Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
viṃśo'dhyāyaḥ |
sanakaḥ |
tulāpuruṣadānādi mama saṃsūcitaṃ purā |
bhūbhujāṃ tadvidhānaṃ me vistareṇa mune vada || 1 ||
[Analyze grammar]

śāṇḍilyaḥ |
śrṛṇu samyak pravaṣyāmi dvija sarvāghanāśanam |
tulāpuruṣadānādyaṃ sarvakāmaphalapradam || 2 ||
[Analyze grammar]

prajāpālanaśīlasya satvaniṣṭhasya bhūbhujaḥ |
kadācit karmalopena devakopo'bhijāyate || 3 ||
[Analyze grammar]

tathaiva rāṣṭrasaṃkṣobhaḥ prajāpīḍā ca vardhate |
tathā varṇāśramācārairdeśaḥ syāt kaluṣīkṛtaḥ || 4 ||
[Analyze grammar]

vedavaidikadharmāśca cyavante kālaviplavaiḥ |
bādhyate pratibhūpālairuparyupari bhūpatiḥ || 5 ||
[Analyze grammar]

śūnyo janapado bhūyāt prajā nasyanti tatkṣaṇāt |
svadoṣajanitaṃ kaṣṭamiti buddhyā mahīpatiḥ || 6 ||
[Analyze grammar]

sapurodhāḥ sahāmātyaḥ saprajāpadamādarāt |
pañcarātravidhānajñaṃ sarvabhūtahite ratam || 7 ||
[Analyze grammar]

alolupaṃ cāpyakrodhaṃ ṛjuṃ bhāgavataṃ dvijam |
karmadvayavidhānajñaṃ deśikendraṃ samāśrayet || 8 ||
[Analyze grammar]

purāvṛttaṃ tu sakalaṃ svāparādhanimittajam |
sarvaṃ nivedya gurave yathāvṛttaṃ mahīpatiḥ || 9 ||
[Analyze grammar]

rakṣa rakṣeti caraṇau praṇamya samudīrayan |
so'pi tadvacanaṃ śrutvā sarvānugrahakārakaḥ || 10 ||
[Analyze grammar]

vittamāhṛtya nṛpaternyāyadharmasamāhṛtam |
pravartate'tha tat karma ṛtvigbhiḥ pañcarātrikaiḥ || 11 ||
[Analyze grammar]

traividyairapi tatkarmakuśalairbhagavatparaiḥ |
caitrādiṣu ca māseṣu viṣuve cāyanadvaye || 12 ||
[Analyze grammar]

vyatīpāte ca janmarkṣe candrasūryoparāgayoḥ |
śravaṇe vāsave'śvinyāṃ kṛttikāsvathavā mune || 13 ||
[Analyze grammar]

rohiṇyāṃ saumyanakṣatre punarvasvorviśeṣataḥ |
puṣye vā hastanakṣatre uttarāsu tathaiva ca || 14 ||
[Analyze grammar]

citrāyāṃ ca tathā svātau maitre mūle tathaiva ca |
duḥsvapne gṛhapīḍāyāṃ mahotpāteṣu satsvapi || 15 ||
[Analyze grammar]

vyādhite ca tathārāṣṭre kuryāt kartuśca sammate |
etannimittamuddiśya kartavyaṃ cettadaiva tu || 16 ||
[Analyze grammar]

prārabhettadyathā doṣaviplavo nābhijāyate |
svayaṃvyaktādike sthāne viṣṇoḥ sarvaguṇānvite || 17 ||
[Analyze grammar]

yathābhimatadigvaktre purastādbhagavadgṛhe |
trivargaṃ maṇṭapaṃ kuryāccaturaśraṃ samantataḥ || 18 ||
[Analyze grammar]

saptaviṃśatkaraṃ kṣetraṃ saptadhā saṃvibhajya ca |
hastocchrāyāṃ mahāvediṃ sarvālaṅkāramaṇḍitām || 19 ||
[Analyze grammar]

dikṣu cārohaṇairyuktāṃ tribhirmadhya prakalpayet |
tadūrdhve madhyato dikṣu pārthivaṃ pīṭhapañcakam || 20 ||
[Analyze grammar]

tālonnataṃ trihastaṃ ca tristhānayajanāya ca |
bhūpateradhivāsārthaṃ svarṇāderapi vastunaḥ || 21 ||
[Analyze grammar]

tulāyāḥ khaḍgamukhyasya bhūṣaṇānāṃ ca vāsasām |
maṇḍalaṃ madhyeme pīṭhe prāksthaṃ cakrābjasannibh || 22 ||
[Analyze grammar]

kuṇḍaṃ dakṣiṇadikpīṭhaṃ nṛpajāgaraṇāspadam |
pratyaksthe kuṃbhayāgaṃ tu saumyasthai svarṇasañcayaḥ || 23 ||
[Analyze grammar]

tulādīnāṃ ca saṃskāraḥ kāryasteṣāṃ ca bāhyataḥ |
hastamātraṃ parityajya dikkuṇḍāni prakalpayet || 24 ||
[Analyze grammar]

caturaśraṃ ca cakrābhaṃ śaṅkhābhaṃ cāmbujākṛti |
vidikṣu vahnyādīśāntaṃ śrṛgu kuṇḍagaṇaṃ kramāt || 25 ||
[Analyze grammar]

yonyākāraṃ trikoṇaṃ ca vasvaśrārddhendulakṣaṇe |
pīṭhordhve kalpanīyāni cakrādyairaṅkitāni ca || 26 ||
[Analyze grammar]

parito'pi triyaṃśena caturdvārasamanvitam |
koṇeṣu ca subhityāḍhyaṃ mukhabhadravirājitam || 27 ||
[Analyze grammar]

vividhārohaṇairyuktaṃ sarvālaṅkāramaṇḍitam |
purobhāge prapā kāryā mānādyāgālayopamā || 28 ||
[Analyze grammar]

madhyato raṅgasaṃyuktā paścimāśāṃ visṛjya ca |
prāk dakṣiṇottarāśāsu dvibhaktyā prāvṛtā dṛḍhā || 29 ||
[Analyze grammar]

mahotsave pratiṣṭhāyāṃ pavitrārohaṇādiṣu |
purā yathoktaṃ bahudhā teṣvekasmin prakalpite || 30 ||
[Analyze grammar]

maṇṭape vā prakurvīta tulārohādikaṃ dvayam |
purastādevamāpādya maṇṭapaṃ pūrvatomukham || 31 ||
[Analyze grammar]

paścādārohaṇatulā vidheyā vidhicoditā |
ekāṅgulaghane tulye khuvṛtte hastanirmite || 32 ||
[Analyze grammar]

dhaṭe hemādinā kārye prodyadarkasamaprabhe |
paridhāvaṅgulaṃ tyaktvā valayairdikṣu kīlite || 33 ||
[Analyze grammar]

tulādaṇḍasamāyāme śrṛṅkhalāpāśayojite |
kāḷāyasamayaṃ daṇḍaṃ kāryaṃ hastatrayāyatam || 34 ||
[Analyze grammar]

tritālanāhaṃ madhye tu dvitālaṃ pārśvayordvayoḥ |
tālamātraṃ parityajya kālāyasamayaṃ calam || 35 ||
[Analyze grammar]

bālacandrasamākāravaktrādaṃṣṭrādvayaṃ dvayoḥ |
śrṛṅkhalāpāśayogārthaṃ kṛtvā madhye tadūrdhvataḥ || 36 ||
[Analyze grammar]

tīkṣṇāgrāṃ sthāpayejjihvāmacalāṃ ṣoḍaśāṅgulamām |
śaṃsantīṃ sāmpavaiṣamye tadūrdhve toraṇaṃ calam || 37 ||
[Analyze grammar]

aṣṭādaśāṅgulāyāmaṃ viśrāntaṃ pārsvayordvayoḥ |
balākāvadanaṃ vaktraṃ yojayettoraṇopari || 38 ||
[Analyze grammar]

tulāmevaṃ samāpādya lakṣaṇenopalakṣitām |
prasiddhayajñadārūtthau sāravantau ṛjū dṛḍhau || 39 ||
[Analyze grammar]

dvihastapariṇāhau ca hastaiḥ ṣaḍbhiḥ samucchritau |
mūlataścaturaśrābhau madhyatoṣṭāśra lakṣitau || 40 ||
[Analyze grammar]

ūrdhvato vartulākārau śilpiśreṣṭhena nirmitau |
caturaśrasya kuṇḍasya prācyāṃ dvārasya cāntare || 41 ||
[Analyze grammar]

dakṣiṇottarayoḥ sthāpyau dvihastenāntarīkṛtau |
hastaiḥ pañcabhirucchrāye nikhātau hastamānataḥ || 42 ||
[Analyze grammar]

samānajātivṛkṣotthaṃ yojayeduttaraṃ tayoḥ |
staṃbhāgratulyavistāraṃ tāvanmānonnataṃ dṛḍham || 43 ||
[Analyze grammar]

maṅgaḷairaṣṭabirjuṣṭaṃ pārśvayośca śriyānvitam |
madhyatastadadhastācca kīlayedvalayaṃ dṛḍham || 44 ||
[Analyze grammar]

tulāvalambanārthaṃ ca tāmrajaṃ vā'yasaṃ tu vā |
kāryātha tāḍanīyaṣṭirāyāmāt ṣoḍaśāṅgulā || 45 ||
[Analyze grammar]

prakoṣṭhapariṇāhā ca lauhī vā sāradārujā |
yāgopakaraṇānyatra homopakaraṇānyapi || 46 ||
[Analyze grammar]

sruksruvādīni sarvāṇi kuṃbhāśca karakādayaḥ |
tathāṣṭamaṅgaḷādīni śaktyā hemādijāni vā || 47 ||
[Analyze grammar]

aṅkurānarpayitvā'tha prāgukte'nyatame dine |
pālikādiṣu pātreṣu maṅgaḷārthaṃ prayogavit || 48 ||
[Analyze grammar]

saṃbhārāṇi ca sarvāṇi sambhartavyāni sādaram |
maṇṭapālaṃkriyārthaṃ ca tristhānayajanāya ca || 49 ||
[Analyze grammar]

candanādīni gandhāni patrapuṣpaphalāni ca |
sitādivarṇayuktāni vāsāṃsi vividhāni ca || 50 ||
[Analyze grammar]

sarvakuṇḍeṣu homārthaṃ samidhāṃ saptakaṃ bahu |
dikkuṇḍeṣu ca hotavyāḥ siddhārthīḥ kāmyakarmaṇām || 51 ||
[Analyze grammar]

palāśakhadirāśvatthodumbaraprabhavā api |
vidikṣu pippalaplakṣavaṭakāśmaryajātayaḥ || 52 ||
[Analyze grammar]

samidhaḥ sarvakuṇḍeṣu pālāśyastadalābhataḥ |
hemarājatatāmrotthāḥ kalaśā mṛṇmayāstu vā || 53 ||
[Analyze grammar]

śālipūrvāṇi dhānyāni bījāni ca viśeṣataḥ |
dadhikṣīrājyakuṃbhāni ṣaḍvidhāni rasānyapi || 54 ||
[Analyze grammar]

taṇḍulāni viśuddhāni pākayogyānyanukṣaṇam |
karmaṇyānyupadaṃśāni pākapātrāṇyanekaśaḥ || 55 ||
[Analyze grammar]

niveśanārthasthālīkāḥ pātrāṇyarghyādikasya ca |
pradīpadhūpapātrāṇi suguṇānyadbhutāni ca || 56 ||
[Analyze grammar]

pādyapratigrahādīni yāgopakaraṇāni ca |
guggulvagarupūrvāṇi dhūpadravyāṇi yānyapi || 57 ||
[Analyze grammar]

snānakuṃbhopayogyāni yāni sarvauṣadhāni ca |
dānarthaṃ brāhnāṇādīnāṃ dhanadhānyāmbarāṇi ca || 58 ||
[Analyze grammar]

bhūṣaṇāni mahārhāṇi deśikendrasya ṛtvijām |
hemādi dakṣiṇaārthaṃ ca saṃbhartavyā yathābalam || 59 ||
[Analyze grammar]

yāgālayamalaṃkuryāt pavitrārohaṇe yathā |
vitānairdhvajikābhiśca tuhgairyavanikāpaṭaiḥ || 60 ||
[Analyze grammar]

kṣaumairnānāvidhairvastrairghaṇṭācāmaradarpaṇaiḥ |
vyālambidarbhamālābhiḥ kadaḷīpanasādibhiḥ || 61 ||
[Analyze grammar]

sugandhapuṣpamālābhiḥ sauvarṇairmañjarīgaṇaiḥ |
saphalaiḥ kadaḷīpūganāḷikerādibhūruhaiḥ || 62 ||
[Analyze grammar]

pradīpaiḥ prakaraiḥ puṣpaiḥ sitādyairvarṇakairapi |
toraṇairdvārakuṃbhaiśca savatsaiḥ surabhīgaṇaiḥ || 63 ||
[Analyze grammar]

maṇḍitaiḥ khalu śrṛhgādau kṣaumasragbhūṣaṇādibhiḥ |
evamādyairalaṃkṛtya yathāśobhaṃ tu maṇṭapam || 64 ||
[Analyze grammar]

tṛtīye vāsare pūrve karmāhāddivasakṣaye |
ṛtvigbhirdeśikendrastu kṛtasandhyāvidhikramaḥ || 65 ||
[Analyze grammar]

praviśya maṇṭapaṃ prāgvat puṇyāhoktipurassaram |
arcanaṃ vāsudevasya sahomaṃ prāk samāpya ca || 66 ||
[Analyze grammar]

yāgālayaṃ tu sarvatra gavyairabhyukṣya pañcabhiḥ |
dravyāṇi yāgayogyāni tattatsthāne niyojayet || 67 ||
[Analyze grammar]

prabhātāyāṃ tu śarvarayāṃ pūrvāhne dehaśuddhaye |
uptaromanakhaśmaśrurbhūpatirniyataḥ śuciḥ || 68 ||
[Analyze grammar]

dhautadantaśca susnātaḥ pariśuddhāmbarāvṛtaḥ |
sitālepanapuṣpādyairañcitaḥ saṃsmaran harim || 69 ||
[Analyze grammar]

upoṣito ghṛtaṃ prāśya brāhnaṇairvedapāragaiḥ |
pārāyaṇamṛcāṃ śrṛṇvannāsīta sapurohitaḥ || 70 ||
[Analyze grammar]

niśāmukhe pravṛtte tu ṛtvigbirdeśikottamaḥ |
praviśedyāgasadanaṃ kṛtvā dvārsthārcanaṃ sudhīḥ || 71 ||
[Analyze grammar]

tristhānasthaṃ jagannāthaṃ yajeddīkṣāvidheḥ samam |
puṇyāhaṃ pūrvamuccārya ṛtvigbhiḥ kuṃbhamudvahan || 72 ||
[Analyze grammar]

kuṃbhamaṇḍalayoḥ pūjāṃ vistareṇa samāpya ca |
svakuṇḍe havanaṃ kuryāt samidbhiḥ saptabhiḥ purā || 73 ||
[Analyze grammar]

śāntihomaṃ tataḥ paścānmadhukṣīrādibhiḥ kramāt |
pratyekaṃ śatasaṅkhyaṃ ca pūrṇāntaṃ mūlamuccaran || 74 ||
[Analyze grammar]

svamārgeṇa tu saṃskṛtya guruḥ kuṇḍagaṇaṃ tataḥ |
teṣu prabhavayogena homārthaṃ dikṣu yojayet || 75 ||
[Analyze grammar]

caturo vāsudevādināmnā ekāyanān dvijān |
taiḥ svaśākhoditairmantraiḥ hotavyaṃ tu krameṇa tu || 76 ||
[Analyze grammar]

ṛgādyāṃścaturo vedān vidikkuṇḍeṣu vinyaset |
mantrairarcitaliṅgaistu svaśākhotthaisca pāvanaiḥ || 77 ||
[Analyze grammar]

homaṃ kuryādyathāyogaṃ puṃsūktenaiva vā dvija |
bhūḥ svāheti bhuvaḥ svāhā svaḥ svāheti tathaiva ca || 78 ||
[Analyze grammar]

bhūrbhuvassuvaḥsvāheti mantrairvā vahnidkkramāt |
bhūḥ puruṣāya svāhā bhuvaḥ puruṣāya svāhā || 79 ||
[Analyze grammar]

svaḥ puruṣāya svāhā bhūrbhuvassvaḥ puruṣāya svāhā |
etaiścaturbhirmantrairvā juhuyāddikkrameṇa tu || 80 ||
[Analyze grammar]

sāstrāṇāṃ lokapālānāṃ kumudādigaṇasya ca |
aṣṭānāṃ mahgaḷānāṃ ca prāgvat syāt sthāpanādikam || 81 ||
[Analyze grammar]

pālāśādisamidbhedāścarubhedāśca pūrvavat |
pratikuṇḍaṃ ca kuṃbhānāṃ sthāpanādyaṃ tu pūrvavat || 82 ||
[Analyze grammar]

caturṇāṃ ṛṅnayādīnāṃ tathā caikāntināmapi |
niveśanādikaṃ kāryaṃ puroditavidhānataḥ || 83 ||
[Analyze grammar]

evaṃ krameṇa saṃpādya tadante bhūpatiṃ guruḥ |
prāśayet pañcagavyaṃ tu kuśodakasamanvitam || 84 ||
[Analyze grammar]

bhagavatpādatoyaṃ ca sarvapāpaharaṃ śubham |
bhakṣayeccaruśeṣaṃ tu koṣṭhasaṃśodhanāya ca || 85 ||
[Analyze grammar]

kṛtvā dakṣiṇapīṭhe tu śālibhāraistu viṣṭaram |
navasaṅkhyaistadūrdhve tu mārgaṃ carma tu vinyaset || 86 ||
[Analyze grammar]

vyāghrajaṃ vā tadūrdhve tu darbhānāstīrya sākṣatān |
prāgagrānudagagrān vā tasminnāropya bhūpatim || 87 ||
[Analyze grammar]

pūrṇodakuṃbhāṃścaturaḥ prāgvadvastrādibhūṣitān |
caturdikṣvapi saṃsthāpya teṣvarcyā mūrtayaḥ kramāt || 88 ||
[Analyze grammar]

caturvidhāni cānnāni tāsāṃ dadyāt krameṇa tu |
tato homaśca kartavyaḥ kuṇḍeṣu prākkrameṇa tu || 89 ||
[Analyze grammar]

tato būpasya purataḥ upaviśyāsane guruḥ |
taddehasthitatatvānāṃ śuddhiṃ kuryādvidhānataḥ || 90 ||
[Analyze grammar]

prāk teṣāṃ vilayaṃ kṛtvā tataḥ sṛṣṭiṃ samācaret |
kuryāt kautukabandhaṃ ca prāgvattasyāpi cātmanaḥ || 91 ||
[Analyze grammar]

svarṇasañcayamāhṛtya tintriṇīmiśravāriṇā |
nirmalīkṛtya saṃprokṣya vīryamantreṇa tatpunaḥ || 92 ||
[Analyze grammar]

udak dik saṃsthite pīṭhe śālibhāraistribhiḥ kṛte |
pīṭhe niveśyādhivāsya vāsolaṅkārapūrvakam || 93 ||
[Analyze grammar]

anyacca sarvaṃ saṃsthāpya varmaṇā cāvakuṇṭhayet |
tataścakrābjamālikhya tvanyadvā maṇḍalaṃ śubham || 94 ||
[Analyze grammar]

ratnajairdhātujairvāpi varṇakaiḥ paripūrayet |
gītanṛttādikaiḥ stotraiḥ śaṅkhavādyādinisvanaiḥ || 95 ||
[Analyze grammar]

maṅgaḷairvividhaiścānyairjāgareṇa nayenniśām |
divyādyāyatane kāryaṃ viśeṣayajanaṃ vibhoḥ || 96 ||
[Analyze grammar]

tataḥ karmadine brāhne muhūrte deśikaḥ svayam |
kṛtvā snānādikaṃ sarvaṃ nityakarmavidhānataḥ || 97 ||
[Analyze grammar]

tato yajedviśeṣeṇa kuṃbhasthaṃ jagatīpatim |
maṇḍalasthaṃ krameṇaiva vividhairbhogasañcayaiḥ || 98 ||
[Analyze grammar]

aupacārikasāṃsparśahṛdayaṅgamasaṃjñitaiḥ |
paramānnādikaistatra prabūtairannasañcayaiḥ || 99 ||
[Analyze grammar]

evamiṣṭvā tato'gnisthaṃ vibhuṃ santarpayet kramāt |
samitsaptakapūrvaistu mūlena saghṛtaistilaiḥ || 100 ||
[Analyze grammar]

sahasramāhutīnāṃ tu śataṃ vā'pi samācaret |
sarvavighnavināśārthamastreṇāpi tathācaret || 101 ||
[Analyze grammar]

ṛtvijaśca svakuṇḍeṣu juhuyuḥ pūrvavat kramāt |
patitāsu ca pūrṇāsu sarvakuṇḍeṣu vai kramāt || 102 ||
[Analyze grammar]

saṃsnāpya mūlamantreṇa puṃsūktena tathaiva ca |
suprakṣāḷitapāṇyaṃghriṃ svācāntaṃ paribhūṣitam || 103 ||
[Analyze grammar]

niśādhivāsitaiḥ sarvairvastramālyānulepanaiḥ |
sarvairābharaṇaiścaiva mahārghairvividhairapi || 104 ||
[Analyze grammar]

khaṅgakheṭakahastaṃ ca samādāya guruḥ svayam |
muhūrte śobhane prāpte pāṇinā pṛthivīpatim || 105 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā tu sarvamaṅgaḷasaṃyutam |
kalaśasthaladikkuṃbhasarvakuṇḍeṣu saṃsthitam || 106 ||
[Analyze grammar]

vibhuṃ pradakṣiṇīkṛtya kārayitvā namaskriyām |
brāhnaṇāgryānanujñāpya tulāṃ nītvā pradakṣiṇam || 107 ||
[Analyze grammar]

tasyāḥ paścimadiksaṃsthe bhūyaḥ prāgānanaṃ dhaṭe |
āropayenmūlamantraṃ sāṅgamāvartayan guruḥ || 108 ||
[Analyze grammar]

divyān balādikān mantrān tathā sūktaṃ tu pauruṣam |
prākpātre bhūpatisamaṃ nikṣipet svarṇasañcayam || 109 ||
[Analyze grammar]

niśādhivāsitaṃ tveṣa tulābhāraḥ samo bhavet |
evaṃ vā'pi tulābhāre prāk dhaṭe vinyasennṛpam || 110 ||
[Analyze grammar]

pratyaṅmukhaṃ paścime tu nikṣipet svarṇasañcayam |
śataniṣkādhikaḥ śreṣṭho madhyamo'rdhādhiko bhavet || 111 ||
[Analyze grammar]

śatapādādhikaḥ sa syāttulābhāraḥ kaniṣṭhakaḥ |
tatkāle ṛṅbhayādyāśca catvāro dikṣu saṃsthitāḥ || 112 ||
[Analyze grammar]

svaśākhāḥ samadhīyīran vidiśāsu ca saṃsthitāḥ |
sadbrahnajñā adhīrayan śākhāḥ paramapāvanāḥ || 113 ||
[Analyze grammar]

śaṅkhakāhaḷabheryādivādyāni vividhāni ca |
vādayeyuḥ samantācca tattadvādyaviśāradāḥ || 114 ||
[Analyze grammar]

gītaṃ tu vividhaṃ kuryuḥ gītaśāstraviśāradāḥ |
vividhāni ca nṛttāni kuryuśca parito diśaḥ || 115 ||
[Analyze grammar]

anyacca maṅgaḷaṃ yadyata tattat sarvaṃ tu kārayet |
tatastu sarvakuṇḍeṣu śāntihomaṃ ca kārayet || 116 ||
[Analyze grammar]

tilairājyaiśca bahubhiḥ śatamaṣṭottaraṃ kramāt |
bhūpatirmanasā dhyāyet bhagavantaṃ janārdanam || 117 ||
[Analyze grammar]

ekanāḍīṃ tadardhaṃ vā āsīta nṛpatirdhaṭe |
tato'varuhya vai tasmāt praṇameddaṇḍavaddharim || 118 ||
[Analyze grammar]

tatastu bhūṣaṇairvastrairbhūṣayedbhūpatirgurum |
suvarṇadakṣiṇāṃ dadyācchataniṣkāṃ tu tatsamām || 119 ||
[Analyze grammar]

ṛtvigbhyastu tadardhaṃ vā ye cānye tatra karmaṇi |
niyojitāstu sāhāyye tebhyaḥ karmānurūpataḥ || 120 ||
[Analyze grammar]

dravyāṇi dadyānnṛpatirvastrāṇi vividhāni ca |
suvarṇasañcayāṃstāṃśca bhūṣaṇāni ca bhūpatiḥ || 121 ||
[Analyze grammar]

svayaṃ vyaktādike sthāne dadyādbhagavato vibhoḥ |
dānāt phalaviśeṣaṃ tu samākarṇaya sāṃpratam || 122 ||
[Analyze grammar]

svayaṃ vyakte vibhoḥ sthāne yo dadyādbhūpatirhareḥ |
sarvapāpavinirmuktaḥ sarvāmayaviyojitaḥ || 123 ||
[Analyze grammar]

sarvasaṃpatsamṛddhaśca sarvadeśādhipo bhavet |
bhuṅkte ca vividhān bhogāniha loke paratra ca || 124 ||
[Analyze grammar]

koṭikoṭiguṇaṃ dānaṃ tathaiva ca phalaṃ bhavet |
dānaṃ yaddivyāyatane tadanantaguṇaṃ bhavet || 125 ||
[Analyze grammar]

ārṣe ca saiddhāyatane dānaṃ lakṣaguṇaṃ bhavet |
sadviprakalpite dānaṃ sahasraguṇitaṃ bhavet || 126 ||
[Analyze grammar]

satkṣatrakalpite sthāne dānaṃ śataguṇaṃ bhavet |
sadvaiśyakalpite sthāne tadardhaguṇitaṃ bhavet || 127 ||
[Analyze grammar]

sacchūdrakalpite dattaṃ dviṣaṭkaguṇitaṃ bhavet |
ananyaśaraṇairvarṇaiḥ sthāne tu parikalpite || 128 ||
[Analyze grammar]

dānaṃ daśaguṇaṃ proktaṃ varṇairvyāmiśrayājibhiḥ |
nirmitāyatane dattaṃ tat pañcaguṇitaṃ bhavet || 129 ||
[Analyze grammar]

dāne mukhyavidhiḥ proktastvanukalpamataḥ śrṛṇu |
tatra ye śrotriyāḥ prāptā vaighṇavā brāhnaṇottamāḥ || 130 ||
[Analyze grammar]

suvarṇasañcayādyaṃ ca tebhyo dadyādyathākramam |
yāgopakaraṇaṃ sarvamācāryāya pradāpayet || 131 ||
[Analyze grammar]

yaḥ kuryādbhūpatiḥ kaścit anyo vā dhanavān sakṛt |
tulābhārāhvayaṃ karma sarvapāpaiḥ pramucyate || 132 ||
[Analyze grammar]

rogairanabibhūtaśca bhaviṣyati na saṃśayaḥ |
yaḥ kuryānniyamenaiva karmaitat prativatsaram || 133 ||
[Analyze grammar]

tasya puṇyaphalāvāptiṃ kaḥ śaknotyabhivarṇitum |
tatkāle bhagavadyāgaṃ catuḥsthānārcanānvitam || 134 ||
[Analyze grammar]

divyādyāyatane samyak kārayet pṛthivīpatiḥ |
tadanyasmin dine vipra snāpayet puruṣottamam || 135 ||
[Analyze grammar]

sahasrakalaśaiḥ samyak puroditavidhānataḥ |
yadvānyasnapanenaiva tattatkālocitena vai || 136 ||
[Analyze grammar]

catusaḥthānārcanaṃ tatra viśeṣāt kārayennṛpaḥ |
mahāhavirnivedyaṃ ca viśeṣeṇaiva kārayet || 137 ||
[Analyze grammar]

tatrāpi deśikādibhyo dadyādvai dakṣiṇāṃ kramāt |
dīnāndhakṛpaṇānāthān bālavṛddhakṛśāturān || 138 ||
[Analyze grammar]

bhojayecca vidhānena dravyādīnyapi dāpayet |
vividhāni ca bījāni śālyādīnyapi dāpayet || 139 ||
[Analyze grammar]

bandīkṛtāṃśca visṛjet kārāgṛhaniveśitān |
eṣa te kathito vipra tulābhāravidhiḥ kramāt || 140 ||
[Analyze grammar]

hiraṇyagarbhādyanyeṣvapyevameva samācaret |
evaṃ kuryāttulābhāraṃ yaḥ sakṛdbahuśo'pi vā || 141 ||
[Analyze grammar]

sarvapāpavimokṣastu tasya syānnātra saṃśayaḥ |
yo vā bhagavato'rthe tu mātāpitrorgurostu vā || 142 ||
[Analyze grammar]

svaprāṇāṃstyajatāṃ bhaktyā viprādīnāṃ mahāmate |
nimittī tu bhavettasya tulābhārādikena ca || 143 ||
[Analyze grammar]

bahuśo'nuṣṭhitenaiva samyageva tu karmaṇā |
anyairvā vihitairvipra prāyaścittaiḥ suduṣkaraiḥ || 144 ||
[Analyze grammar]

brahnahatyo'tthadoṣasya śuddhirbhavati vā na vā |
prāṇatyāgaḥ kṛtastena viṣvarṇthe yanmahātmanā || 145 ||
[Analyze grammar]

tasmānna niṣkṛtirvipra bhavettasya nimittinaḥ |
brāhnaṇāḥ kṣatriyā vaiśyā viṣṇvarthe maudgalāstu vā || 146 ||
[Analyze grammar]

parityajeyuḥ svaprāṇān bhagavadbhaktisaṃyutāḥ |
bhṛgvādibhirupāyaistu pañcabhirvā viṣādikaiḥ || 147 ||
[Analyze grammar]

anyaisteṣāṃ bhavet sadyau vājapeyādijaṃ phalam |
sakāmasya tu niṣkāmaḥ prāpnuyāt paramāṃ gatim || 148 ||
[Analyze grammar]

mahātmanastu tān viddhi viṣṇvarthe tyaktajīvitān |
ātmahatyotthadoṣaiste na lipyante kadācana || 149 ||
[Analyze grammar]

ātmahatyotthadoṣāḥ syuranyeṣāṃ sarvadā dvija |
evaṃ bhagavadarthe tu prāṇatyāge kṛtādaraḥ || 150 ||
[Analyze grammar]

yamuddiśya tyajet prāṇān taṃ vidyādbrahnaghātakam |
mukhyavipre mṛte tasya taddoṣaḥ syāccaturguṇaḥ || 151 ||
[Analyze grammar]

kṣatriye brahnahatyotthadoṣastu triguṇo bhavet |
nimittinaḥ sa doṣaḥ syāddviguṇaḥ saṃsthite viśi || 152 ||
[Analyze grammar]

nimittine mṛte śūdre doṣa ekaguṇo bhavet |
evaṃ doṣavivṛddhistu bhavedvipre nimittini || 153 ||
[Analyze grammar]

nimittini kṣatriyādāvekaikaguṇavardhanāt |
bhavet pūrvoktadoṣastu atārthe nāsti saṃśayaḥ || 154 ||
[Analyze grammar]

evaṃ mṛte vipramātre doṣa ukto nimittinaḥ |
mukhyadoṣaḥ pañcaguṇo brahnacāriṇi saṃsthite || 155 ||
[Analyze grammar]

gṛhasthe yajvani mṛte sa doṣaḥ ṣaḍguṇo bhavet |
vānaprasthe mṛte mukhyadoṣaḥ saptaguṇo bhavet || 156 ||
[Analyze grammar]

sannyāsāśramaniṣṭhe tu saṃsthite tu nimittinaḥ |
syānmukhyadoṣo'ṣṭaguṇa evaṃ tu kathito mune || 157 ||
[Analyze grammar]

nimittino doṣavṛddhiḥ viṣṇvarthe maraṇe sati |
evaṃ nimittabhūtānāṃ dvijādīnāṃ na niṣkṛtiḥ || 158 ||
[Analyze grammar]

tatra yat brāhnaṇairuktaṃ vivekanirataissadā |
sarvaśāstrārthatatvajñaiḥ tat kuryādavicārataḥ || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 20

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: