Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paraṃ prabodhanaṃ buddheḥ sādho sadṛśamātmanaḥ || 1 ||
[Analyze grammar]

asti vindhyavane hastī mahāyūthapayūthapaḥ |
agastyaruddhayā vṛddhyā vindhyenevaidhitaḥ svataḥ || 2 ||
[Analyze grammar]

vajrāśriviṣamau dīrghau stastasya daśanau śitau |
kalpānalaśikhātulyau sumerūnmūlanakṣamau || 3 ||
[Analyze grammar]

sa baddho lohajālena hastipena cchalāditaḥ |
munīndreṇeva vindhyādrirupendreṇeva vā baḍiḥ || 4 ||
[Analyze grammar]

nibaddho yantraṇāpāśaśastrakumbhārpito gajaḥ |
tāṃ jagāma vyathāṃ vīro na vāggocarameti yā || 5 ||
[Analyze grammar]

ripau hastipake dūrādguptaṃ paśyati vāraṇaḥ |
ayassamudgake tasminnināya divasatrayam || 6 ||
[Analyze grammar]

khedānnigaḍanirbhedayatnavān sa jhaṇajjhaṇam |
cakāra kiṅkiṇīkvāṇamupodghātai ratho yathā || 7 ||
[Analyze grammar]

dantābhyāṃ yatnatastābhyāṃ muhūrtadvitayena saḥ |
babhañja śṛṅkhalājālaṃ svargārgaḍamivāsuraḥ || 8 ||
[Analyze grammar]

taṃ tasya nigaḍacchedamapaśyaddūrato ripuḥ |
baḍeḥ svargāvadalanaṃ harirmerutaṭādiva || 9 ||
[Analyze grammar]

tasyāvacchinnapāśasya mūrdhni tālataro ripuḥ |
papātākramataḥ svargaṃ harirmerorbaḍeriva || 10 ||
[Analyze grammar]

sa patanpādapānmohādaprāpya kariṇaśśiraḥ |
papātordhvyāṃ phalaṃ pakvaṃ vātāhatamivākulaḥ || 11 ||
[Analyze grammar]

taṃ puraḥ patitaṃ dṛṣṭvā mahebhaḥ karuṇāṃ yayau |
sphuratsphāraguṇāḥ santaḥ santi tiryaggatāvapi || 12 ||
[Analyze grammar]

patitaṃ dalayāmīti kiṃ nāma mama pauruṣam |
vāraṇo'pīti kalayanna jaghāna ca taṃ ripum || 13 ||
[Analyze grammar]

kevalaṃ nigaḍavyūhaṃ vidāryāśu jagāma ha |
vitataṃ setumutsārya vipulaugha ivāmbhasaḥ || 14 ||
[Analyze grammar]

tamanādṛtya mātaṅgo bhaṅktvā jālaṃ javād yayau |
vidārya meghasaṅghātaṃ nabhasīva divākaraḥ || 15 ||
[Analyze grammar]

gate gaje samuttasthau hastipaḥ svasthadehadhīḥ |
gajenaiva samaṃ tasya vyathā dūrataraṃ gatā || 16 ||
[Analyze grammar]

prottālatālaviṭapātsa tathā patito'pi san |
na bhedamāpa durbhedā manye dehā durātmanām || 17 ||
[Analyze grammar]

vardhate prāvṛṣīvābdaḥ kukāryeṣvasatāṃ balam |
atīvāsītsamutsāhī sa gajākramaṇe tadā || 18 ||
[Analyze grammar]

vāraṇārirasiṃho'sau gatebho duḥkhamāyayau |
āgatyopagate'ntardhiṃ nidhāna iva nirdhanaḥ || 19 ||
[Analyze grammar]

so'nviyeṣa gajaṃ yatnādgulmakāntaritaṃ vane |
payodapihitaṃ bhoktuṃ rāhurindumivāmbare || 20 ||
[Analyze grammar]

cireṇālabhatebhendraṃ kasmiṃścitkānane sthitam |
viśrāmyantaṃ tarutale samarādiva nirgatam || 21 ||
[Analyze grammar]

atha yatra sthito nāgastatra tadbandhanakṣamam |
parayā rājasāmagryā gajalampaṭarūpayā || 22 ||
[Analyze grammar]

sa khātavalayaṃ cakre hastipaḥ kānane navam |
sarvadikkaṃ vidhirbhūmau samudravalayaṃ yathā || 23 ||
[Analyze grammar]

uparyasthagayajjīrṇalataughena sa taṃ śaṭhaḥ |
śūnyaṃ tanvabhrajālena śaratkāla ivāmbaram || 24 ||
[Analyze grammar]

dinaiḥ katipayaireva vāraṇo viharanvane |
tasminnipatitaḥ khāte śuṣkābdhāviva parvataḥ || 25 ||
[Analyze grammar]

vrajan sarpākṛtau kūpe pātālatalabhīṣaṇe |
khāte śuṣkābdhikhātābhe gajaratnasamudgake || 26 ||
[Analyze grammar]

iti bhūyo dṛḍhaṃ baddhastena hastipakena saḥ |
tiṣṭhatyadyāpi duḥkhena bhūsadmani yathā baḍiḥ || 27 ||
[Analyze grammar]

ahaniṣyatpuraivāsau yadyagropagataṃ ripum |
tannālapsyata tadduḥkhaṃ gajaḥ khātanibandhanam || 28 ||
[Analyze grammar]

maurkhyādāgāminaṃ kālaṃ vartamānakriyākramaiḥ |
aśodhayannaro duḥkhaṃ yāti vindhyagajo yathā || 29 ||
[Analyze grammar]

mukto'smi śastranigaḍāditi tuṣṭo'pi vāraṇaḥ |
dūrastho'pi punarbaddho maurkhyaṃ kveva na bādhate || 30 ||
[Analyze grammar]

maurkhyaṃ nibandhanamavaihi paraṃ mahātmanbandho na bandha iha cetasi tadviyukte |
ātmodaye trijagadātmamayaṃ samastamaśve sthitasya sahayā nanu sarvabhūmiḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 93

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: