Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
ṣoḍaśo'dhyāyaḥ |
ariṣṭaśāntikam. |
brahmā |
bhagavan bhāvināṃ karma phalānāmaśubhātmanām |
sūcaneṣu nimitteṣu sañjāteṣvaśubhātmasu || 1 ||
[Analyze grammar]

gṛhadoṣādiṣu nṛṇāmadhipasya ca bhūpateḥ |
teṣā makasmājjātānāṃ karma yacchamanaṃ param || 2 ||
[Analyze grammar]

tanmamākhyāyatāṃ kīdṛkkiṃ kathaṃ ceti cācyuta |
rahasyamapi tadvācyaṃ dayāyā parayā mayi || 3 ||
[Analyze grammar]

durnimittanirūpaṇam. |
śrībhagavān |
janmarkṣādyaśubhasthānaga teṣvaṅgārakādiṣu |
krūreṣu durnimitteṣu dusvapneṣvāmayeṣu ca || 4 ||
[Analyze grammar]

gṛhakṣetrādikeṣvevaṃ valmīkajanane tathā |
raktastrīṣu ca jātāsu agnidāhe ca veśmanām || 5 ||
[Analyze grammar]

gṛhakṣetrādiṣu sveṣu valmīkākrandaneṣu ca |
vastrādimūṣikādaṃ śe dagdheṣu śayanādiṣu |
saṅkaṭeṣvapi cānyeṣu putrādikalahātmasu || 6 ||
[Analyze grammar]

nṛpakope tathā cittaduḥkhe nigalabandhane |
pīḍāyāmaripakṣeṇa piśācādyairbhayānakaiḥ || 7 ||
[Analyze grammar]

vratadhvaṃse prāgabhāve putrāṇāmarthahāniṣu |
ariṣṭasūcane putrajanmanyutpātasambhave || 8 ||
[Analyze grammar]

purāṇā martha |
ariṣṭaśāntaye bhagavadārādhanavi śeṣaḥ. |
evamādiṣu jānyeṣu doṣeṣvārādhanaṃ mama |
śāntaye kalpate brahman prakārastasya kathyate || 9 ||
[Analyze grammar]

snānapūrvāṇi karmāṇi kṛtvā vidhivadādṛtaḥ |
ācāryavaraṇa kumbhasthāpanādi. |
ācāryaṃ varayetpaścānmadāradhanatatparam || 10 ||
[Analyze grammar]

snānapūrvāṇi ityādi sārdhaṃ ślokadvayaṃ keśāntare na dṛśyate |
śamādiguṇasaṃyuktaṃ pañcakālaparāyaṇam |
śucau bhūmitale kumbhaṃ sauvarṇaṃ rājataṃ tu vā || 11 ||
[Analyze grammar]

tāmraṃ vāpi yathāvittaṃ vāripūrṇaṃ sakūrcakam |
tantubhirveṣṭitaṃ nyasta vāribhījaṃ sapallavam || 12 ||
[Analyze grammar]

samallakam |
dhānyarāśiṣu saṃsthāpya nyastaratna guvarṇakam |
śāntidravyasanāthaṃ ca aśvatthadalamaṅgalam || 13 ||
[Analyze grammar]

veṣṭitaṃ navavastreṇa raktenākṣatasaṃyutam |
prācyāṃ diśi ca deveśaṃ yāmye saṅkarṣaṇaṃ tathā || 14 ||
[Analyze grammar]

pradyumnaṃ paścime bhāge aniruddhaṃ tathottare |
evaṃ krameṇa va...ttamāvāhyaghaṭikāsane || 15 ||
[Analyze grammar]

kuśakūrcaiḥ paścimāśāsammukhe'ṣṭākṣareṇa tu |
yajetārghyādinā yadvā rukmaṃ nyasya tadarcanam || 16 ||
[Analyze grammar]

rukmasya ca. kukmaṃ nyasya tadardhakam |
kumbhe cāvāhya yajanaṃ japesmantramanuttamam |
mūlamantreṇa lakṣaṃ vā tadarddhaṃ vā tadarddhakam || 17 ||
[Analyze grammar]

japet ityādi mantreṇāṣṭākṣareṇa ityantaṃ kvacinna |
tataḥ puṃsūktamanvākaṃ nārāyaṇānuvākakau |
tataśśrīsūkta bhūsūkte japedācārya ṛtvijām || 18 ||
[Analyze grammar]

mūlenāgniṃ pratiṣṭhāpya juhuyādgavyasarpiṣā |
vaiṣṇavīkaraṇāṣṭāṣṭākṣarahomādi. |
agni pratiṣṭhāṃ kvatvā'tha vaiṣṇavīkaraṇaṃ tathā || 19 ||
[Analyze grammar]

mantreṇāṣṭākṣareṇaiva lakṣavārā nathāyutam |
sahasramapi vā kuṇḍe śataṃ vāṣṭottaraṃ guruḥ || 20 ||
[Analyze grammar]

dhyātvā hariṃ sarvaśāntikaraṃ sarvasamṛddhidam |
gauravaṃ lāghavaṃ cāpi samavekṣya yathocitam || 21 ||
[Analyze grammar]

doṣāṇāṃ yatnamātiṣṭhedarcanādiṣu sarvataḥ |
snapanam. |
antepraṇavamabliṅgairyajamānaṃ gurussvayam || 22 ||
[Analyze grammar]

mantraiḥ kumbhasthato yena prokṣayenmūlavidyayā |
sahasrakṛtvaḥ kūrcena snāpayeccheṣavāribhiḥ || 23 ||
[Analyze grammar]

ācāryāya yathāvittaṃ dadyātsvārṇādi dakṣiṇām |
brāhmaṇān bhejayettebhyo dakṣiṇāmalpikāmapi || 24 ||
[Analyze grammar]

prabhūṇāmapi sarveṣāṃ sarvopadravaśāntaye |
sarvābhipretalābhāya viśeṣayajanaṃ hareḥ || 25 ||
[Analyze grammar]

kuryāt snapanapūrvaṃ tadahni nityārcane kṛte |
śāntikapauṣṭikakarmaṇoḥ kālaḥ. |
tadanaiśāntikaṃ karma aparāhṇe tu pauṣṭikam || 26 ||
[Analyze grammar]

pūrvāhṇe nityakarmoktaṃ vastubhirdviguṇairiha |
ekabere bahubhere ca arcanakramaḥ. |
pūjādravyairekabhere mūlabhere samarcanam || 27 ||
[Analyze grammar]

bahuberetu bimbasyādautsave kamalāsana |
ācārya eva pūjāyāṃ vaiśeṣikyāṃ samarcayet || 28 ||
[Analyze grammar]

śāntike pauṣṭake ca karmaṇi kuṇḍabhedaḥ. |
homakuṇḍaṃ bhavetpadmatulyākāraṃ suśobhanam |
pauṣṭike śāntike vṛttaṃ pratyahaṃ samidhādibhiḥ || 29 ||
[Analyze grammar]

tatra kartavyahomādikam. |
pratyekaṃ tilahomassyādayutaṃ vā śatāvaram |
pratyahaṃ bhojayedviprān yathāśakti ca dakṣiṇā || 30 ||
[Analyze grammar]

nṛttaṃ geyaṃ ca vādyaṃ ca tathādhyayanamanvaham |
karmāvasānadivasaṃ yāvadagneśca dhāraṇam || 31 ||
[Analyze grammar]

saptāhaṃ dviguṇaṃ vā syāttriguṇaṃ vā caturguṇam |
snapanaṃ pratyahaṃ kāryaṃ dānahomādaya stathā || 32 ||
[Analyze grammar]

śāntike pauṣṭike ca karmaṇi dhyeyasya bhagavato rūpabhedaḥ. |
śāntike karmaṇi dhyeyo harissphaṭika sannibhaḥ |
pauṣṭike tu suvarṇābhaśśriyā'sīnassahāsane || 33 ||
[Analyze grammar]

cakrābjamaṇḍalārcane anirmālyatā. |
cakrābjamaṇḍale kumbhe yatra yatra samarcanam |
tatraivānyedyurārādhyo na tu nirmālyatā tayoḥ || 34 ||
[Analyze grammar]

ācāryādīnāṃ yathāvibhavaṃ dakṣiṇā. |
ācāryadakṣiṇā vāpi yathāvibhavavistaram |
karmaṇyadhikṛtānāṃ ca karmagauravalāghavam || 35 ||
[Analyze grammar]

avekṣya toṣaṇaṃ vittairṛtvijāṃ copakurvatām |
pauṣṭikī kriyā anukūleṣu dineṣu kāryā. |
dinādiṣvanukūleṣu prārabhyā pauṣṭikī kriyā || 36 ||
[Analyze grammar]

śāntikī pratikūleṣu kāryā. |
śāntikī pratikūleṣu yajamānasya padmaja |
bhagavataḥ mandire paricaryāparāṇāṃ |
kṣetrādipradānāṃ dattāpahāriṇāṃ ca phalapraśnaḥ. |
brahmā |
bhagavanmārjanādīni mandire kurvatāṃ nṛṇām || 37 ||
[Analyze grammar]

viṣṇoḥ kṣetrādidātṝṇāṃ pūjopakaraṇāni ca |
bhūṣaṇāni ca vastrāṇi phalamabhyudayātmakam || 38 ||
[Analyze grammar]

kīdṛkkīdṛśca tānyeva dattānyāharatāmapi |
anarthakarametanme saṃśayānasya kathyatām || 39 ||
[Analyze grammar]

dattānāṃ haratām |
bhagavataḥ pratyuttaram tatra mārjanālepanaphalam. |
śrībhagavān |
mārjanaṃ mandire viṣṇoḥ kurvan sammārṣṭi dehajam |
malaṃ pāpātmakaṃ sarvaṃ paratreha ca sambhṛtam || 40 ||
[Analyze grammar]

pratyahaṃ mārjanaṃ kurvan pratyahaṃ hanti kilbiṣam |
gocarmamātramālipya gomayena ca bhūtalam || 41 ||
[Analyze grammar]

ālaye labhate sadyogopradānaphalaṃ naraḥ |
mārjanālepane kurvan viṣṇorāyatane naraḥ || 42 ||
[Analyze grammar]

uṣitvā suciraṃ svarge karmaśeṣeṇa bhūtale |
bhūyopi jāyate bhūpaḥ kule mahati pūjite || 43 ||
[Analyze grammar]

sragdāyināṃ phalam. |
srajaṃ badvā sumanasāṃ yaḥ prayacchati viṣṇave |
sa bhuktvā vipulān bhogānnākapṛṣṭhe virājate || 44 ||
[Analyze grammar]

dīpāropaṇaphalam. |
dīpānāropayedviṣṇormandire'bhyantare bahiḥ |
divi devavadāsitvā jāyate paramārthavit || 45 ||
[Analyze grammar]

nityānnaimittikānvāpi dīpānāropayennaraḥ |
bahuduḥkhasamākirṇaṃ narakaṃ naiva paśyati || 46 ||
[Analyze grammar]

sa na paśyati |
ahorātramanirvāṇaṃ dīpamāropayennaraḥ |
sarvapāpaviśuddhātmā viṣṇuloke mahīyate || 47 ||
[Analyze grammar]

udakābyukṣaṇaphalam. |
udakābhyukṣaṇaṃ viṣṇorālaye vidadhāti yaḥ |
lokaṃ sa vāruṇaṃ prāpya ramate vatsarān bahūn || 48 ||
[Analyze grammar]

puṣpavikiraṇaphalam. |
sammāryālipya ca harerdhāma puṣpāṇi bhūtale |
vikirenmanujassarvakāmānāpnoti puṣkalān || 49 ||
[Analyze grammar]

bhūmidānaphalam. |
viṣṇusātkurute bhūmiṃ sarvasasya phalapradām |
yassalokānavāpnoti sarvāneva na saṃśayaḥ || 50 ||
[Analyze grammar]

puṣpodyānapradānena tapoloke mahīyate |
phalavṛkṣasamopetāṃ pūgabhūmiṃ jalānvitām || 51 ||
[Analyze grammar]

yo dadāti maharloke saciraṃ vasati dhruvam |
utpādayati yaḥ kṣetre vaiṣṇave phalinastarūn || 52 ||
[Analyze grammar]

nālikerādikānyāti sa svargaṃ pretya durlabham |
tulasīpuṣpādidānaphalam. |
ārādhanāya tulasīmutpādayati yatnavān || 53 ||
[Analyze grammar]

surabhīṇi ca puṣpāṇi divi devaissapūjyate |
vāpīkūpādinirmāṇe phalam. |
vāpīkupataṭākāni viṣṇormandhirabhūmiṣu || 54 ||
[Analyze grammar]

utpādayati hastasthāstasya sarvasamṛddhayaḥ |
na taṃ badhnanti pāpāni bahujanmārjitānyapi || 55 ||
[Analyze grammar]

bhagavanmandirajīrṇoddhāraphalam. |
yaḥ kuryādvaiṣṇavaṃ dhāma bhaktiśraddhobha yocitam |
khaṇḍite sphuṭite dhāmni dūṣite ca sudhādibhiḥ || 56 ||
[Analyze grammar]

samādadhyātpunardhāma sa lokaṃ yāti vaiṣṇavam |
upakaraṇadravyadānaphalam. |
snānapānāmbhasāṃ viṣṇoḥ pradānāttatsalokabhāk || 57 ||
[Analyze grammar]

snānīyadravyadānena nīrogaḥ pretya modate |
kṣaumādidānādāpnoti paraloke mahatsukham || 58 ||
[Analyze grammar]

ālepanadravyadānatkāmānāpnoti śāśvatān |
elākarpūratāmbālītailādisvarśanātsukhī || 59 ||
[Analyze grammar]

paratreha ca loke nyāddhīrghakālamasaṃśayaḥ |
cāmaravyajanacchatradānāt svārājyamaśnute || 60 ||
[Analyze grammar]

ādarśanapradānena dṛśyassarvairbhaviṣyati |
dhūpadravyapradānena svasthānaṃ svargiṇāṃ bhavet || 61 ||
[Analyze grammar]

upānahau pāduke ca vāhanaṃ yānameva ca |
dadāti yo maṇḍayitvā maṇikāñcana citrim || 62 ||
[Analyze grammar]

sa vimānaṃ suduṣprāvaṃ prāpnotyeva na saṃśayaḥ |
alaṅkṛtaṃ bhadrapīṭhaṃ prayacchan sarvakāmabhāk || 63 ||
[Analyze grammar]

vinatānandanasthānaṃ dhvajamutpādya darśayan |
sāmīpyaṃ sahasā viṣṇoryāti sadyaścaturmukha || 64 ||
[Analyze grammar]

dhvajaṃ ca vādyamutpādya viṣṇusātkurute tu yaḥ |
sa divyadundubhiprāyaṃ sthānaṃ prāpya virājate || 65 ||
[Analyze grammar]

dāsīdānaṃ tathātmīyamātmānaṃ ca prayaccati |
vāsudevāya dāsyena muktiḥkaratale sthitā || 66 ||
[Analyze grammar]

nṛttabhedairgītabhedai stathā vādyairanekadhā |
śrotavyairapi dṛśyaiśca evaṃ deveśasannidhau || 67 ||
[Analyze grammar]

āsīna mupacāraustairye samārādhayantite |
pretya divyeṣu lokeṣu pūjyaṃte tairna saṃśayaḥ || 68 ||
[Analyze grammar]

pradakṣiṇa namaskārādyupacārāṇāṃ phalam. |
pradakṣiṇanamaskārastutiprāyopacaryayā |
ārādhayantiye devaṃ devānāmadhidaivatam || 69 ||
[Analyze grammar]

te devairupacaryante paratra bhagavān yathā |
sthitaṃ śayānamāsīnaṃ devaṃ sarveśvareśvaram || 70 ||
[Analyze grammar]

yadṛcchayāpi paśyastaḥ prāpnuvanti paraṃ padam |
kiṃ punarbhaktipūrvaṃ ye paśyanti kṣaṇama cyutam || 71 ||
[Analyze grammar]

mapyamum mapyamī |
nirdhūya duṣkṛtaṃ sarvaṃ yānti lokānyathepsitān |
aṣṭāṅgapraṇipātena ye namasyanti mānavāḥ || 72 ||
[Analyze grammar]

tapassvādhyāyaśīlānāṃ phalamaśnuvate'cirāt |
iyadetaditi smartuṃ phalaṃ vaktuṃ ca kaḥ kṣamaḥ || 73 ||
[Analyze grammar]

sakṛtpraṇamatāṃ devaṃ phalaṃ yanmadhuvidviṣam |
śirasā śravaṇābhyāṃ vā manasā vā kareṇa vā || 74 ||
[Analyze grammar]

bahubhyāṃ vātha padbhyāṃ vā dṛgbhyāṃ vā pakṣasāpi vā |
ekaikenāṅgajātena praṇamanmadhuvidviṣam || 75 ||
[Analyze grammar]

kāmānāpnoti vipulānanantānanyadurlabhān |
kiṃ punarye'ṣṭabhissarvairaṅgaiḥ praṇipatanti ca || 76 ||
[Analyze grammar]

vāsudevā śrayakathā vyācakṣāṇā dine dine |
pāsudevālaye yānti vācaspatyamasaṃśayam || 77 ||
[Analyze grammar]

gavāṃ ca kapilādīnāṃ pradānādaśnu te janaḥ |
brahmalokādilokeṣu vāsaṃ vindanti śāśvatam || 78 ||
[Analyze grammar]

haviṣāṃ pāyasādīnāṃ haraye ca nivedanāt |
sukhaikarasapūrṇātmā rājate viṣṇusannidau || 79 ||
[Analyze grammar]

bhakṣyapānīyabhojyānāmanyeṣāmapi dānataḥ |
śvetadvīpe tatsamīpe vasanti sukhanassadā || 80 ||
[Analyze grammar]

bahunātra kimuktena vāsudevārthamādarāt |
dadāti vastujātaṃ yaḥ sthānaṃ prāpnoti cepsitam || 81 ||
[Analyze grammar]

karmaṇāṃ mārjanādīnāṃ phalabhogādanantaram |
karmaśeṣaiḥ punarjanma karmānuguṇayoniṣu || 82 ||
[Analyze grammar]

utkṛṣṭāsveva bhoktāro labhante sukhinassadā |
dattāpahārādīnāṃ phalam. |
prāsādamaṇḍapādīnāṃ bhoktāraḥkaiṭabhadviṣaḥ || 83 ||
[Analyze grammar]

bhettāraḥ |
ye mūḍhamatayaḥ pretya nirayeṣu niratyayāḥ |
vasanti bhūyo nīcāsu jāyante yoniṣu druvam || 84 ||
[Analyze grammar]

bhūṣaṇacchatravastrādi yo partā durmati rnaraḥ |
gale nigalitaḥ pāśaiḥ kṛṣyate nirayeṣu saḥ || 85 ||
[Analyze grammar]

vāhanāni ca yānāni vaiṣṇavāni harantiye |
mohadvāsanti te dīrghamaṅgāra narakodare || 86 ||
[Analyze grammar]

nirayenarāḥ |
pretya bhūyo'pi jāyante gardabhoṣṭrādiyoniṣu |
candanādīni vastūni puṣpāṇi surabhīṇyapi || 87 ||
[Analyze grammar]

harantisvāni viṣṇoste vrajante yāmyayātanām |
anubhūya punarbrahman jāyante gandhamūṣikāḥ || 88 ||
[Analyze grammar]

upānatpādukāpīṭhavyajanāni harantiye |
uṣitvā nirayeṣvete jāyante phaṇināṃ kule || 89 ||
[Analyze grammar]

gobhūhiraṇyapastrādidhanaṃ viṣṇoḥ parigraham |
āhṛtya ye tu bhuñjante narakeṣu niratyayāḥ || 90 ||
[Analyze grammar]

uṣitvā pretya bhūyopi jāyante śvādiyoniṣu |
sarveṣu narakeṣvevaṃ devabrahmasvahāriṇaḥ || 91 ||
[Analyze grammar]

sarveṣvityādiślokatrayaṃ kvacinna |
vasanti mūḍhamatayo yāmyaduḥkhāni bhūyasā |
vyāyāmodvartanābhyaṅgasnānapānāśanādikam || 92 ||
[Analyze grammar]

kurvanti mantire viṣṇorye te nirayagāmisaḥ |
pacyante tatra bhūyopi jāyante nīcayoniṣu || 93 ||
[Analyze grammar]

vāsudevapratikṛterbhedanacchedanādiṣu |
vikrītādīni cānyeṣu yatante pāpacetasaḥ || 94 ||
[Analyze grammar]

vikṛtādīni |
ye te yānti kramātsarvānnarakān bhṛśadāruṇān |
anyeṣvapyapacāreṣu sthūlasūkṣmeṣu mānavāḥ || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 16

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: