Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
dvāviṃśo'dhyāyaḥ |
sanakaḥ |
saṃprokṣaṇavidhānaṃ me prabrūhi munisattama |
prāyaścitteṣu sarvatra praśasto yastu pūrakaḥ || 1 ||
[Analyze grammar]

śāṇḍilyaḥ |
prāsādapratimāpīṭhe pramādādeva dūṣite |
samāhite yathāpūrvaṃ pūjālope viśeṣataḥ || 2 ||
[Analyze grammar]

caṇḍālapatitodakyāsūtikādiśavādibhiḥ |
sūtakairmṛtakairvā'pi nityāśaucaiśca garhitaiḥ || 3 ||
[Analyze grammar]

śilpibhirvedavāhyaiśca mūrkhairajñātajātibhiḥ |
viṇmūtrarudhirāpeyaretobhirdūṣite sati || 4 ||
[Analyze grammar]

janane maraṇe nṝṇāṃ mandire rāṣṭrasaṃkule |
śvasṛgālakharādyaiśca vāyasaśyenajātibhiḥ || 5 ||
[Analyze grammar]

spṛṣṭe bimbe tu saṃdṛṣṭe tantrāṇāṃ saṅkare sati |
evamādiṣu sarveṣu saṃprokṣaṇavidhirbhavet || 6 ||
[Analyze grammar]

dauṣairupahataṃ jñātvā prāsādapratimādikam |
asaṃprokṣyārcanaṃ kurvan rājānaṃ rāṣṭrama़ñjasā || 7 ||
[Analyze grammar]

devatāyatanaṃ grāmaṃ nāśayennātra saṃśayaḥ |
tasmāt saṃprokṣaṇaṃ kārya prāsādapratimādiṣu || 8 ||
[Analyze grammar]

purā saṃprokṣaṇadinaṃ rājarāṣṭrābhivṛddhidam |
niścayīkṛtya kālajñaiḥ purastāduktavāsare || 9 ||
[Analyze grammar]

aṃkurānarpya vidhivat pascāt saṃśodhite gṛhe |
sarvatra gomayāmbhobhiḥ puṇyāhoktipurassaram || 10 ||
[Analyze grammar]

saṃprokṣya pañcabhirgavyaiḥ kuśodakasamanvitaiḥ |
mūlaberādibimbānāṃ ṣaḍbhiḥ siddhārthakādibhiḥ || 11 ||
[Analyze grammar]

pavitrāvartitairadbhirbahuśaḥ kṣāḷane kṛte |
pradhānadinapūrvasyāṃ rātryāṃ yāgādimaṇṭape || 12 ||
[Analyze grammar]

toraṇadvārakalaśavitānadhvajaśobhite |
dīkṣādhivāsavat kṛtvā kuṃbhe vai maṇṭapasthale || 13 ||
[Analyze grammar]

pūjanaṃ vibhavenaiva japāntaṃ mūlamandire |
kṣīrādyaiḥ pañcaviṃśadbhiḥ snāpayeddhruvakautukam || 14 ||
[Analyze grammar]

lepabhittipaṭasthasya purastādbhadraviṣṭare |
karmārcāmathavā kūrcaṃ darpaṇe pratibimbitam || 15 ||
[Analyze grammar]

saṃsnāpya vidhivat kuṃbhaiḥ sthāpitairagramaṇṭape |
utsavārcādi bimbānāmahgānāmāśrayātmanām || 16 ||
[Analyze grammar]

pūjanaṃ snapanaṃ kāryaṃ pāścātyaṃ yāgamaṇḍape |
tatrasthe havanaṃ kuṇḍe śaṅkhacakrādilakṣaṇe || 17 ||
[Analyze grammar]

madhukṣīrādibhiḥ kāryaṃ sahasraśatasaṅkhyayā |
karmabimbaṃ vinānyeṣāṃ bimbānāmaṅgarūpiṇām || 18 ||
[Analyze grammar]

dakṣiṇe maṇṭapasyātha śayanaṃ kalpayenmahat |
tilataṇḍulaśālīnāṃ bhārairvastrādibhiḥ saha || 19 ||
[Analyze grammar]

tadūrdhve śāyayedarcāṃ vidhivadbaddhakautukām |
saṃpūjya kambaḷādyaiśca chādayettāṃ sitādibhiḥ || 20 ||
[Analyze grammar]

varṇakairmaṇḍalaṃ kuryāccakrāmburuhabhūṣitam |
yāvat prabhātasamayaṃ bimbasthasya samīpataḥ || 21 ||
[Analyze grammar]

deśiko mūlamantrasya japenaiva nayenniśām |
prabātāyāṃ tu śarvaryāṃ kṛtasandhyāvidhirguruḥ || 22 ||
[Analyze grammar]

catuḥsthānārcanaṃ kṛtvā pūrvavat snapanānvitam |
muhūrte śobhane prāpte navavastrapariṣkṛtam || 23 ||
[Analyze grammar]

sottarīyopavītaṃ ca kṛtakautukabandhanam |
samastatatvavinyastamabhyarcyārghyādibhiḥ kramāt || 24 ||
[Analyze grammar]

tāsu svahṛdayāmbhojāt puṣpāñjalipurassaram |
agrāhyamaparicchedyamamūrtamamalaṃ mahat || 25 ||
[Analyze grammar]

nityaśuddhamanaupamyaṃ susūkṣmamacalaṃ sphuṭam |
saccidrūpaṃ ca sāmānyaṃ bhāsvaraṃ sudṛḍhaṃ mahat || 26 ||
[Analyze grammar]

tejastu saṃkramayyātha daṇḍavat praṇipatya tu |
vinivedya vibhoḥ sarvaṃ kṛtaṃ karma dvijottamāḥ || 27 ||
[Analyze grammar]

utthāpyotsavabimbādīn pūrvavanmaṅgalaiḥ saha |
mahākumbhaṃ ca purato vāhayan mūrtipādibhiḥ || 28 ||
[Analyze grammar]

karakāstraṃ samādāya tvācāryaḥ purato vrajet |
śalākāmātrayā'cchinnadhārayā secayan bhuvam || 29 ||
[Analyze grammar]

prādakṣiṇyena dhāmāntaḥ praveśya munipuḍgavāḥ |
mahotsavoktamārgeṇa kumbhaprokṣaṇamācaret || 30 ||
[Analyze grammar]

dvārāvaraṇadevāṃśca ālayaśrayavartinaḥ |
khageśaviṣvaksenādīn parivārāṃśca sarvasaḥ || 31 ||
[Analyze grammar]

kumbhāvaśiṣṭatoyena prokṣayet sarvataḥ kramāt |
avaśiṣṭaṃ kumbhatoyaṃ balipīṭhe'bhiṣecayet || 32 ||
[Analyze grammar]

evaṃ samprokṣya vidhivat prāsādāntaḥ praviśya ca |
karasthaṃ kautukaṃ cātha hṛdayena visṛjya tu || 33 ||
[Analyze grammar]

gobhūhemādikaṃ datvā sarvadoṣapraśāntaye |
devamarghyādinābhyarcya havirantaṃ viśeṣataḥ || 34 ||
[Analyze grammar]

brāhnaṇān bhojayet paścāt sahasraṃ śatameva vā |
sadyo vā sakalaṃ tvevaṃ kuryāt saṃprokṣaṇaṃ vibhoḥ || 35 ||
[Analyze grammar]

puṣpāṃkurapuraskaṃ tu tattaddoṣapraśāntaye |
na tithirna ca nakṣatraṃ kālavelā na vidyate || 36 ||
[Analyze grammar]

sadyaḥ samprokṣaṇaṃ viprāḥ niśi vā divase'pi vā |
prāyaścittavilambe tu kuryāt kālanirīkṣaṇam || 37 ||
[Analyze grammar]

iti samprokṣaṇaṃ proktaṃ sarvaṃ cāpi dvijottamāḥ |} |
sthāpanaṃ pañcagavyasya sarvābyudayasādhanam || 38 ||
[Analyze grammar]

nāgayoga iti khyātaḥ sārparkṣakaraṇakṣamaiḥ |
ṛkṣeṇa vānayorekayogasyānnāgasaṃjñitaḥ || 39 ||
[Analyze grammar]

purā tanniścayīkṛtya kartavyamiti sattamaiḥ |
tadarthamaṃkurānarpya dravyāṇi samupāharet || 40 ||
[Analyze grammar]

manaśśilāṃ harītālamañjanaṃ śyāmasīsake |
saurāṣṭraṃ rocanaṃ caiva gairikaṃ pāradaṃ tathā || 41 ||
[Analyze grammar]

ādāya dhāturatnāni pajharāgapurassaram |
muktāphalaṃ pravāḷaṃ ca vajraṃ vaiḍūryasaṃjñitam || 42 ||
[Analyze grammar]

gomedaṃ puṣyarāgaṃ ca mahānīlaṃ ca gāruḍam |
ratnānyetāni saṃgṛhya bījāni samupāharet || 43 ||
[Analyze grammar]

śālinīvārakaṃkūni priyaṃgutilamāṣakān |
mṛdgāṃśca yavaveṇūṃśca yavasākhyānyanantaram || 44 ||
[Analyze grammar]

hiraṇyaṃ rajataṃ tāmramāyasaṃ trapusīsakam |
sauvarṇaṃ kūrmarūpaṃ ca sauvarṇaṃ cakramambujam || 45 ||
[Analyze grammar]

rājataṃ pāñcajanyaṃ ca samāhṛtya tataḥ param |
kadaḷīpanasāmrāṇāṃ bilvāmalakayorapi || 46 ||
[Analyze grammar]

dāḍimīmātuḷuṅgasya nāḷikerasya kālataḥ |
pavkāni samupāhṛtya phalāni ca tataḥ param || 47 ||
[Analyze grammar]

candanāgarukarpūrakuṃkumādīnyupāharet |
koṣṭhaṃ māṃsī haridre dve murāśaileyacampakān || 48 ||
[Analyze grammar]

vacākaccoramustāni hrīberośīrajānyapi |
mallikājātivakuḷanandyāvartakacaṃpakān || 49 ||
[Analyze grammar]

pāṭalīpajhakalhārāṇyupāhṛtya tataḥ param |
vastrādīni sitādīni mālyāni ca viśeṣataḥ || 50 ||
[Analyze grammar]

śālipūrvāṇi dhānyāni kuśadūrvādikānyapi |
bilvāśvatthakadambāmrapallavādīni yānyapi || 51 ||
[Analyze grammar]

haviḥ pākopayogyāni taṇḍulādīni sattama |
homadravyāṇi sarvāṇi pajhapatrāṇi mṛṇmaye || 52 ||
[Analyze grammar]

dvādaśāṅguḷavistīrṇe pavkāpavke ghaṭe dṛḍhe |
nṛhareḥ pūjanārthaṃ tu kuṃbhaṃ sakarakaṃ bṛhat || 53 ||
[Analyze grammar]

evamādīni cānyāni purā'hṛtya vidhānataḥ |
gṛhṇīyāt pañcagavyāni mṛtpātre nūtane śubhe || 54 ||
[Analyze grammar]

gomūtraṃ gomayaṃ kṣīraṃ dadhi mastu ca pañcamam |
kapilāyā jarāyā vā pañcagavyaṃ praśasyate || 55 ||
[Analyze grammar]

tayorabhāve cānyāsāṃ gavāṃ gavyaṃ vidhīyate |
nārtāyā na ca garbhiṇyā na vṛddhāyāḥ kadācana || 56 ||
[Analyze grammar]

nāvatsāyā upādeyaṃ dhenormūtraṃ śakṛddvayam |
bhuviṣṭhaṃ gomayaṃ grāhyaṃ soṣṇaṃ kṛmyādyadūṣitam || 57 ||
[Analyze grammar]

niṣpīḍya samyaggṛhṇīyādgomayasya rasaṃ punaḥ |
sadyastaptaṃ ghṛtaṃ śuddhamahorātroṣitaṃ dadhi || 58 ||
[Analyze grammar]

kṣīraṃ grāhyamataptaṃ ca daśāhājjanmanaḥ param |
gomūtraṃ viṣṇugāyatryā gandhadvāre ti gomayam || 59 ||
[Analyze grammar]

āpyāyasve ti ca kṣīraṃ dadhikrāvṇṇe ti vai dadhi |
ghṛtaṃ śukramasī tyevaṃ dravyāṇi saha yojayet || 60 ||
[Analyze grammar]

viṣṇugāyatriyā yadvā pañcopaniṣadaistu vā |
parameṣṭhī śakṛnmantro gomūtrasya tu pūruṣaḥ || 61 ||
[Analyze grammar]

viśvamantro bhaveddadhno nivṛttissarpiṣobhavet |
payasaḥ sarvamantraḥ syāt sarveṣāṃ vāṣṭavarṇakamam || 62 ||
[Analyze grammar]

prokṣaṇe snapane pañcagavyamantrā udīritāḥ |
sarvadoṣopaśāntyarthaṃ saṃprāpte sthāpane sati || 63 ||
[Analyze grammar]

saudarśananṛsiṃhasya hṛdādyairnetrapaścimaiḥ |
aṅgamantraiḥ prakalpyāni kṣīrāntāni śakṛdrasāt || 64 ||
[Analyze grammar]

dadhi dviguṇamāghārāt pīyūṣaṃ triguṇaṃ tataḥ |
ṣaḍguṇaṃ mūtrametasmācchakṛdvāri caturguṇam || 65 ||
[Analyze grammar]

sthāpane kathitaṃ mānamabhiṣekavidhāvapi |
bhūmisaṃśodhanārthaṃ tat prokṣayo pañcakaṃ samam || 66 ||
[Analyze grammar]

gomayena samaṃ mūtraṃ dadhi syāddviguṇaṃ tataḥ |
dadhnaścaturguṇaṃ sarpiḥ sarpiṣoṣṭaguṇaṃ payaḥ || 67 ||
[Analyze grammar]

prāśane pañcagavyānāṃ pramāṇamidamīritam |
sthāpanaṃ snapanaṃ hyetat sarvāghaughavināśanam || 68 ||
[Analyze grammar]

brahnakūrcasamopetaṃ hanyādāgāminaṃ tvagham |
tadbidhānaṃ samāsena śrṛṇu vakṣyāmi tatvataḥ || 69 ||
[Analyze grammar]

cūrṇena yavaveṇubhyāṃ sametaṃ tu kuśodakam |
brahnakūrcamitikhyātaṃ vaiṣṇavāstraughasaprabham || 70 ||
[Analyze grammar]

kuśodaṃ dvividhaṃ proktaṃ śuṣkāśuṣkavibāgataḥ |
aśuṣkamatha niṣpīḍya vastreṇa rasamāharet || 71 ||
[Analyze grammar]

prahṛtya śuṣkamudake prakṣipya jalamāharet |
pavitraṃ mantramuccārya mūlaṃ vāstrasamanvim || 72 ||
[Analyze grammar]

gomūtrasaṃmitaṃ mānādgṛṇḍīyāttat kuśodakam |
śakṛdrasapramāṇena cūrṇaṃ tatra miyojayet || 73 ||
[Analyze grammar]

cakrāstramantramuccārya gāyatryā biṣṇusaṃjñayā |
dhyātvā ca cakranṛhariṃ tadgavyeṣu niyojayet || 74 ||
[Analyze grammar]

yadvā pṛthak sthāpayitvā pañcagavyaiḥ kuśodake |
hṛdayādyastraparyantairabhimantrya ca yojayet || 75 ||
[Analyze grammar]

praśastaṃ prāśanaṃ tābhyāṃ prātaḥ sarvāghanāśanam |
iti samyak samākhyātaḥ pañcagavyavidhistava || 76 ||
[Analyze grammar]

maṇṭape'tha purā klṛpte yāgasnapanasiddhaye |
paścagavyādhivāsārthaṃ yajanaṃ prārabhedguruḥ || 77 ||
[Analyze grammar]

pūrvedyuḥ karmadivasāt trisnāyī samupoṣitaḥ |
ahirbudhnye muhūrte tu ṛtvigbhiḥ pāñcarātrikaiḥ || 78 ||
[Analyze grammar]

puṇyāhaṃ prāgvaduccārya gavyairabhyukṣayet sthalīm |
sadravyāmastramantreṇa prāgbhāge dhānyaviṣṭare || 79 ||
[Analyze grammar]

daśāramaṣṭapatraṃ tu cakrābjaṃ bhūpurāntake |
vilikhya karṇikāmadhye trikoṇakṛtasaṃpuṭe || 80 ||
[Analyze grammar]

mahākumbhaṃ pratiṣṭhāpya sūtravastrādiveṣṭitam |
karakeṇa samopetaṃ dikpālakalaśānvitam || 81 ||
[Analyze grammar]

pūritaṃ dadhimadhvājvakṣīrayuktena vāriṇā |
pippalādidaḷopetaṃ gandhasragbhiralaṃkṛtam || 82 ||
[Analyze grammar]

sakūrcaṃ saphalaṃ sarvaratnahemasamanvitam |
sarvauṣadhisamopetamakṣatairapi cārcitam || 83 ||
[Analyze grammar]

pradīpya taijase pātre mṛṇmaye vā ghṛtena tu |
kāpilena caturdikṣu dīpaṃ netrābhimantritam || 84 ||
[Analyze grammar]

sthāpayeddhānyapīṭhasthacakrāmburuhamadhyataḥ |
kumbhasya purataḥ prāgvadupaviśyāsanopari || 85 ||
[Analyze grammar]

prāṇāyāmādikaṃ kṛtvā bhūtaśuddhiṃ yathāvidhi |
saudarśananṛsiṃhasya mantraṃ karaśarīragam || 86 ||
[Analyze grammar]

sāṅgaṃ vinyasya hṛdaye cakrāmburuhamadhyagam |
nādāvasānagaganādavatārya parādinā || 87 ||
[Analyze grammar]

mūrtimantraṃ svamantreṇa bhāvanāmṛtajaiḥ śubhaiḥ |
arghyādyairakhilairbhogairabhyarcya praṇavena tu || 88 ||
[Analyze grammar]

prīṇayitvā tathā hutvā nābhikuṇḍagatānale |
bahirabhyarcayet kuṃbhe madhyasthe cakravārije || 89 ||
[Analyze grammar]

samāvāhyaṃ svamantreṇa mūrtairarghyādibhiḥ kramāt |
japāvasānaṃ vidhivat kuṇḍe krābjalakṣaṇe || 90 ||
[Analyze grammar]

cakre vā paṅkaje śaṅkhe turyaśre sthaṇḍile'pi vā |
samidbhiḥ saptabhirhutvā pūrṇāntaṃ tadanantaram || 91 ||
[Analyze grammar]

candanena prasūnaisca guggulvagaruṇā'pi ca |
dugdhena dadhinā kṣaudraguḍakhaṇjānvitena ca || 92 ||
[Analyze grammar]

śālyādīnāṃ tathā bījaiḥ pāyasādyaiśca sarpiṣā |
hutvā'tha pūrṇayā tṛptiṃ nītvā samyak samarpya ca || 93 ||
[Analyze grammar]

tataḥ kalaśaniṣṭhasya purastācchodhite sthale |
sarvadhānyamaye pīṭhe likhite cakrapaṅkaje || 94 ||
[Analyze grammar]

svāstṛte navavastreṇa chādite cordhvataḥ kuśaiḥ |
prāguktaṃ kumbhamādāya dvādaśāhgulasaṃmitam || 95 ||
[Analyze grammar]

bahirantaśca saṃkṣālya sūtreṇāveṣṭya pūrvavat |
candanādyaiḥ samālipya praṇavena samāhitaḥ || 96 ||
[Analyze grammar]

cakrābjakarṇikāmadhye vinyasettamadhomukham |
tato mānena tattulyamapavkaṃ mṛṇmayaṃ ghaṭam || 97 ||
[Analyze grammar]

saṃprokṣya pañcagavyena sāstreṇa kuśavāriṇā |
caturguṇena sūtreṇa pajhairantarmukhairdaḷaiḥ || 98 ||
[Analyze grammar]

bandhayitvā tu sudṛḍhamāsyavarjaṃ samantataḥ |
taṃ ca tenaiva vinyasya japaṃstāramavāṅmukham || 99 ||
[Analyze grammar]

stṛṇīyādūrdhvato darbhān kumbhayoḥ parameṣṭhinā |
prokṣayedarghyatoyena prāṅmukhaḥ puruṣātmanā || 100 ||
[Analyze grammar]

viśvamantreṇa vikiredakṣatāni tadūrdhvataḥ |
uttānayennivṛtyā tau pāṇibhyāmuttarāntimam || 101 ||
[Analyze grammar]

sarpiṣāṣṭottaraśataṃ viṣṇugāyatriyā hunet |
sarvātmanā'tha saṃspṛśya saṃpātājyena mantravit || 102 ||
[Analyze grammar]

dravyāṇi pavkakumbhe'smin hṛnmantreṇa niyojayet |
mṛtkandadhāturatrāni bījalohaphalāni ca || 103 ||
[Analyze grammar]

candanādīni puṣpāṇi tathā sarvauṣadhīni ca |
kuśapallavadūrvāśca pūrayitvā tadūrdhvataḥ || 104 ||
[Analyze grammar]

yojayet pañcagavyena prāhmukhaḥ sakuśodakam |
arcayitvā'rghyagandhādyaiḥ sāṅgaṃ mūlaṃ samuccaran || 105 ||
[Analyze grammar]

ācchādya navavastreṇa dadyādbhūtabaliṃ tataḥ |
devatāyatanagrāmanagareṣvapi pattane || 106 ||
[Analyze grammar]

sthāpanāspadamāsādya śobha naṃ pañcagavyakaiḥ |
tatra madhye khanecchvabraṃ mūlamantramudīrayan || 107 ||
[Analyze grammar]

aṅguṣṭhodaramāvṛtya tridhā sūtreṇa veṣṭayet |
tenaiva bhrāmayenmadye sthāpya tatrāvaṭaṃ khanet || 108 ||
[Analyze grammar]

hastamānamadhastācca ṣaḍaṅgulasamanvitam |
saṃprokṣyaṃ pañcagavyena tatra ratnādikaṃ nyaset || 109 ||
[Analyze grammar]

śeṣaṃ dhyātvā tadūrdhve tu abyarcyārghyādibhiḥ kramāt |
vāsasā'cchādya digbandhamācaredastramuccaran || 110 ||
[Analyze grammar]

saṃspṛśya gavyaṃ kumbhābhyāṃ dhyātvā mūlaṃ japedguruḥ |
prabhātāyāṃ tu śarvaryāṃ kṛtvā snānādikīḥ kriyāḥ || 111 ||
[Analyze grammar]

kumbhasthaṃ nṛhariṃ pūjya japāntaṃ pūrvavarmanā |
puṇyāhavācanaṃ kṛtvā muhūrte śobhane guruḥ || 112 ||
[Analyze grammar]

pajhapatrāvṛtaṃ kumbhaṃ śvabre tāreṇa vinyaset |
paritaḥ sarvadhānyena pūriyatvā'calaṃ yathā || 113 ||
[Analyze grammar]

pañcagavyaṃ samuddhṛtya ghaṭasthaṃ kavacaṃ lapan |
tenaiva pūrayet kumbhaṃ śvabrasthaṃ mūlamuccaran || 114 ||
[Analyze grammar]

samabhyarcyārghyapuṣpādyaiḥ pūrayenmṛdbhirāhṛtaiḥ |
nṛsuktaṃ bhadrasūktaṃ ca svastisūktaṃ ca pāṭhayet || 115 ||
[Analyze grammar]

śāntihomaṃ tataḥ kuryāddravyaiḥ pūrvoditaiḥ kramāt |
śataṃ śatārdhaṃ pādaṃ vā yathāśakti samācaret || 116 ||
[Analyze grammar]

dakṣiṇā gurave deyā pratiṣṭhāphalamicchatā |
iti te pañcagavyasya sthāpanaṃ parikīrtitam || 117 ||
[Analyze grammar]

sarvotpātapraśamanaṃ mahāpātakanāśanam |
sarvasaukhyapradaṃ puṇyaṃ sarvopadravavāraṇam || 118 ||
[Analyze grammar]

sarvorogyapradaṃ nityaṃ putrapautravivardhanam |
yadyat kāmayate mantrī tattadāpnotyasaṃśayam || 119 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 22

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: