Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

pañcamībhūmikāyogo nāma sargaḥ |
pañcapañcāśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
kurvannabhyāsametasyāṃ bhūmikāyāṃ vivāsanaḥ |
ṣaṣṭhīṃ turyābhidhāmanyāṃ kramātpatati bhūmikām || 1 ||
[Analyze grammar]

yatra nāsanna sadrūpo nāhaṃ nāpyanahaṅkṛtiḥ |
kevalaṃ kṣīṇamananaṃ tadāste gatavāsanaḥ || 2 ||
[Analyze grammar]

nirgranthiśśāntasadrūpo jīvanmukto vibhāvanaḥ |
sakṛdvibhātā vimalamāste dvaitaikyanirgataḥ || 3 ||
[Analyze grammar]

jīvanmukto gataraso nirbhedo'mbarasundaraḥ |
anirvāṇo'pi nirvāṇaścitradīpa iva sthiraḥ || 4 ||
[Analyze grammar]

avāsanatvādvairasyānna kiñcana karotyasau |
karotyevaṃsthitiryacca tatrākartaiva kāṣṭhavat || 5 ||
[Analyze grammar]

samyagdarśanasampanno jīvanmuktapadaṃ gataḥ |
yathāsthitamidaṃ paśyan karmabhirna nibadhyate || 6 ||
[Analyze grammar]

kurvanna kiñcitkurute gantāpi ca na gacchati |
bhuñjāno'pi ca no bhuṅkte vaktāpi ca na vaktyasau || 7 ||
[Analyze grammar]

jāgrati svapnadṛṣṭasya puṃsaḥ kartṛtvabhoktṛte |
yādṛśyau tatsthitī viddhi jīvanmuktasya rāghava || 8 ||
[Analyze grammar]

samaśśāntamatirmaunī jīvanmukto vivāsanaḥ |
draṣṭāraṃ darśanaṃ dṛśyamākāśamiva paśyati || 9 ||
[Analyze grammar]

nirvāṇamatirātmānaṃ paraṃ cādrimaṇuṃ tanum |
śvānaṃ brāhmaṇamādityaṃ sarvaṃ khamiva paśyati || 10 ||
[Analyze grammar]

sampannaśśāntamābhāsaṃ paramekamakṛtrimam |
kvāstametu kva vodetu kīdṛgvapurasāviha || 11 ||
[Analyze grammar]

prajñāprāsādamārūḍhastvaśocyaśśocate janān |
bhūmiṣṭhāniva śailasthaḥ sarvānprājño'nupaśyati || 12 ||
[Analyze grammar]

naiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 13 ||
[Analyze grammar]

jale jalamiva kṣiptaṃ brahmaṇyevaikatāṃ gataḥ |
galitadvaitanirbhāso jāgratyeva suṣuptakam || 14 ||
[Analyze grammar]

carācaramidaṃ viṣvakcetamāno na cetati |
bhedamastaṅgatāhantvaḥ paśyannapi na paśyati || 15 ||
[Analyze grammar]

bhagnasthālīghaṭākāśamiva khe militaḥ pare |
samāmekāmasadrūpāṃ śāntāmupagato daśām || 16 ||
[Analyze grammar]

anirvāṇo'pi nirvāṇo bālavatpraviceṣṭate |
heyopādeyatāmukto jīvanmuktaḥ pratiṣṭhate || 17 ||
[Analyze grammar]

samagragatamapyantā rāgadveṣabhavāmayāḥ |
nākāśamiva cetante samastā mṛgapakṣiṇaḥ || 18 ||
[Analyze grammar]

saṃśāntāhantvanīhāraḥ prasannavitatākṛtiḥ |
aśūnyamiva śūnyātma śaratkhamiva rājate || 19 ||
[Analyze grammar]

kṣīvatāyāṃ praśāntāyāmiva somyatvamāgataḥ |
bhūtale gāḍhanidraḥ san svargaṃ nīta ivoditaḥ || 20 ||
[Analyze grammar]

ānandaikanimagnatvādanānandapadaṃ gataḥ |
kevalaṃ jñaptirūpatvādajñaptiriva saṃsthitaḥ || 21 ||
[Analyze grammar]

nirmandara ivāmbhodhirdagdhadāhya ivānalaḥ |
śāntabhramaṃ cakramiva svātmanyeva śamaṃ gataḥ || 22 ||
[Analyze grammar]

tvaṣṭreva yantrollikhitaḥ so'pūrvākāratāṃ gataḥ |
ṛtvantare druma iva sa evānyatayoditaḥ || 23 ||
[Analyze grammar]

upaśāntaśca kāntaśca dīpto'pyālokasundaraḥ |
candrabimbādivotkīrṇaḥ somya āhlādakārakaḥ || 24 ||
[Analyze grammar]

antaśśūnyo bahiśśūnyaśśūnyakumbha ivāmbare |
antaḥpūrṇo bahiḥpūrṇaḥ pūrṇakumbha ivārṇave || 25 ||
[Analyze grammar]

vikriyādivinirmuktaḥ santyakto maraṇādiva |
mahāvyādherivottīrṇastīrṇāpūrṇabhavārṇavaḥ || 26 ||
[Analyze grammar]

dīrghādhvaśramakhinnātmā sukhasupta ivākṣayam |
prabuddha iti nidrāluriva dṛśye prasuptadhīḥ || 27 ||
[Analyze grammar]

sabāhyābhyantaraṃ śītastuṣārādiva nirmitaḥ |
sabāhyābhyantaraṃ pūrṇa ālokenāmalāmbviva || 28 ||
[Analyze grammar]

sabāhyābhyantaraṃ svacchaḥ kacanmaṇirivātmani |
sabāhyābhyantaraṃ śūnyo nabhaseva vinirmitaḥ || 29 ||
[Analyze grammar]

nirmanaskatayā jitvā saṃsthitaḥ sālabhañjikām |
yantrākṛtiriva svairaṃ spandikarmendriyavrajaḥ || 30 ||
[Analyze grammar]

syāmityantarahantātmasattāsnehaparikṣayāt |
jīvadīpo vinirvāṇa ātmanyeva sa līyate || 31 ||
[Analyze grammar]

nityatṛpto nirānando nirduḥkho nirupāśrayaḥ |
nissaṅgo nirabhiprāyo jño'nīho nāvabadhyate || 32 ||
[Analyze grammar]

nāsya deho na karmādi na dṛśyadraṣṭṛdarśanam |
na jīvitaṃ na maraṇaṃ nāsanna sadasanna sat || 33 ||
[Analyze grammar]

kiñcidevaiṣa sampannaḥ ko'pi vā vā na kiñcana |
śuddhaṃ vedanamātraṃ vā kiñcidvā jñaptireva vā || 34 ||
[Analyze grammar]

sabāhyābhyantaraṃ nānyadekameva padārthavat |
sthito dūre'pyadūre ca prasṛtānantatantuvat || 35 ||
[Analyze grammar]

sa bahvīṣvapyavasthāsu nityaikātmā samo'malaḥ |
saṃśāntaguṇabhedaśrīrmahākāla ivākalaḥ || 36 ||
[Analyze grammar]

ajamamaramanādyaṃ buddhamādyantaśuddhaṃ śivamamalamajalpaṃ sarvagaṃ śāntamekam |
bahirabahirapīśaṃ jñaṃ vinirmāṇamagryaṃ kamapi tamupagamyaṃ sāramābhāsamāhuḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 155

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: