Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvāviṃśodhyāyaḥ |
parivārāṇāṃ rūpavarṇādinirūpaṇam |
śrībhagavān |
rūpaṃ varṇaṃ tathākalpaṃ hastamudrāṃ tathaiva ca |
hastasaṅkhyāṃ yathā yogamavyaccāpi caturmukha || 1 ||
[Analyze grammar]

adhunā parivārāṇāṃ pravakṣyāmi yathātatham |
hayagrīvaḥ |
hayagrīvaṃ caturbāhuṃ śuddhasphaṭikasannibham || 2 ||
[Analyze grammar]

aśvavaktraṃ mukuṭinaṃ dhautavastrauttarīyakam |
mukhyenai kena varadaṃ dakṣiṇenetareṇa tu || 3 ||
[Analyze grammar]

vijñānapustakadharaṃ jaghanye ca karadvaye |
akṣa sūtraṃ ca śaṅkhaṃ ca bibhrāṇaṃ supariṣkṛtam || 4 ||
[Analyze grammar]

kuṅḍikāmakṣasūtraṃ ca |
kalpayetpuruṣākāra manantaraṃ ca kirīṭinam |
bhogibhoge sukhāsīnāṃ pṛṣṭhataḥ phaṇamaṇ‍ḍalaiḥ || 5 ||
[Analyze grammar]

kāraṃnadantam. varadaṃ vāmahastakam |
gadādhāraṃ kaṭīdeśamanalaṃbyātha vā sthitam || 7 ||
[Analyze grammar]

dadhānaṃśaṅkhacakrake |
jaghanyābhyāṃ ca hassābhyāṃ śaṅkha cakradharo bhavet |
garuḍaḥ |
garuḍaṃ kanakaprakhyaṃ nīlanāsāgrasaṃyutam || 8 ||
[Analyze grammar]

dakṣiṇetaravistīrṇaṃ vicitrapṛthuvakṣasam |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭīlekṣaṇam || 9 ||
[Analyze grammar]

karaṇḍikā mukuṭināṃ sarvābharaṇa bhūṣitam |
vicitrakañcukadharaṃ bhujageṃdrai ralaṃkṛtam || 10 ||
[Analyze grammar]

hṛdipuṣpāṃjalidharaṃ sthitamāsīna meva vā |
dakṣiṇetarayoreka pādayoḥ kuñcitaṃ bhavet || 11 ||
[Analyze grammar]

pṛṣṭhato'nyo yathāyogaṃ yadvā padmāsanaṃ bhavet |
sūryaḥ |
mārtāṇḍaṃ dvibhujaṃ raktaṃ raktāmbaradharaṃ sthitam || 12 ||
[Analyze grammar]

pṛṣṭhabhāge śiraścakraṃ sthāne vipulamaṇḍalam |
bibhrāṇaṃ kamaladvandvaṃ hastābhyāṃ ca kirīṭinam || 13 ||
[Analyze grammar]

uraḥ pradeśe vipule syamantakamahāmaṇim |
āsīnāṃ vā sukhaṃ bimbepadme'ṣṭadalasaṃyute || 14 ||
[Analyze grammar]

somaḥ |
pūrvādau vārijadale meṣaprabhṛtirāśibhiḥ |
sevitaṃ kalpaye tsomaṃ dvābhyāṃ kumudadhāriṇam || 15 ||
[Analyze grammar]

ddevīṃ durgāṃ kumudadhāriṇīm |
kāmaḥ |
kāmaṃ raktanibhaṃ raktaprasavāmbaradhāriṇam |
hastābhyāmaikṣaṃ cāpaṃ bibhrāṇaṃ sumanaśśarān || 16 ||
[Analyze grammar]

caturbhujaṃ caturvaktraṃ jaṭāmukuṭadhāriṇam |
varābhayapradaṃ mukhyahastābhyāmanyahastayoḥ || 17 ||
[Analyze grammar]

kuṇḍikāmakṣasūtraṃ ca bibhrāṇaṃ ca sukhāsanam |
gajānanaḥ |
gajānanaṃ caturbhāhuṃ lambakukṣiṃ sitaprabham || 18 ||
[Analyze grammar]

karaṇḍikā mukuṭinaṃ lambayajñopavītinam |
vāmahastena mukhyena saṃgṛhītamahāphalam || 19 ||
[Analyze grammar]

itareṇa tu hastena bhagnadasantaparigraham |
aparābhyāṃ ca hastābhyāṃ pāśāṅguśa dharaṃ prabhum || 20 ||
[Analyze grammar]

mudāyudham varāyudham |
ṣaṇmukhaḥ |
ṣaṇmukhaṃ ca caturbāhuṃ dāḍimīkusumaprabham |
varābhayapradau makhyau jaghanyau śaktito marau || 21 ||
[Analyze grammar]

kalpayecchyāmalāṃ kātyāṃ caturbhirbāhubhiḥ kramāt |
gadādharāmabhayadāṃ śaṅkhacakravarāyudhāṃ || 22 ||
[Analyze grammar]

kanyāṃ |
hārakeyūra mukuṭanūpurādivibhūṣitām |
athavāṣṭabhujāṃ gurgāṃ dakṣiṇe doścatuṣṭaye || 23 ||
[Analyze grammar]

kaṭaka |
abhītiśaravistriṃśa cakramaṇḍalamaṇḍitām |
vāme gadā dhanuḥ khaḍgaśaṅkhayudha dharāṃ varāṃ || 24 ||
[Analyze grammar]

athavā dvādaśabhujāṃ viśeṣassamudīryate |
dakṣiṇe paraśuṃ śūlaṃ vāme pāśāṅguśau tathā || 25 ||
[Analyze grammar]

ghaṇṭeti pañca pūrvāṇi yadvā dvādaśabāhukām |
anuktamāyudhaṃ kalpyaṃ bhuje nyasmin catuṣṭaye || 26 ||
[Analyze grammar]

ṣodaśabāhukām |
dvātriṃśadapi vā hastā śastramūhyaṃ tu coditam |
dhanadaḥ |
lambodaraṃ mahākāyaṃ kalpayeddhanadaṃ tataḥ || 27 ||
[Analyze grammar]

śāstrābudhyāmayoditam |
niṣṭaptakanakaprakhyaṃ varadaṃ daṇḍinaṃ tathā |
dhanadasyaparivāraḥ |
tasyadakṣiṇataḥ pārśve jṛmbhalo māṇibhradrakaḥ || 28 ||
[Analyze grammar]

kalpyaśśaṅkhanidhiṃcaiva vāmepārśve tu kalpayet |
nalakūbaramambhejanidhiṃ ca śibikuṇḍalam || 29 ||
[Analyze grammar]

jṛmbhalo hemavarṇābho maṇibhadro maṇiprabhaḥ |
nalakūbaranāmā tu śyāma varṇaḥ prakīrtitaḥ || 30 ||
[Analyze grammar]

jṛṃbhalaṃ mahābhadram |
śibiḥ kuṇḍalavān raktassarve bhītivarapradāḥ |
rudraḥ |
rudraṃ trinetramaruṇaṃ jaṭāmukuṭadhāriṇam || 31 ||
[Analyze grammar]

caturbhujaṃ nīlakaṇṭhamindu rekhā vibhūṣitam |
vai yyāghra carmavasanaṃ sarvābharaṇabhūṣitaṃ || 32 ||
[Analyze grammar]

vataṃsakam |
karābhyāmapi mukhyābhyāṃ varadābhayadaṃ sthitam |
aparābhyāṃ ca hastābhyāṃ bhibhrāṇaṃ paraśuṃ mṛgam || 33 ||
[Analyze grammar]

kṣetrapālaḥ |
kṣetrapālaṃ caturbhāhuṃ karaṇḍimukuṭojvalam |
daṃṣṭrākarālavadanaṃ bhrukuṭīkuṭilekṣaṇam || 34 ||
[Analyze grammar]

vāme kare daṇḍadharaṃ mukhye vāmetarekare |
dadhānaṃ tarjanīmudrāṃ pāśāṅguśamamukhyoḥ || 35 ||
[Analyze grammar]

viṣvaksenaḥ |
viṣvaksenaṃ caturbāhuṃ śyāmavarṇaṃ kirīṭinam |
lambodaraṃ ca mukhyena kareṇābhayadāyinam || 36 ||
[Analyze grammar]

dakṣiṇena prasarvyena samālambya kaṭiṃ sthitam |
āsīnamaparābhyāṃ ca hastābhyāṃ śaṅkhacakriṇam || 37 ||
[Analyze grammar]

athavā pūrvakarayorgadāmekatra kalpayet |
anyatra tarjanīmudrāṃ yadvā dakṣiṇahastayoḥ || 38 ||
[Analyze grammar]

mukhye'bhītiramukhye tu cakramanyatra hastayoḥ |
gadāṃ mukhye jaghanye tu śaṅkhaṃ ca prikalpayet || 39 ||
[Analyze grammar]

śaṅkhacakradharaṃ yadvā sthitaṃ mukhye karadvaye |
bibrāṇaṃ kṣurikāṃ vetraṃ kṛtāñjalipuṭaṃ sthitam || 40 ||
[Analyze grammar]

viṣvaksenamahiṣī |
devīṃ ca viṣvaksenasya vāmapārśve pratiṣṭhitām |
nāmnā puṣpadharāṃ kuryātkamalāmiva lakṣitām || 41 ||
[Analyze grammar]

sūtravatīṃ |
brāhmyadimūrtayaḥ |
brāhmyadi mātarassarvā brahmādyātmīyaśaktayaḥ |
rūpavarṇāyudhādīni brahmādīnāṃ bhajanti tāḥ || 42 ||
[Analyze grammar]

vīrabhadraḥ |
rudrarūpī vīrabhadrastāsāṃ paścāt sthito bhavet |
vināyakaḥ |
prāgbhāge vighnarāṭ tāsā magraṃ cāpi bhujadvayam || 43 ||
[Analyze grammar]

śriyaṃ cāpi |
pārśvataḥ sthitayossakhyornyasya skandhe sthitaṃbhavet |
ajāmukhāḥ |
āsanna prasavāpārśve 'jāmukhāḥ puruṣāḥ sthitāḥ || 44 ||
[Analyze grammar]

asanaṃprasavam iti pāṭhabhedaḥ |
divyāyudhadharā hyaṣṭau svacihnāṅkitamastakāḥ |
cakrī musalavān śaṅkhī khīḍgī caiva gadādharaḥ || 45 ||
[Analyze grammar]

śārṅgī padvī tathāvajrī narākārā dvipāṇayaḥ |
dakṣiṇe tarṅanīmudrā vā maḥ kaṭyavalambataḥ || 46 ||
[Analyze grammar]

dhanukārā |
ādityāḥ |
ādityā dvādaśa tathā tadrūpādi dineśavat |
dvihastā vasavassarvekaraṇḍamukuṭānvitāḥ || 47 ||
[Analyze grammar]

pitaraḥ |
daṇḍinastomaradharāḥ pitaraśca dvipāṇayaḥ |
daṇḍāyudhā vāmahaste dakṣiṇābhayadāśca te || 48 ||
[Analyze grammar]

daṇḍāyudham |
viśvedevāḥ |
karaṇḍīkāmukuṭino viśvedavāśca tādṛśāḥ |
saptarṣayaḥ |
atrirbhṛguśca kutsaśca vasiṣṭho gautamastathā || 49 ||
[Analyze grammar]

kāśyapaścāṅgirāścaiva ete saptarṣayaḥ smṛtāḥ |
saptarṣayaḥ kare sarve bibhrāṇā jñānapustakam || 50 ||
[Analyze grammar]

vijñānamudrāmanya tra jaṭāmukuṭadhāriṇaḥ |
lakṣmyā virājitā brāhmyā |
rudrapāriṣadāḥ |
rudrāsvaikādaśa smṛtāḥ || rudravat || 51 ||
[Analyze grammar]

sthitāḥ |
viṣṇu pāriṣadāḥ |
kumudādyāstu viṣṇupāriṣadeśvarāḥ |
karaiścaturbhirbhibhrāṇāśśaṅkhacakragadā stathā || 52 ||
[Analyze grammar]

dakṣiṇe tarjanīmudrā pītavastrāḥ kirīṭinaḥ |
upeṃdrādayaḥ |
upendrādyaṣṭakāṃ cāpi dvihastamariśaṅkhagam || 53 ||
[Analyze grammar]

viśvādayaśca dvibhujā gadākhaḍgāstradhāriṇaḥ |
karaṇjikāmukuṭinassarvābharaṇabhūṣitāḥ || 54 ||
[Analyze grammar]

aśvinau |
aśvinau sadṛśau raktau sudhākalaśadhāriṇau |
karaṇḍikāmukuṭinau dvihastau bhuṣitau bhṛśam || 55 ||
[Analyze grammar]

iṃdrā di dikpālāḥ |
śyāmaḥ kirīṭī dvibhujo vāsavo vajridakṣiṇaḥ |
vāmāvalambhitakaṭi ssarvākalpa pariṣkṛtaḥ || 56 ||
[Analyze grammar]

jvālāmaṇ‍ḍalamadhyastho jvālano dvibhujo bhavet |
varadaśśaktihastaśca karaṇḍimukuṭojvalaḥ || 57 ||
[Analyze grammar]

vai vasvataśca dvibhujaḥ kirīṭi mecakacchaviḥ |
dakṣiṇā bhayado daṇ‍ḍī nirṛtirbhīmadarśanaḥ || 58 ||
[Analyze grammar]

meghasacchaviḥ dakṣiṇo bhītirutkhaḍgo karaṇḍimukuṭojvalaḥ || 59 ||
[Analyze grammar]

dakṣiṇekhaḍgamanyaccadakṣiṇo kha़ḍgamasyaḥ |
varuṇaśśyāmalaḥ pāśahasto vāme'bhayapradaḥ |
karaṃḍimukuṭaścaiva vāyurdhūmro dvibāhukaḥ || 60 ||
[Analyze grammar]

dvihastakaḥ |
aṅguṇo dakṣiṇe haste vāmaḥ kaṭyavalambanaḥ |
maruto vāyunā tulyāssomaspomavadiṣyate || 61 ||
[Analyze grammar]

īśāno rudravatkalpyasteṣāṃ vāhanamucyate |
brahmādīnāṃ vāhanāni. |
haṃso vidhārū rudrasya vṛṣassūryasyaghoṭakaḥ || 63 ||
[Analyze grammar]

makaraśśūrpakārāteśśaktapāṇeśca barhiṇaḥ |
durgāyāḥ kesarī prokto vighnarājasya mūṣakaḥ || 64 ||
[Analyze grammar]

naro yakṣādhirājasya śunāpīrasya kuṃjaraḥ |
aghnermeṣaḥ kṛtāṃ tasya lulāyo vāhanaṃ bhavet || 65 ||
[Analyze grammar]

piśāco nirṛteryānaṃ makaro varuṇasya tu |
prāṇasya hariṇaḥ proktassa eva marutāmapi || 66 ||
[Analyze grammar]

mūlaparivāraberayormānabhedaḥ |
ucchrāyaṃ mūlaberasya caturdhā vibhajettataḥ |
tatraikabhāgamucchrāyaṃ parivāreṣu kalpayet || 67 ||
[Analyze grammar]

triṣvekabhāgamucchrāyaṃtridvyekatadvaika |
mānāṅgulena vā yadvā dehalabdhāṅgulena vā |
vāmāṅgulena |
aṣṭāṅgula samucchrāyaṃ dvādaśāṅgulameva vā || 68 ||
[Analyze grammar]

dviguṇaṃ vā yathāyogamucchrāyaṃ parikalpayet |
sthāne mūlapratikṛteḥ parivārāśca te sthitāḥ || 69 ||
[Analyze grammar]

āsīnāścāsane tasya śayyāyāṃ śayanaṃ vānā |
asīnā vā sthitā vāpi kāmacārāścaturmukha || 70 ||
[Analyze grammar]

parivārā |
pralambaphalakāyāma ghanavistāra nirṇayam |
kathyate paṃcatālasyādāyāmo ghanamaṅgulam || 71 ||
[Analyze grammar]

karṇikāḥ |
ardhāyāmaṃ ca vistāraṃ kuryā ttatsukṛtaṃ yathā |
pratimāstadaṅgānāṃ kauṭilyārjavasiddhaye || 72 ||
[Analyze grammar]

lambamānaṃ yaducchiṣṭaṃ tadardhaṃ kamalāsana |
śikhāmaṇyādisuṣiramanekaṃ tatrakalpayet || 73 ||
[Analyze grammar]

sūtrāṇi suṣiraistaistairlambayecca pṛthaksvayam |
jānīyādārjavaṃ tena pratyaṅgamavicārayan || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 22

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: