Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śikhidhvajabodhanaṃ nāma sargaḥ |
tryuttaraśatatamaḥ sargaḥ |
śikhidhvajaḥ |
naṣṭo mohaḥ smṛtirlabdhā tvatprasādānmayā mune |
sthito'smi gatasandeho viśrāntamatirātmavān || 1 ||
[Analyze grammar]

jñātajñeyo mahāmaunī tīrṇamāyāmahārṇavaḥ |
śānto'hamanahaṃrūpo jñaḥ sthito'smi nirāmayaḥ || 2 ||
[Analyze grammar]

aho nu suciraṃ kālaṃ prabhrānto'hamavāntare |
sthānamavyayamakṣubdhamadhunā prāptavānaham || 3 ||
[Analyze grammar]

evaṃ sthite mune nāsti sāhantādijagattrayam |
mūrkhabuddhamidaṃ bhāti yattadbrahmeti vedmyaham || 4 ||
[Analyze grammar]

kumbhaḥ |
jagadeva na yatrāsti tatrāhantvavibhāsanam |
saṃsārāmbarasambhāraḥ kva kutaḥ kīdṛśaḥ katham || 5 ||
[Analyze grammar]

yathāsthitavyavahṛtirmaunī śāntamanā muniḥ |
somyārṇavodarāvartaparispandavadāssva bhoḥ || 6 ||
[Analyze grammar]

brahmarūpatayā śāntamidamasti yathāsthitam |
ahaṃ jagadidaṃ ceti śabdārthātma nabho'malam || 7 ||
[Analyze grammar]

idamādyantarahitaṃ sargasaṃhāranāmakam |
ciccamatkṛtimātrātma nabhaḥ kacakacāyate || 8 ||
[Analyze grammar]

sanniveśadṛśaśśāntau yadasti kanakaṃ yathā |
jagadādyarthasaṃśāntau brahmedaṃ vidyate tathā || 9 ||
[Analyze grammar]

yathā svayambhūḥ saṅkalpaḥ svayaṃnāśastathaiva hi |
etau svavedanāyattau bandhamokṣau vyavasthitau || 10 ||
[Analyze grammar]

ahamityeva saṅkalpo bandhāyātivināśine |
nāhamityeva saṅkalpo mokṣāya vimalātmane || 11 ||
[Analyze grammar]

yadbandhamokṣasaṅkalpaśabdārthānāṃ sadāsatām |
svarūpavedanaṃ tatsatkevalatvaṃ ca kathyate || 12 ||
[Analyze grammar]

anahaṃvedanaṃ siddhirahaṃvedanamāpade |
so'hamevānahamiti śuddhabodho bhavātmavān || 13 ||
[Analyze grammar]

asaṅkalpanamātreṇa samyagjñānodayātmanā |
saṅkalpaḥ kṣīyate siddhyai svayamevāsadātmakaḥ || 14 ||
[Analyze grammar]

apratarkyasvarūpe hi nāsti kāraṇatā śive |
kāraṇābhāvataḥ kāryaṃ padārtho'pi na vidyate || 15 ||
[Analyze grammar]

padārthābhāvasaṃsiddhau vedanaṃ nopapadyate |
kāraṇābhāvato nityamahambhāvasya nodayaḥ || 16 ||
[Analyze grammar]

ahambhāvānudayataḥ saṃsāraḥ kasya kīdṛśaḥ |
saṃsārābhāvataḥ sarvaṃ paramevāvaśiṣyate || 17 ||
[Analyze grammar]

yaccedaṃ bhāsate tatsatparamevātmani sthitam |
paraṃ pare parāpūrṇaṃ samameva vijṛmbhate || 18 ||
[Analyze grammar]

tena nistimitaṃ sarvaṃ śailotkīrṇamivācalam |
viddhi raśmimayākāramiva brahma jagatsthitam || 19 ||
[Analyze grammar]

purasaṅkalpake naṣṭe saṅkalpanagarasya yat |
rūpaṃ tadviddhi jagataḥ khādacchaṃ sadasanmayam || 20 ||
[Analyze grammar]

chāyāpuruṣavatspandi śāntaṃ nirmananaṃ jagat |
jagacchabdārtharahitaṃ yaḥ paśyati sa paśyati || 21 ||
[Analyze grammar]

rūpālokamanaskārā nīrasā gatabhāvanāḥ |
samyagjñānavato yasya nirvāṇaṃ taṃ vidurbudhāḥ || 22 ||
[Analyze grammar]

yathāsti vāto nisspando yathāsti khamanīlima |
yathā hemāsanniveśamasti brahmājagattathā || 23 ||
[Analyze grammar]

nīrasā asadābhāsā jagatpratyayakāriṇaḥ |
rūpālokamanaskārāḥ santīme brahmarūpiṇaḥ || 24 ||
[Analyze grammar]

ūrmiśabdārtharahitaṃ yādṛgambu bahūrmyapi |
sargaśabdārtharahitaṃ tādṛgbrahmāpi sargavat || 25 ||
[Analyze grammar]

sarga eva paraṃ brahma paraṃ brahmaiva sargadṛk |
sargaśabdārtharahito vākyārthastveṣa śāśvataḥ || 26 ||
[Analyze grammar]

brahmaśabdārthasampattau sargaśabdārthadhīḥ kutaḥ |
sargaśabdārthasampattau brahmaśabdārthadhīḥ kutaḥ || 27 ||
[Analyze grammar]

samastaśabdaśabdārthabhāvanābhāvanodaye |
śuddhaṃ kimapi cidvyoma brahmaśabdena kathyate || 28 ||
[Analyze grammar]

samyagdarśanasaṃsiddhāv ubhayorapyavedane |
yacchiṣṭamajaraṃ śāntaṃ tato vāgvinivartate || 29 ||
[Analyze grammar]

saṃśāntasarvātmakavedanaughamastīdamekātmakamaccharūpam |
yathāsthitaṃ sarvajagatkharūpaṃ pāṣāṇarūpaṃ ca paraṃ jñarūpam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 103

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: