Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

yathāsukhavyavahārayogopadeśo nāma sargaḥ |
pañcāśītyuttaraśatatamaḥ sargaḥ |
rāmaḥ |
bījāṅkurāṇāṃ puruṣakarmaṇāṃ janmakāriṇām |
daivaśabdārthayuktānāṃ tattvaṃ vada vibho punaḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
daivakarmādiparyāyaṃ ghaṭādighaṭanāvadhi |
saṃvitspandanamevedaṃ loke puruṣatāṃ gatam || 2 ||
[Analyze grammar]

saṃvitspandādṛte puṃstvaṃ karma vā kīdṛśaṃ bhavet |
ghaṭāvaṭapaṭādyātma hyetenaiva jagatkṛtam || 3 ||
[Analyze grammar]

pravartate jagallakṣmīḥ saṃvitspandātsavāsanāt |
nivartate hi saṃsāraḥ saṃvitspandādavāsanāt || 4 ||
[Analyze grammar]

avāsanaṃ hi saṃvitteḥ spandamaspandanaṃ viduḥ |
sa spando'pyapsu na spando yenāvartādi nohyate || 5 ||
[Analyze grammar]

manāgapi na bhedo'sti saṃvitspandamayātmanoḥ |
kalpanāṃśādṛte rāma sṛṣṭau puruṣakarmaṇoḥ || 6 ||
[Analyze grammar]

jalavīcyoryathā dvitvaṃ saṅkalpotthaṃ na vāstavam |
tatheha citparispandarūpayorjantukarmaṇoḥ || 7 ||
[Analyze grammar]

karmaiva puruṣo rāma puruṣasyaiva karmatā |
ete hyabhinne viddhi tvaṃ yathā tuhinaśītate || 8 ||
[Analyze grammar]

himaṃ yattad yathā śaityaṃ yacchaityaṃ tad yathā himam |
yatkarmāsau tathā janturyo jantuḥ karma tattathā || 9 ||
[Analyze grammar]

saṃvitspandarasasyaite daivakarmanarādayaḥ |
paryāyaśabdā na punaḥ pṛthakkarmādayaḥ sthitāḥ || 10 ||
[Analyze grammar]

spandātsaṃvijjagadbījamaspandād yātyabījatām |
aṅkuraśca tadevāntassthitatvādaṅkuraśriyaḥ || 11 ||
[Analyze grammar]

cittvaṃ ca kvacidaspandaṃ kvacitspandi svabhāvataḥ |
anantamekārṇavavadadikkālakramaṃ sthitam || 12 ||
[Analyze grammar]

saṃvitspando vāsanāvāniha bījamakāraṇam |
bhūtvā kāraṇatāmeti dehāderaṅkurāvaleḥ || 13 ||
[Analyze grammar]

tṛṇavallīlatāgulmabījāṅkuragaterapi |
bījaṃ saṃvitspanda eva tasya bījaṃ na vidyate || 14 ||
[Analyze grammar]

na bījāṅkurayorbhedo vidyate'gnyauṣṇyayoriva |
bījamevāṅkuraṃ viddhi viddhi karmaiva mānavam || 15 ||
[Analyze grammar]

saṃvitsphurantī bhūkośe karoti sthāvarāṅkuram |
sthūlān sūkṣmānmṛdūn krūrānpayo budbudakāniva || 16 ||
[Analyze grammar]

vidā vinā dharākośādatyantaparipelavāt |
aṅkurānvajrasārāṃśca ka ullāsayituṃ kṣamaḥ || 17 ||
[Analyze grammar]

prāṇivīryarasāntassthā saṃvijjaṅgamamātatam |
tanoti latikāntasstho rasaḥ puṣpaphalaṃ yathā || 18 ||
[Analyze grammar]

yadi sarvagatā saṃvidbhavennātibalīyasī |
tatka ullāsane śaktaḥ syādevāsurabhūbhṛtām || 19 ||
[Analyze grammar]

jaṅgamānāṃ sthāvarāṇāmetadādyaṃ hi bījakam |
saṃvidvisphuraṇāmātramasya bījaṃ na vidyate || 20 ||
[Analyze grammar]

bījāṅkuravikalpānāṃ kriyāpuruṣakarmaṇām |
ūrmivīcitaraṅgānāṃ nāmni bhedo na vastuni || 21 ||
[Analyze grammar]

dvitvaṃ nṛkarmaṇoryasya bījāṅkuradhiyāttayoḥ |
vipaścitpaśave tasmai mahate'stu sadā namaḥ || 22 ||
[Analyze grammar]

saṃvitterjanmabījasya yo'ntasstho vāsanārasaḥ |
sa karotyaṅkurollāsaṃ tamasaṅgāgninā daha || 23 ||
[Analyze grammar]

kurvato'kurvataścaiva manasā yadamajjanam |
śubhāśubheṣu kāryeṣu tadasaṅgaṃ vidurbudhāḥ || 24 ||
[Analyze grammar]

atha vā vāsanotsāda evāsaṅga iti smṛtaḥ |
yayā kayācid yuktyāntaḥ sampādaya tameva hi || 25 ||
[Analyze grammar]

yayaiva vā vetsi tayā yuktyā puruṣayatnataḥ |
vāsanāṃ kuru nirmūlāmetadeva paraṃ śivam || 26 ||
[Analyze grammar]

pauruṣeṇa prayatnena yathā jānāsi vā tathā |
nivārayāhambhāvāṃśameṣo'sau vāsanākṣayaḥ || 27 ||
[Analyze grammar]

nāstyeva pauruṣādanyā saṃsārottaraṇe gatiḥ |
nirahambhāvarūpe'sminvāsanākṣayanāmani || 28 ||
[Analyze grammar]

ādyaiva saṃvidastīha so'ṅkuro bījamasti tat |
tatkarma tacca puruṣastaddaivaṃ tacchubhāśubham || 29 ||
[Analyze grammar]

na bījamādāvastyanyannāṅkuro na ca vā naraḥ |
na karma na ca daivādi kevalaṃ vidudeti hi || 30 ||
[Analyze grammar]

no bījamasti na kilāṅkurako'pi vāsti nāpyasti karma puruṣaśca na vāsti sādho |
ekaṃ tu vittvamuditaṃ hyanayābhidhānalakṣmyā naṭaḥ suranarāsuraśobhayeva || 31 ||
[Analyze grammar]

ityeva niścayamanāmaya bhāvayitvā tyaktvā bhṛśaṃ puruṣakarmavicāraśaṅkām |
nirvāsanaḥ sakalasaṅkalanāvimuktaḥ saṃvidvapurnanu yathābhimatecchamāssva || 32 ||
[Analyze grammar]

praśāntasarvecchamaśaṅkamacchacinmātrasaṃstho'khilakāryakārī |
ātmaikarāmaḥ paripūrṇakāmo bhavābhayo rāma śamābhirāmaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 185

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: