Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvādaśo'dhyāyaḥ |
bhuvarādiloka svarūpa nirūpaṇam |
brahmā |
vistāraḥ kathito bhūmeḥ lokāssaphtātalādikāḥ |
narakāṇi tathoktāni sāṃprataṃ bhagavanmama || 1 ||
[Analyze grammar]

bhuvaḥ prabhṛtilokānāṃ rūraṃ mānaṃ ca kathyatām |
śrībhagavān |
yāvatpramāṇā vṛthivī vistīrṇā parimaṇḍalā || 2 ||
[Analyze grammar]

tāvadbhuvasthsalaṃ brahman vistīrṇaṃ parimaṇḍalam |
bhūsūryayorantaramānādi |
upariṣṭātkṣitervyomni lakṣayojanasaṅkhyayā || 3 ||
[Analyze grammar]

ravistiṣṭhati tigmaissvairaṃśubhirbhāsayan jagat |
rathamāsthāya bhagavān bahuyojana vistṛtam || 4 ||
[Analyze grammar]

meruṃ svaiḥ iti kvacit anyatra khestveram iti. vibhāga heturuṣasāmahnā mapi gatikramāt |
prāgbhāgehetupuruṣasāmānya vagati kramāt. yogināṃ paramaḥ panthāḥ smṛtaḥ kleśaparikṣaye || 7 ||
[Analyze grammar]

idamardhaṃ kvacinnāsti. bhānussarvatra sammukhaḥ || 8 ||
[Analyze grammar]

bhānoḥ |
darśanādarśane bhāno rudayā stamayau matau |
yairmatra dṛśyate bhānussa teśāmudayassmṛtaḥ |
yāti yatra tirobhāvaṃ tatrāstamayadhīrnṛṇām || 9 ||
[Analyze grammar]

yadāyatra dirobhāvastatrā |
sphītā bhavanti pūrvāhṇe rasmayo'rkasya santatāḥ |
hrasvībhavanti paścāttu yāvatteṣāmadarśanam || 10 ||
[Analyze grammar]

varjayitvā purīṃ dhātussarvato merubhūdhare |
patanti bhānavo bhānostirya gūrdhvamadhastathā || 11 ||
[Analyze grammar]

sabhāṃ tu brahmaṇo gatvā prasthitaṃ pānti yo punaḥ |
brahmaṇastejasā tena nānyatra skhalanaṃ kvacit || 12 ||
[Analyze grammar]

pratipadyanti te |
bhuvalokaḥ |
bhūsūryayorantarālaṃ bhuvasthsalamudāhṛtam |
vidyādharāśca gandharvā ssiddhāśca saha dānavaiḥ || 13 ||
[Analyze grammar]

vasanti muditā sveṣu pureṣveva pṛthakpṛthak |
sūryadhruvayorantarāle itaragrahanāṃ sthitiḥ |
lakṣe divākarasthānāśchaśinaḥ sthānamīritam || 14 ||
[Analyze grammar]

tasyopariṣṭāttaṣṭhanti nakṣatrāṇi yathāyatham |
lakṣatrayamatītyordhvaṃ budhasya sthitirucyate || 15 ||
[Analyze grammar]

uśanā tu sthito lakṣadvayamu ttīrya tiṣṭhati |
tadyojanānyatikramya bhaumanti ṣṭhati sarvadā || 16 ||
[Analyze grammar]

tāvatpramāṇe'vasthānaṃ guro stasyopari sthitiḥ |
śanaiścarastatpramāṇamatītyordhvaṃ ravessutaḥ || 17 ||
[Analyze grammar]

lakṣalakṣa kramādūrdhvaṃ nakṣatraṃ munayaḥ pare |
parassahasraṃ ṛṣayassantyuparyūrdhva gāminaḥ || 18 ||
[Analyze grammar]

lakṣadvayātkramādūrdhvaṃ tisrassanti na santyasya māsapāsteṣvareṣu te |
meṣādayopyareṣvavaṃ mīnāntādvādaśa sthitāḥ || 20 ||
[Analyze grammar]

tisrassanti vasantyatra māsapakṣe vilāsite. anyatratisrassantivanantasya māsādyāsaiṣu rebhire |iti atra āśuddhamina bhāti viṣuvadvāyanadvayam || 21 ||
[Analyze grammar]

viṣuvāhyamanadvayam |
sitāsitau ca pakṣau dvau yugabhedāśca vatsarāḥ |
truṭyādayaḥ kālabhedāścakradhārāsu viṣṭhitāḥ || 22 ||
[Analyze grammar]

dhruvaḥ sthito nā bhimadhye prādakṣiṇyena rāśayaḥ |
prasavyena grahāssarve caranti gatirīdṛśī || 23 ||
[Analyze grammar]

kulālacakramadhyasthamṛtpiṇḍa sadṛśo dhruvaḥ |
bhramanti paritassarve dhruvaṃ jyotirgaṇāssadā || 24 ||
[Analyze grammar]

suvarlokaḥ |
ādityadhruvayormadhye deśasyvargasamāhyayaḥ |
vasanti tasmin gīrvāṇā vimāneṣu pṛthakpṛthak || 25 ||
[Analyze grammar]

asaṅkhyātā nityatṛptāḥ jyotirmayavapurdharāḥ |
teṣāṃ gaṅgājalaṃ sevyaṃ puṣpāṇi surabhūruhām || 26 ||
[Analyze grammar]

asaṅkhyānityatṛptāsai |
dhanaṃ ca cintāmaṇayaḥ striyaścāpsarasaḥ smṛtāḥ |
siddhādayo vapantismapureṣu nirupadravāḥ |
utendra mūrtirbhagavā nāsīvantatra sarvadā || 27 ||
[Analyze grammar]

bhūsūryayorantarālaṃ bhuvasthsalamitismṛtam. idamardhaṃ atra pramādapatitaṃ kvacitko śe |
rakṣati svarganilayan devādīn svena tejasā |
bhūrbhavassvastrayolokāḥ lakṣāḥ pañcadaśa smṛtāḥ || 28 ||
[Analyze grammar]

tataḥ paraṃ maharlokaḥ kotiyojanamāyataḥ |
sanandanādyā munayo vasanti daśakoṭayaḥ || 29 ||
[Analyze grammar]

janolokādi nirūpaṇam |
tataḥ paraṃ janolokaḥ koṭidvayasamāyataḥ |
anantaraṃ tapolokaḥ sthitaḥ koṭibhiraṣṭabhiḥ || 30 ||
[Analyze grammar]

yojanānāṃ satyalokaḥ punastriguṇamāyataḥ |
koṭitrayayutaṃ tasmādūrdhvaṃ dhātuḥ puraṃ sthitam || 31 ||
[Analyze grammar]

yojanānāmityardhakvacinnāsti. sālaprāsādagopuram || 32 ||
[Analyze grammar]

sālaprākārasaṃkulam |
prakṛtimaṇ‍ḍalastha viṣṇulokaḥ |
uttareṇa brahmalo kāddviṣṇulokaṃ vidurbudhāḥ |
antaraṃ lokayoruktaṃ lakṣayojanasaṃmitam || 33 ||
[Analyze grammar]

śivalokaḥ |
tāvatye vā ntarāle'sya dakṣiṇasyāṃ diśi sthitaḥ |
śivalokaścaturvaktra tasminnā ste śivassvayam || 34 ||
[Analyze grammar]

urdhvakrameṇa bhagavataḥ pañcalokāḥ |
yojanānāṃ koṭi mūdhvan mullaṅghya purataḥ sthitaḥ |
sarvātvā bhagavāsūrdhvaṃ tasmātkoṭitrayāya te || 35 ||
[Analyze grammar]

koṭirūrdhve ullaṃghye puratasthsite |nivṛtyātmā nivasati bhagavānavyayassvayam |
tāvatyeva sthito māne viśvātmā viśvakṛddhariḥ || 36 ||
[Analyze grammar]

puruṣātmā purastāttu catuṣkoṭi pramāṇake |
sthitaḥ koṭīratītyordhvaṃ pañca paścādavasthitaḥ || 37 ||
[Analyze grammar]

parasmāttu. viṣṭaram |
adhyāste bhagavānnityaṃ śaṅkhacakra gadādaraḥ || 38 ||
[Analyze grammar]

viṣṭapaṃ |
paścaśaktimayo viṣṇuḥ koṭiyojanasaṃmite |
āste śrībhūmisahito vaina teyena sevitaḥ || 39 ||
[Analyze grammar]

aṇ‍ḍabhittiḥ |
aṇ‍ḍabhittiruparyasya sthito rdhve koṭiyojane |
ghanaṃ ca tasyāḥ koṭyā tu saṃmitaṃ kamalāsana || 40 ||
[Analyze grammar]

sthitārdhā. taddaśo ttarasaṅkhye vāriṇā pariveṣṭitam || 42 ||
[Analyze grammar]

taddheśāntarasaṃkhyena |
āvṛtyāṇḍaṃ yathāvāri sthitaṃ tadyattadagninā |
sa vāyunā tadvadeva sa vyomnā ca samāvṛtaḥ || 43 ||
[Analyze grammar]

avṛtya tadyathāvāri vahninā parisaṅkhayā |
sarvaṃ daśottaraṃ vidyāttadvyoma mahatāvṛtam |
mahāṃśca sa pradhānena pradhānaṃ tamasāvṛtam || 44 ||
[Analyze grammar]

mayā sarvapradhāneva. evaṃ nirūpaṇasya saṅgatiśvintyā |
tadanantamaparyantaṃ na saṅkhyā tatra vidyate |
hetubhūtama śeṣasya tamasaḥ prakṛtiḥ parā || 45 ||
[Analyze grammar]

saṅkhyā tatra na vidyate |
aṇ‍ḍānāmasaṅkhyātatvam |
aṇ‍ḍānāmīdṛśāṃ brahman sahasrāṇyayutāni ca |
bahunāpi kimu ktena saṅkhyā vaktuṃ na śakyate || 46 ||
[Analyze grammar]

nārāyaṇenāntarbahirvyāptiḥ |
aṇḍāni tāni sarvaṇi vyāpya nārāyaṇaḥ sthitaḥ |
antaśca teṣāṃ bhagavān sarvavyāpī paraḥ pumān || 47 ||
[Analyze grammar]

bahiśca sākṣivatsarva mīkṣamāṇo'vatiṣṭhate |
catvārovyūhilokāḥ |
mahatastamaso bhāhye lokā ssubahuyojanāḥ || 48 ||
[Analyze grammar]

bhahyo yogaḥ |
catvāraḥ kramaśassanti caturbhissamadhiṣṭhitāḥ |
vyūhaiḥ krameṇa vakṣye tānaniruddhaḥ paraḥ smṛtaḥ || 49 ||
[Analyze grammar]

pradyumno'na ntaraṃ teṣāṃ saṅkarṣaṇa samāhvayaḥ |
vāsudevastataḥ paścādvyūhākhyaḥ kamalāsana || 50 ||
[Analyze grammar]

vibhavākhyo vāsudevastadanantaramīritaḥ |
anādirvāsudevaśca tayorlokā vanukramāt || 51 ||
[Analyze grammar]

pyūhākhyo vasudevastu |
tato nārāyaṇasyāpi lokastannikaṭe sthitaḥ |
ekaikasyāntaraṃ koṭiryohanānāmudīritā || 52 ||
[Analyze grammar]

smṛtyo śrimahībhyāṃ saha sthitaḥ |
tāvāneva ca vistārasaiṣāmati manoharaḥ |
vaikuṇṭhalokaḥ |
tebhyo bahisthsito loko yatrāste bhagavānajaḥ || 53 ||
[Analyze grammar]

anādirvāsudeśākhyaśśobhite maṇimaṇṭape |
śeṣabhogāsane divye śrībhūbhyāṃ samamāsthitaḥ || 54 ||
[Analyze grammar]

bhavati yatkiñcit |
vyāptyādibhistathāṣṭābhiśśaktibhiḥ parivāritaḥ |
vālavyajanahastābhi styevyamānābhirantike || 55 ||
[Analyze grammar]

seneśādyaiḥ pāriṣadaiśca krādyairāyudhairapi |
praṇamadbhissevyamānassāmīpyādipadasthitaiḥ || 56 ||
[Analyze grammar]

muktaiśca pañcakālajñaistiddhaiḥ kiṅkaratāṃ gataiḥ |
upāsyamānassatataṃ dvādaśākṣaracintakaiḥ || 57 ||
[Analyze grammar]

aṣṭāṅgayogasaṃsiddhairbahubhirbhagavanmayaiḥ |
pañcarātrārdhatatvajñairnityatṛptaistamīpagaiḥ || 58 ||
[Analyze grammar]

yathārhaṃ bhagavaccheṣakarmaniṣṭhermahātmabhiḥ |
digeṣā kathitā brahman dhanyānāṃ tatra tiṣṭhatām || 59 ||
[Analyze grammar]

antargatānāṃ lokānā maṇḍeṣu bahirapyatha |
vistāraḥ kathyate naiva durgrahatvādbhavādṛśaiḥ || 60 ||
[Analyze grammar]

kathito |
padārthanigamanam. |
sāramātraṃ samuddhṛtya sarpatassamudāhṛtam |
braṣmaṇākṛtajñatāprakāśanam |
brahmāḥ |
jñānaṃ bhagavataḥ kiñcidajñānaṃ ye na havyate || 61 ||
[Analyze grammar]

bhavati yatkiñcit |
naṣṭamajñāna timiraṃ jñānaṃ taddharśitaṃ mahat |
sarve ca saṃśayā naṣṭhāḥ prasādā dbhagavanmama || 62 ||
[Analyze grammar]

dbhato mama |
yathoktajñānasya saṃpratāyaśuddhiḥ |
padmaḥ |
iti guhyatamaṃ jñānaṃ bhagavān brahmaṇe dadau |
brahmāpi tadyathātatvaṃ kapilāyāvatārayat || 63 ||
[Analyze grammar]

kapilopi maharṣistat jñānaṃ mama yadhātatham |
dadau tubhyaṃ tadatyenaṃ pāraṃparyakramāgatam || 64 ||
[Analyze grammar]

siddhāntajñānamutkṛṣṭaṃ tvayyanugrahakāmyayā |
bhagavanmayamākhyātaṃ rahasyataramadbhutam || 65 ||
[Analyze grammar]

saṃvartajñarāna |
bhagavanmayamākhyātaṃ rahasyataramadbhutam |
bhagajjñānasya apātre anākhyeyatvam |
naitadguhyataraṃ jñānamākhyeyamatimānine |
nābhaktāya na hīnāya na cāśuśrūṣave punaḥ || 66 ||
[Analyze grammar]

nādīkṣitāya dātavyaṃ na kṛtaghnāya pāpine |
sa nāstikāya cākhyeyaṃ na ca pāṣaṇḍine tathā || 67 ||
[Analyze grammar]

na hīnavarṇine naiva piśunāya durātmane |
naiva cānupa nītāya na bāhyā gamasaṅgine || 68 ||
[Analyze grammar]

sannāya |
na cāpyasūyave cāpi tyaktācārāya parhicit |
yograpatra nirūpaṇam |
vaktavyaṃ ca vinītāya śuddhāya brahmacāriṇe || 69 ||
[Analyze grammar]

śuśrūṣave prasannāya vratine vaśine tathā |
āśramasthāya saṃsāravimukhāya mumukṣave || 70 ||
[Analyze grammar]

yataye |
jijñāsamānāya tathā pāñcarātro ditāṃ kriyām |
suśīlāya kṛtajñāya ṛjave ṛjubuddhaye || 71 ||
[Analyze grammar]

ditikramām |
chandāṃsyadhītine sāṅgaṃ kulīnāya tapasvine |
traivarṇikāya saṃvarta maharṣe saṃhitāmimām || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 12

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: