homādīni |
gāṃca datvāprayatnena śīlpinetu yathāvidhi |
tathāparāhmasamaye śāṃtiromaṃ samācaret. || 28 ||
[Analyze grammar]

mānonmānapramāṇekhyaॊhāniryājāyatenṛṇām |
sahānirvilayaṃ yāti śāṃtihomekṛte sati. || 29 ||
[Analyze grammar]

śamīpallavasaṃyuktai stilaissājtyeścraruṃ svayam |
saptavyāhṛtibhiścaiva pratyekaṃ juhuyādguruḥ. || 30 ||
[Analyze grammar]

nṛsūktena caruṃpaścāt juhuyātṣoḍaśāhutīḥ |
paṃcopaniṣadairmaṃtrai ssarpiṣājūhuyā cchatam. || 31 ||
[Analyze grammar]

pratimāsannidhā veva hutvā pūrṇā hutiṃ tata |
upatiṣṭhaॆtatadanu maṃtreśānena deśikaḥ || 32 ||
[Analyze grammar]

namastubhyaṃ bhagavate jātavedasvarūpiṇe |
nārāyaṇāya havyasya kavyasya ca yadhā tadham. || 33 ||
[Analyze grammar]

bhoktreyaṣṭavyadevānāṃ ātmane paramātmane |
sannidhatsyaciraṃ devapratimāyāṃ hitāyanaḥ || 34 ||
[Analyze grammar]

evaṃ vijñāpyadeveśaṃ devasyatveti saṃspṛśet |
dukūlaśitaśiddhārthayukta mūrṇāmayena tu. || 35 ||
[Analyze grammar]

suvarṇena tadā veṣṭhya badhnīyā ddakṣiṇekare |
viṣṇorarāṭamaṃtreṇa saptavārābhimaṃtritam. || 36 ||
[Analyze grammar]

rathaṃ vā kuṃjaraṃ vāpi śibikāṃ vāyathāruci |
pratimā ssamyagāropya grāmaṃkṛtvāpradakṣiṇam. || 37 ||
[Analyze grammar]

jalādhivāsavidhiḥ |
pāṃḍurai rātapatraiśca cāmarai śca sitaissaha |
cīnāṃśukamayai cchatraistabarṇamayai rapi. || 38 ||
[Analyze grammar]

vyajanai rapi kalyāṇai rthvajairnānāvidhaistadhā |
śaṃkhaduṃdubhinirghoṣau rnṛttagītasamanvitaiḥ. || 39 ||
[Analyze grammar]

mahūpacārai raparairbrāhmaṇaissahadeśikaḥ |
adhikapāṭhāni |
tūryavāditranirghoṣai rvedamaṃgaḷapāṭhakaiḥ |
jayaghoṣaiśca stutibhiḥbhaktairbhāgavataissaha |
śanaiśśanairnayeddevaṃ jalapārśvaṃ yadhoditam. || 40 ||
[Analyze grammar]

jalādhivāsadeśaṃ tu saṃprāpya śibikādibhiḥ |
avaropya jalābhyarṇe prapāyāṃ siṃhaviṣṭhare. || 41 ||
[Analyze grammar]

jalādhivāsayogyasthalāni |
prāṅmakhaṃ ca samaṃ sthāpya yadvākuryādudaṅmukham |
nadīṣu devakhāteṣu taṭāke nirgharehrade. || 42 ||
[Analyze grammar]

saṃbhave sati kurvīta jalavāsaṃ yathāvidhi |
jalādhivāsānarhasthalāni |
alpatoye smaśāne ca lavaṇodakadūṣite. || 43 ||
[Analyze grammar]

caityavṛkṣasamīpe ca nīcai radhyāsite tathā |
ūṣare śaivalayute varṇāṃtarayute tadhā. || 44 ||
[Analyze grammar]

evamādiṣu dūṣyeṣu pratimāṃ nādhivāsayet |
jalādhivāsa prapā lakṣaṇaṃ |
jalamadhye prapāṃ kuryā dbahustaṃbhasamanvitam. || 45 ||
[Analyze grammar]

suktādāmasamāyuktāṃ sragviṇīṃ dhūpadīpitām |
phalairnānāvidhai ryuktāṃ caturaśrāṃsuśrobhanām. || 47 ||
[Analyze grammar]

jalādhivāsakramaḥ |
puṇyāhavācanā tpūrvaṃ sadyādiṣu susaṃsthitāḥ |
āpaḥpuruṣamaṃtreca saṃjoṣyaguru rātmavān. || 48 ||
[Analyze grammar]

āgnimaṃtreṇa tattoyaṃ saṃśoṣya tadanaṃtaram |
jalādyamṛtabīyena puna rāpūrayedguruḥ || 49 ||
[Analyze grammar]

tasmin jale mahāpīṭhaṃ pratimāyāmasammitam |
kāṣṭhajaṃ sudṛḍhaṃ snigdhaṃ vinyane ccajalāśayaye. || 50 ||
[Analyze grammar]

vinyasyā staraṇopetaṃ sopadhānaṃ navaṃ śubham |
prakalpayedyogapīṭhaṃ tasyopari yadhākramam. || 51 ||
[Analyze grammar]

graṃthapūṣpādinā pīṭha marcayitvā samāhitaḥ |
dvāratoraṇakuṃbhādī narcayettadanaṃtaram. || 52 ||
[Analyze grammar]

pratimāṃ paṃcagavyena paṃcopaniṣadaiḥ kramāt |
snāpayetprāṅmukhobhūtvāśuddhasnānaṃ samācaret. || 53 ||
[Analyze grammar]

evaṃ kuryā ddvidhānena ghṛtāropaṇa pūrvakam |
ārghyaṃ pādyaṃ tathācāmaṃ vastraṃ yajñopavītakam. || 54 ||
[Analyze grammar]

bhūṣaṇāni ca sarvāṇi dvādaśākṣaravidyayā |
datvātatorcāṃ saṃhāra mārgeṇaivatu saṃharet. || 55 ||
[Analyze grammar]

tattvasaṃhārakramaṃ |
saṃhārasya kramaṃ vakṣye prāṅmukho vā pyudaṅmukhaḥ |
pūrvaṃ saṃhṛtya prāgādīn śrotrādīncatataḥparaṃ || 56 ||
[Analyze grammar]

śabdādīṃ ścatato dhyātvā pṛthivyādīnyathākramam |
mana ādau mana statve mahānavyaktaṃ saṃjñake. || 57 ||
[Analyze grammar]

pṛdhivī cāpsulīnāsyā dagnau cāpastathālayam |
agne śca vāyu mārgeṣu ākāśe vāyutattvakam. || 58 ||
[Analyze grammar]

ākāśasyā dahaṃkāre ahaṃkāro mahāṃtike |
maha davyaktakelīna mavyaktaṃ cātmani sthitam. || 59 ||
[Analyze grammar]

evaṃ saṃhṛtyatattvāni dhyāyeddeva manāmayam |
cchādayitvā śubhairdarbhairnavavastrai sragādibhiḥ || 60 ||
[Analyze grammar]

āpīṭhamauḷiparyaṃtaṃ nicchidraṃ veṣṭhaye dbudhaḥ |
jalamadhyagataṃ pīṭha mācāryo mūrtipaissaha. || 61 ||
[Analyze grammar]

śaṃkhaduṃdubhinirṣoṣai rānayetpratimāstataḥ |
udaṅmukhaṃ prāksirasaṃ pratimāṃ śāyayettataḥ || 62 ||
[Analyze grammar]

śayānasya tu biṃbasya dakṣiṇe tu mahāghaṭaṃ |
vinyase dbrahmabījena pūjāṃtaॆnaiva kārayet. || 63 ||
[Analyze grammar]

vinyase llokapālāṃ śca svāsudikṣu ca deśikaḥ |
maṃgaḷā nyabhita sthāpya śakaḷīkaraṇaṃ tataḥ. || 64 ||
[Analyze grammar]

jalaṃ kṣīrārṇavaṃ dhyātvā pīṭhaṃ śeṣaiti smaret |
jalādu ttīrya maṃtrajño rakṣāṃtatravinirdiśet. || 65 ||
[Analyze grammar]

darmayeccakramudrāṃca rakṣāmudrāṃ pradarśayet |
jalādivāsa kālaparimitiḥ nadyādyabhāve jalavāsavithiḥ |
trirātra mekarātraṃ vā jalavāsaṃ samācaret. || 66 ||
[Analyze grammar]

nadyādyabhāve biṃbasya jalādhivasanaṃ bhavet |
jaladroṇyāṃ kaṭāhe vā samudhṛtya mahājalam. || 67 ||
[Analyze grammar]

yadhāsaṃbhava manyasmin mṛṇmayādauta diṣyate |
sadyo vā toyavānaṃ tu kuryāttaṃtravicakṣaṇaḥ. || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 15

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: