Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sargabrahmatvapratipādanaṃ nāma sargaḥ |
ṣoḍaśottaradviśatatamaḥ sargaḥ |
rāmaḥ |
anantaraṃ nabhaḥkośakuṭīkoṭarake mune |
tava dhyānātprabuddhasya vṛttaṃ varṣaśatena kim || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
tato dhyānātprabuddho'haṃ śrutavāṃstatra nissvanam |
mṛdvavyaktapadaṃ hṛdyaṃ na ca vādyānna geyataḥ || 2 ||
[Analyze grammar]

strīsvabhāvādiva mṛdu madhuraṃ cāninādi ca |
svalpāṅgatvādanirhrādi mayā tadvākyamūhitam || 3 ||
[Analyze grammar]

indindirarutākāraṃ tantrīraṇanarañjanam |
na rodanaṃ na paṭhanaṃ vaṃśakośasamasvanam || 4 ||
[Analyze grammar]

tadākarṇyāśu tatredamahaṃ cintitavānatha |
śabdakartrīkṣaṇātpaśyandiśo daśa savismayaḥ || 5 ||
[Analyze grammar]

vyomno'yaṃ siddhasañcāramārgaśūnyamanantaram |
bhāgo yojanalakṣāṇi samatikramya saṃsthitaḥ || 6 ||
[Analyze grammar]

tadihedṛgvidhasyāsya kutaśśabdasya sambhavaḥ |
śābdikaṃ na ca paśyāmi yatnenāpi vilokayan || 7 ||
[Analyze grammar]

anantamidamāśūnyaṃ puro me nirmalaṃ nabhaḥ |
iha bhūtaṃ prayatnena prekṣyamāṇaṃ na dṛśyate || 8 ||
[Analyze grammar]

yadeti cintayitvāhaṃ bhūyo bhūyo vilokayan |
śabdeśvaraṃ na paśyāmi tadā cintitavānidam || 9 ||
[Analyze grammar]

ākāśa eva bhūtvāhamākāśenaikatāṃ gataḥ |
ākāśaguṇaśabdārthān karomyākāśakośake || 10 ||
[Analyze grammar]

dehākāśamidaṃ sthāpya dhyāneneha yathāsthitam |
cidākāśavapurvyomnā yāmyaikyaṃ vārivāmbunā || 11 ||
[Analyze grammar]

cintayitvetyahaṃ tyaktuṃ dehaṃ padmāsane sthitaḥ |
āsaṃ samādhimādhātuṃ punarāmīlitekṣaṇaḥ || 12 ||
[Analyze grammar]

tyaktvā bāhyānapi sparśānaindriyānāntarānapi |
cittākāśe'hamabhavaṃ saṃvitspandamayātmakaḥ || 13 ||
[Analyze grammar]

kramāttadapi santyajya buddhitattvapadaṃ gataḥ |
sampanno'haṃ cidākāśo jagajjālaikadarpaṇaḥ || 14 ||
[Analyze grammar]

tatastena svabhāvena bhūtavyomaikatāmaham |
samprayāto'mbunevāmbu saurabhaṃ saurabheṇa vā || 15 ||
[Analyze grammar]

sampanno'tha mahākāśo vyāpyananto'tha sarvagaḥ |
anākāro'pyanādhāraḥ sarvārthādhāratāṃ gataḥ || 16 ||
[Analyze grammar]

yāvattrailokyavṛndāni saṃsārāṇāṃ śatāni ca |
tatra brahmāṇḍalakṣāṇi paśyāmyagaṇitānyapi || 17 ||
[Analyze grammar]

parasparamadṛṣṭāni mithaḥ khānyamalāni ca |
nānācāravicārāṇi śūnyānyeva parasparam || 18 ||
[Analyze grammar]

svapnarūpāṇi suptānāṃ tulyakālaṃ nṛṇāmiva |
mahārambhāṇyadṛṣṭāni śūnyāni ca parasparam || 19 ||
[Analyze grammar]

jāyamānāni naśyanti vardhamānāni bhūriśaḥ |
vartamānānyatītāni bhaviṣyanti ca sarvaśaḥ || 20 ||
[Analyze grammar]

anekacittajātāni mahābhittīni khāni ca |
manasyevograrājyāni kṛtāni vividhairjanaiḥ || 21 ||
[Analyze grammar]

nirāvaraṇarūpāṇi tathaikāvaraṇāni ca |
pañcāvaraṇarūpāṇi ṣaḍekāvaraṇāni ca || 22 ||
[Analyze grammar]

daśāvaraṇacitrāṇi ṣoḍaśāvaraṇāni ca |
caturviṃśatyāvṛtīni ṣaṭtriṃśatyāvṛtīni ca || 23 ||
[Analyze grammar]

śūnyāni bhūtapūrṇāni pañcabhūtamayāni ca |
ekapṛthvyādibhūtāni catuṣpṛthvyādikāni ca || 24 ||
[Analyze grammar]

tripṛthvyādīni cānyāni dvipṛthvyādīnyathāpi ca |
tathā saptamahābhūtānyekajātimayāni ca || 25 ||
[Analyze grammar]

tvādṛśānubhavābhogaviruddhānīdṛśāni tu |
tathā nityāndhakārāṇi sūryādirahitāni ca || 26 ||
[Analyze grammar]

tathā mīlitasargāṇi ekanāthāvṛtāni ca |
vilakṣaṇaprajeśāni vicitrācāravanti ca || 27 ||
[Analyze grammar]

jātyandhapāramparyeṇa saṅketācāravanti ca |
tathā nityaprakāśāni jvalitāgnimayāni ca || 28 ||
[Analyze grammar]

tathā jalaikapūrṇāni pavanaikātmakāni ca |
stabdhāni paramākāśe vahanti ca tathāniśam || 29 ||
[Analyze grammar]

jāyamānāni puṣyanti paripuṣṭāni cābhitaḥ |
tiryaggacchanti cānyāni mūkasargamayānyapi || 30 ||
[Analyze grammar]

devamātraikasargāṇi naramātramayāni ca |
daityavṛndamayānyeva kriminirvivarāṇi ca || 31 ||
[Analyze grammar]

antarantastadantaśca svakośeṣvaṇukaṃ prati |
jātāni jāyamānāni kadalīdalapīṭhavat || 32 ||
[Analyze grammar]

parasparamadṛṣṭāni nānubhūtāni vai mithaḥ |
sainikasvapnajālāni jātānīva mahāntyapi || 33 ||
[Analyze grammar]

vividhānyapyanantāni svacchākāśātmakānyalam |
anyo'nyamanyavṛttīni na mitho'nyasthitīni ca || 34 ||
[Analyze grammar]

mithaścānyānyaśāstrāṇi mitho'nantāni yāni ca |
anyānyasanniveśāni mitho'nyānyāni yāni ca || 35 ||
[Analyze grammar]

anyo'nyaṃ paralokāni mithaḥ siddhapurāṇi ca |
anyādṛśamahābhūtānyanyādṛkṣagirīṇi ca || 36 ||
[Analyze grammar]

tvādṛśānubhavehānāmagamyānyātatāni ca |
asamañjasarūpāṇi kathyamānāni mādṛśaiḥ || 37 ||
[Analyze grammar]

aṇuvatprohyamānāni cidādityāṃśumaṇḍale |
paramārthaśriyo vyomni raśmijālāni kuṇḍale || 38 ||
[Analyze grammar]

kānicittāni tānyeva bhūtvā bhūtvā bhavantyalam |
kānicittādṛśānyeva jātāni vanaparṇavat || 39 ||
[Analyze grammar]

anyānyatrārdhasadṛśānyanyāni sadṛśānyapi |
kañcitkālaṃ susadṛśānyanyānyanagha kānicit || 40 ||
[Analyze grammar]

anyānyajñātakālāni yadṛcchāvaśataḥ svayam |
jāyamānāni puṣyanti susthirāṇi sthitāni ca || 41 ||
[Analyze grammar]

phalāni tānyanantāni paramārthamahātaroḥ |
ananyānyeva cānyāni tanmayānyeva vai tataḥ || 42 ||
[Analyze grammar]

kānicitsvalpakalpāni dīrghakalpāni kānicit |
anyānyaniyataṃ bhūri niyataṃ bhūri kānicit || 43 ||
[Analyze grammar]

tāni śūnyatvajālāni paramākāśakośake |
aparijñātakālāni dṛḍhānyajñātadoṣake || 44 ||
[Analyze grammar]

abdhyarkākāśamervādiśatairāvalitānyalam |
ciccamatkārakhe svapnajālānyābhānti cābilam || 45 ||
[Analyze grammar]

anubhūterbhramātmatvātkāraṇānāmabhāvataḥ |
pṛthvyādīnāmahetūnāmatyantaṃ santyasanti ca || 46 ||
[Analyze grammar]

mṛgatṛṣṇāmbubharavaddvicandravyomavarṇavat |
sampannāni na satyāni satyānyapyanubhūtitaḥ || 47 ||
[Analyze grammar]

citsaṅkalpanabhasyeva bhāsamānāni bhūriśaḥ |
vāsanāvātanunnāni vinunnānyātmaceṣṭitaiḥ || 48 ||
[Analyze grammar]

surāsurādimaṣakānyākāśoḍumbaradrume |
phalāni rasapūrṇāni ghūrṇamānāni mārutaiḥ || 49 ||
[Analyze grammar]

abhijātasvabhāvasya sarvārambhakarasya ca |
śuddhacittattvabālasya saṅkalpanagarāṇi khe || 50 ||
[Analyze grammar]

tvamahaṃ sa idaṃ ceti dhiyācaladṛḍhānyalam |
sampannānyarkadīptyeva paṅkakrīḍanakāni ca || 51 ||
[Analyze grammar]

dhṛtāni rasaśālinyā niyatyā nityatṛptayā |
vanānyugraphalānīva vasantarasalekhayā || 52 ||
[Analyze grammar]

mahākartṝṇyakartṝṇi na kṛtānyeva khāni ca |
svayaṃsampannarūpāṇi cidvyomnaiva kṛtāni ca || 53 ||
[Analyze grammar]

paramārthamayānyeva tadanyatvoditāni ca |
alabdhānyeva labdhāni sadāsantyeva santi ca || 54 ||
[Analyze grammar]

caturdaśadaśaikādividhabhūtagaṇāni ca |
punastānyeva tānyantaranyānyanyānyatho bahiḥ || 55 ||
[Analyze grammar]

narakasvargapātālabandhumitramayānyapi |
mahārambhamayānyeva śūnyāni paramārthataḥ || 56 ||
[Analyze grammar]

kṣīrāmbudherjalānīva snehasārāṇi sarvataḥ |
taraṅgabhaṅgurāṇyantarbahiścāvṛttimanti ca || 57 ||
[Analyze grammar]

ābhāsamātrarūpāṇi tejāṃsyātmavivasvataḥ |
jātānīva svatastāni spandanāni nabhasvataḥ || 58 ||
[Analyze grammar]

vṛkṣarūpāṇi pattrāṇāṃ buddhyahaṅkāracetasām |
asatāmapyasantyeva svapno'nyastho nṛṇāmiva || 59 ||
[Analyze grammar]

purāṇavedasiddhāntakalpanātalpapāliṣu |
ghananidrāṇi suptāni bibhranti śavatāmiva || 60 ||
[Analyze grammar]

paramārthamahāraṇye cidgandharvakṛtāṇi khe |
sūryadīpakadīptīni gṛhāṇi gahanānyati || 61 ||
[Analyze grammar]

prajāyamānāni nabhasyanante viśīryamāṇāni ca nirnimittam |
tadā tvahaṃ taimirikākṣadṛṣṭakeśoṇḍukānīva jagantyapaśyam || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 216

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: