Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pāṣāṇopākhyāne vidyādharīvyasanavarṇanaṃ nāma sargaḥ |
dvāviṃśatyuttaradviśatatamaḥ sargaḥ |
vidyādharī |
atha kālena mahatā so'nurāgo virāgatām |
prāpto mama śaracchāntau virasaḥ pallavo yathā || 1 ||
[Analyze grammar]

vṛddha ekāntarasiko nīrasaḥ snehavarjitaḥ |
bhartājihmamatirmaunī kimanyajjīvitena me || 2 ||
[Analyze grammar]

varaṃ vaidhavyamā bālyādvaraṃ maraṇameva vā |
varaṃ vyādhirathāpadvā nāhṛdyaprakṛtiḥ patiḥ || 3 ||
[Analyze grammar]

etāvajjanmasāphalyaṃ saubhāgyamavikhaṇḍitam |
rasikaḥ peśalācāro yannāryāstaruṇaḥ patiḥ || 4 ||
[Analyze grammar]

hatā nīrasanāthā strī hatāsaṃskāriṇī ca dhīḥ |
hatā durjanabhuktā śrīrhatā veśyā hṛtā hriyā || 5 ||
[Analyze grammar]

sā strī yānugatā bhartrā sā śrīryānugatā satā |
sā turyā madanodārā sā dhīryā samadṛṣṭitā || 6 ||
[Analyze grammar]

nādhayo vyādhayo naiva nāpado na durītayaḥ |
kurvanti manaso bādhāṃ dampatyoranuraktayoḥ || 7 ||
[Analyze grammar]

utphullāḥ kusumasthalyo nandanodyānabhūmayaḥ |
dhanvāyante kunāthānāṃ vināthānāṃ ca yoṣitām || 8 ||
[Analyze grammar]

sarva eva jagadbhāvā yathecchaṃ guṇaleśataḥ |
santyajyante'nyamādātuṃ varjayitvā patiṃ striyā || 9 ||
[Analyze grammar]

sthirayauvanayā duḥkhānyetāni munināyaka |
bhuktāni varṣavṛndāni paśya daurbhāgyajṛmbhitam || 10 ||
[Analyze grammar]

atha krameṇa tenaiva sa rāgo me virāgatām |
āyayau himadagdhāyā nalinyā iva nīrasaḥ || 11 ||
[Analyze grammar]

virāgavāsanāpāstasarvabhāvānurañjanā |
tavopadeśenecchāmi mune nirvāṇamātmanaḥ || 12 ||
[Analyze grammar]

aprāptābhimatārthānāmaviśrāntadhiyāṃ pare |
maraṇairuhyamānānāṃ jīvitānmaraṇaṃ varam || 13 ||
[Analyze grammar]

sa madbhartādya nirvāṇamīhamāno divāniśam |
rājā rājñeva manasā mano jetuṃ prabudhyate || 14 ||
[Analyze grammar]

brahmaṃstattasya madbharturmama cājñānaśāntaye |
nyāyopapannayā vācā kuru smāraṇamātmanaḥ || 15 ||
[Analyze grammar]

yadā māmanapekṣyaiva sa madbhartātmani sthitaḥ |
tadā virāgavairasyamanayanme jagatsthitim || 16 ||
[Analyze grammar]

saṃsāravāsanāveśavarjitāsmi tato'vaśam |
nibadhyābhimatāṃ tīvrāṃ vyomasañcāradhāraṇām || 17 ||
[Analyze grammar]

arjayitvā tayā vyomni gatiṃ dhāraṇayā mayā |
abhyastā dhāraṇā bhūyaḥ siddhasaṅgaphalapradā || 18 ||
[Analyze grammar]

tataḥ svajagadākāśapūrvāparanirīkṣayā |
sthitāhaṃ dhāraṇāṃ baddhvā sāpi me siddhimāgatā || 19 ||
[Analyze grammar]

atha svajagato dṛṣṭvā hṛdayaṃ tasya bāhyagā |
ahaṃ dṛṣṭavatī sthūlāṃ lokālokaśiraśśilām || 20 ||
[Analyze grammar]

etāvatāpi kālena dampatyorāvayormune |
paraṃ draṣṭumabhūdicchā na kācana kadācana || 21 ||
[Analyze grammar]

madbhartā kevalaṃ śuddhavedārthaikāntacintayā |
na ca yātaṃ na cāyātaṃ vettyaho vigataiṣaṇaḥ || 22 ||
[Analyze grammar]

tenāsau matpatirvidvānapi na prāptavānparam |
adya so'haṃ ca vāñchāvaḥ prayatnena paraṃ padam || 23 ||
[Analyze grammar]

tadetāmarthitāṃ brahman saphalīkartumarhasi |
mahatāmarthino vyarthā na kadācana kecana || 24 ||
[Analyze grammar]

bhramantī siddhasenāsu sadā nabhasi mānada |
tvadṛte neha paśyāmi ghanājñānabalānalam || 25 ||
[Analyze grammar]

brahmanvinaiva karuṇākara kāraṇena santo yato'rthijanavāñchitapūraṇāni |
kurvanti tena śaraṇāgatatāmupetāṃ māmarhasīha na tiraskaraṇena yoktum || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 222

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: