Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

icchācikitsāyogopadeśo nāma sargaḥ |
ekonaṣaṣṭyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
advaitaikyaṃ vimananaṃ śāntamātmanyavasthitam |
yathā pustamayaṃ sainyaṃ tathā śivamayaṃ jagat || 1 ||
[Analyze grammar]

mano'haṅkārabuddhyādi caivameva ca tanmayam |
kālākārakriyāśabdaśaktisandarbhasaṃyutam || 2 ||
[Analyze grammar]

śivapaṅkamayā eva rūpālokamanaḥkramāḥ |
tanmayatvādanantatvādataḥ kiṃ kena cetyate || 3 ||
[Analyze grammar]

mānameyapramāṇādi deśakālau digādi ca |
bhāvābhāvavivartādi śivapaṅkamayātmakam || 4 ||
[Analyze grammar]

ahaṃ mametyataḥ sārānnetaratparamāmbarāt |
asaṃsaktamatistiṣṭha jñaśśilodaramaunavat || 5 ||
[Analyze grammar]

rāmaḥ |
ahaṃ mametyasadrūpaṃ jñasyābhāvayataḥ prabho |
asaṅgaṃ karmaṇāṃ tyāgādanuṣṭhānācca kiṃ śubham || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
pṛcchāmi yadahaṃ tvaṃ tatkathayāśu mamānagha |
yadi jānāsi tattvena karma tāvatkimucyate || 7 ||
[Analyze grammar]

vistāraḥ karmaṇāṃ kīdṛṅ mūlaṃ tasya ca kiṃ bhavet |
nāśanīyaṃ ca nipuṇaṃ kathaṃ kathaya nāśyate || 8 ||
[Analyze grammar]

rāmaḥ |
yannāśanīyaṃ nipuṇaṃ tannūnaṃ pravināśyate |
mūlakāṣeṇa bhagavanna śākhādivikartanaiḥ || 9 ||
[Analyze grammar]

śubhāśubhaṃ nāśanīyaṃ svakarma khalu dhīmatā |
mūlakāṣavināśena tacca naṣṭaṃ bhavatyalam || 10 ||
[Analyze grammar]

karmavṛkṣasya vakṣyāmi brahmanmūlāni me śṛṇu |
yannikāṣeṇa nirmūlo na sa bhūyaḥ prarohati || 11 ||
[Analyze grammar]

dehastāvadayaṃ brahman karmavṛkṣaḥ samutthitaḥ |
rūḍhaḥ saṃsāravipine vicitrāṅgalatānvitaḥ || 12 ||
[Analyze grammar]

karmabījatarorasya sukhaduḥkhaphalāvaleḥ |
jāgradvasantakālasya suṣuptaśiśirasthiteḥ || 13 ||
[Analyze grammar]

pāvanācārakalikāgucchakotkarakāriṇaḥ |
kṣaṇatāruṇyakāntasya jarākusumahāsinaḥ || 14 ||
[Analyze grammar]

muhūrtaṃ prati kallolamarkaṭadhvaṃsitākṛteḥ |
nidrāhemantajaṭharalīnasvapnadalodgateḥ || 15 ||
[Analyze grammar]

svavārddhakaśaracchāntiśīrṇehāparṇasantateḥ |
jagajjaṅgalajātasya kalatropatṛṇāvaleḥ || 16 ||
[Analyze grammar]

pelavāvayavā hastapādagulphādayo'ruṇāḥ |
pattrāṇi tanuvṛntāni surekhāni calāni ca || 17 ||
[Analyze grammar]

aruṇāḥ pavanālolā mṛdvyo masṛṇamūrtayaḥ |
snāyvasthidigdhāḥ sarasā aṅgulyo bālapallavāḥ || 18 ||
[Analyze grammar]

mṛdvyo masṛṇatīkṣṇāgrā vṛntarūḍhāḥ punaḥ punaḥ |
dvitīyendukarākārāḥ kalikā nakhaśuktayaḥ || 19 ||
[Analyze grammar]

karmaṇaḥ pariphullasya deharūpatayeti hi |
karmendriyāṇi mūlāni dṛḍhāni granthimanti ca || 20 ||
[Analyze grammar]

sirāsthigranthinaddhāni paṅkamagnātmakāni ca |
vāsanārasapīnāni nijaraktarasāni ca || 21 ||
[Analyze grammar]

gulphavanti dṛḍhāṅgāni sutvañci masṛṇāni ca |
teṣāmapi ca mūlāni viddhi buddhīndriyāṇi hi || 22 ||
[Analyze grammar]

sudūramapi yātāni pañcastambhāni tāni tu |
vāsanāpaṅkamagnāni rasavanti mahānti ca || 23 ||
[Analyze grammar]

teṣāṃ mūlaṃ bṛhatstambhaṃ mano vyāptajagattrayam |
pañcasrotassirākṛṣṭamuktānantarasadravam || 24 ||
[Analyze grammar]

tasya mūlaṃ vidurjīvaṃ cetyonmukhacidātmakam |
jīvasya cetanaṃ mūlaṃ sarvamūlaikakāraṇam || 25 ||
[Analyze grammar]

citestu brahma mūlaṃ yattasya mūlaṃ na vidyate |
anākhyatvādanantatvācchuddhatvātsatyarūpiṇaḥ || 26 ||
[Analyze grammar]

sarveṣāṃ karmaṇāmevaṃ vedanaṃ bījamuttamam |
svarūpaṃ cetayitvāntastataḥ spandaḥ pravartate || 27 ||
[Analyze grammar]

mune cetanamevādyaṃ karmaṇāṃ bījamucyate |
tasmin sati mahāśākho jāyate dehaśalmaliḥ || 28 ||
[Analyze grammar]

etaccetanaśabdārthaṃ bhāvanāvalitaṃ yadi |
tatkarmabījatāmeti no cetsādhyaṃ paraṃ padam || 29 ||
[Analyze grammar]

citiścetanaśabdārthabhāvanāvalitā yadi |
tatkarmabījatāmeti no cetsādhyaṃ paraṃ padam || 30 ||
[Analyze grammar]

tasmādvedanameveha karma kāraṇamākṛteḥ |
etattatkarmaṇāṃ bījaṃ tvayaivoktaṃ munīśvara || 31 ||
[Analyze grammar]

vasiṣṭhaḥ |
asya rāghava sūkṣmasya karmaṇo vedanātmanaḥ |
kastyāgaḥ kimanuṣṭhānaṃ yāvaddehamidaṃ sthitam || 32 ||
[Analyze grammar]

yaccetyate tu tenāśu bahirantaśca bhūyate |
satyākāramasatyaṃ vā bhavatvāhitavibhramam || 33 ||
[Analyze grammar]

na cetyate cettadalaṃ bhramādasmādvimucyate |
bhramaḥ satyo'stvasatyo vā kiṃ vicāraṇayānayā || 34 ||
[Analyze grammar]

etaccetanamevāntarvikasatyudbhavabhramaiḥ |
vāsanecchāmanaḥkarmasaṅkalpādyabhidhātmabhiḥ || 35 ||
[Analyze grammar]

prabuddhasyāprabuddhasya dehino dehagehake |
ādehaṃ vidyate vittvaṃ tyāgastvasya na vidyate |
jīvatāṃ tasya santyāgaḥ kathaṃ nāmopapadyate || 36 ||
[Analyze grammar]

kevalaṃ karmaśabdārthabhāvanābhāvane sati |
karma karmatvamutsṛjya svayameva bhavatyajam || 37 ||
[Analyze grammar]

asambhavati santyāge karmaṇo yaḥ karoti hi |
idaṃkartavyatātyāgaṃ na kiñcittena tatkṛtam || 38 ||
[Analyze grammar]

bodhādidantāsaṃvitteḥ svayaṃ vilayanaṃ tu yat |
jagatastaṃ vidustyāgamasaṅgaṃ mokṣameva ca || 39 ||
[Analyze grammar]

vedanaṃ sati saṃvedye sargādāveva vedyadṛk |
notpannā vidyate naiva tasmātkiṃ kveva vedanam || 40 ||
[Analyze grammar]

vedyonmukhatvaṃ santyajya rūpaṃ yadvedanasya vai |
na vedanaṃ tanno karma tacchāntaṃ brahma kathyate || 41 ||
[Analyze grammar]

cetanaṃ procyate karma saṃsṛtyā pravikāsitam |
acetanaṃ vidurmokṣaṃ jñaṃ cetyevopadeśadhīḥ || 42 ||
[Analyze grammar]

tyāgo hi karmaṇāṃ tasmādādehaṃ nopapadyate |
yaistu santyajyate karma tanmūlaṃ tairna mucyate || 43 ||
[Analyze grammar]

mūlaṃ svakarmaṇaḥ saṃvinmanaso vāsanātmanaḥ |
sā cādehaṃ samucchettumṛte bodhānna śakyate || 44 ||
[Analyze grammar]

rāma kevalameṣāntaḥ karmamūlakalā parā |
sūkṣmā saṃvidasaṃvittyā svayatnena nikṛntyate || 45 ||
[Analyze grammar]

yena saṃvidasaṃvittyā svayatnena nivāryate |
tena saṃsṛtivṛkṣasya mūlakāṣo vitanyate || 46 ||
[Analyze grammar]

acetanākāśamajaṃ yadekaṃ tatraivamasti tvidamarthahīnam |
tadvyomarūpaṃ yata etadevaṃ nirāmayaṃ cetanasāramāhuḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 159

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: