Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

gaṅgāvatāro nāma sargaḥ |
ekāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
etāmavaṣṭabhya dṛśaṃ bhagīrathadhiyā vṛtām |
samaḥ svastho yathāprāptaṃ kāryamāhara śāntadhīḥ || 1 ||
[Analyze grammar]

idaṃ pūrvaṃ parityajya kroḍīkṛtya tataḥ svayam |
śāntamātmani tiṣṭha tvaṃ śikhidhvaja ivācalaḥ || 2 ||
[Analyze grammar]

rāmaḥ |
ko'sau śikhidhvajo nāma kathaṃ vā labdhavānpadam |
etatkathaya me brahmanbhūyo bodhābhivṛddhaye || 3 ||
[Analyze grammar]

vasiṣṭhaḥ |
dvāpare'bhavatāṃ pūrvamidānīṃ ca bhaviṣyataḥ |
tenaiva sanniveśena dampatī snigdhanāgarau || 4 ||
[Analyze grammar]

rāmaḥ |
yatpūrvamāsīdbhagavaṃstadidānīṃ tathaiva hi |
bhaviṣyati kimarthaṃ vai vada me vadatāṃ vara || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
jagannirmāṇaniyaterasyā brāhmyāḥ svasaṃvidaḥ |
īdṛśyeva sthitirnityamanivāryā svabhāvajā || 6 ||
[Analyze grammar]

yadanyadbahuśo bhūtvā punarbhavati bhūriśaḥ |
abhūtvaiva bhavatyanyatpunaśca na bhavatyalam || 7 ||
[Analyze grammar]

anyatprāksanniveśasya sādṛśyena sphuratyalam |
anyatprāksanniveśārdhasādṛśyena vivalgati || 8 ||
[Analyze grammar]

sadṛśyo viṣamāścaiva yathā sarasi vīcayaḥ |
tā evānyāśca dṛśyante vyavasthāḥ saṃsṛtau tathā || 9 ||
[Analyze grammar]

tasmād rāghava bhūyo'pi vakṣyamāṇo nareśvaraḥ |
bhaviṣyati mahātejāstadvṛttāntamimaṃ śṛṇu || 10 ||
[Analyze grammar]

dvāpare pūrvamabhavadatīte saptame manau |
caturyuge caturthe tu sarge'sminvāraṇākule || 11 ||
[Analyze grammar]

jambudvīpe praśāntasya vindhyasyādūrasaṃsthite |
mālavānāṃ pure śrīmāñchikhidhvaja itīśvaraḥ || 12 ||
[Analyze grammar]

dhairyaudāryadayāyuktaḥ kṣamāśamadamānvitaḥ |
śūraśśubhasamācāro mānī guṇagaṇākaraḥ || 13 ||
[Analyze grammar]

āhartā sarvayajñānāṃ jetā sarvadhanuṣmatām |
kartā sakalakāryāṇāṃ bhartāpūrvavapurbhuvaḥ || 14 ||
[Analyze grammar]

peśalaḥ snigdhamadhuro vidagdhaḥ prītanāgaraḥ |
sundaraśśīlasubhagaḥ pratāpī dharmavatsalaḥ || 15 ||
[Analyze grammar]

veditā viditārthānāṃ dātā sakalasampadām |
bhoktā saṃsaṅgarahitaḥ suśrotā sakalaśruteḥ || 16 ||
[Analyze grammar]

sa bhogaughānanādṛtya straiṇaṃ tṛṇavadutsṛjan |
pitari svargamāpanne bāla evottamaujasā || 17 ||
[Analyze grammar]

kṛtvā ṣoḍaśavarṣātmā kṛtvā digvijayaṃ vaśī |
nūnaṃ saurājyasampattyā bhūmaṇḍalamayojayat || 18 ||
[Analyze grammar]

atiṣṭhadvigatāśaṅkaṃ pālayandharmataḥ prajāḥ |
dhīmān sa mantribhiḥ sārdhaṃ yaśasā śuklayandiśaḥ || 19 ||
[Analyze grammar]

atha gacchatsu varṣeṣu vasante prollasatyalam |
puṣpeṣu jṛmbhamāṇeṣu sphuratsu śaśiraśmiṣu || 20 ||
[Analyze grammar]

mañjarījāladolāsu viṭapāntaḥpurāntare |
rajaḥkarpūradhavale caladdalakavāṭake || 21 ||
[Analyze grammar]

āmodini lasatpuṣpagulucchakavitānake |
gāyatsu gahaneṣūccairmithuneṣvalināṃ mithaḥ || 22 ||
[Analyze grammar]

āyāti madhure vāyau śaśiśīkaraśītale |
kadalīkandalīkacchatalapallavalāsini || 23 ||
[Analyze grammar]

kāntāṃ prati babhūvāsya navaṃ cetaḥ samutsukam |
kṣīvaṃ kusumasambhārasaugandhimadhurāsavaiḥ || 24 ||
[Analyze grammar]

manorājyamidaṃ cakre sa vasantamadaidhitaḥ |
udyānavanadolāsu līlākamalinīṣu ca || 25 ||
[Analyze grammar]

kadā praṇayinīṃ mugdhāṃ bālābjamukulastanīm |
kariṣye kāminīmaṅke paryaṅke kusumāṅkitām || 26 ||
[Analyze grammar]

kadā kamalavallīnāṃ dolāsvalirivālinīm |
ālolatāṃ vineṣyāmi bālāṃ bhujalatānugām || 27 ||
[Analyze grammar]

mṛṇālahārakundenduvṛndatalpābhilāṣiṇī |
matkṛte madanātaptā kadā syādindusundarī || 28 ||
[Analyze grammar]

iti cintāparo bhūtvā kusumāvalanonmukhaḥ |
vijahāra vanānteṣu kusumopavaneṣu ca || 29 ||
[Analyze grammar]

velopavanadolāsu līlākamalinīṣu ca |
vallīvalayageheṣu vividhodyānabhūmiṣu || 30 ||
[Analyze grammar]

vanopavanavinyāsavarṇanāvalitāsu ca |
śṛṅgārarasagarbhāsu kathāsvaramatonmanāḥ || 31 ||
[Analyze grammar]

hārihāsalasacchvāsavilolālakavallarīḥ |
kumārīḥ pūjayāmāsa suvarṇakalaśastanīḥ || 32 ||
[Analyze grammar]

evamasya vidurbhavyā mantriṇo navaniścayam |
iṅgitākāraveditvameva mantripadaṃ param || 33 ||
[Analyze grammar]

atha tasya vivāhāya mantrivargo vicāravān |
surāṣṭrādhipatiṃ kanyāṃ yayāce yauvanānvitām || 34 ||
[Analyze grammar]

rūpayauvanasampannāṃ bhāryātve vidhinottamām |
upayeme sa tāmātmasadṛśīṃ pratimāmiva || 35 ||
[Analyze grammar]

cūḍāleti bhuvi khyātā nāmnā nṛpatisundarī |
sā taṃ bhartāramāsādya reje phulleva padminī || 36 ||
[Analyze grammar]

nīlanīrajanetrāṃ tāṃ cūḍālāṃ sa śikhidhvajaḥ |
snehādvikāsayāmāsa śobhayārka ivābjinīṃ || 37 ||
[Analyze grammar]

avardhata tayoḥ prītiranyo'nyārpitacetasoḥ |
hāvabhāvavilāsādyaiḥ sekairnavalateva sā || 38 ||
[Analyze grammar]

sa mantryarpitasarvārthaḥ susukhī susthitaprajaḥ |
rājahaṃsa ivābjinyā reme dayitayā tayā || 39 ||
[Analyze grammar]

antaḥpureṣu dolāsu candanāguruvīthiṣu |
mandāradāmadolāsu kadalīkandalīṣu ca || 40 ||
[Analyze grammar]

purānteṣu vanānteṣu diganteṣu sarassu ca |
jaṅgaleṣu dinānteṣu jambūjambīraśāliṣu || 41 ||
[Analyze grammar]

babhūvāhlādakaṃ sarvaṃ tayoranyo'nyaceṣṭitam |
sadvarṣaṇādhvarācārairdyubhūmyoriva kāntayoḥ || 42 ||
[Analyze grammar]

nityamevāviyuktatvātpriyatvācceṣṭitasya ca |
mithaḥ kalākalāpasya kovidau tau babhūvatuḥ || 43 ||
[Analyze grammar]

svarūpamekamevaitau dadhaturmiśratāṃ gatau |
anyo'nyaṃ hṛdayasthatvādiva saṅkrāntamakṣatam || 44 ||
[Analyze grammar]

sarvaśāstrādivaidagdhyaṃ citrādyapi mukhātprabhoḥ |
bālā bhāṇḍādivāgṛhṇādāsītsarvārthapaṇḍitā || 45 ||
[Analyze grammar]

nṛttaṃ vādyādi geyādi cūḍālāvadanādasau |
aśikṣata babhūvātha kalānāmatikovidaḥ || 46 ||
[Analyze grammar]

āmāvāsyāvivendvarkāvanyo'nyaṃ vilasatkalau |
mitho hṛdayasaṃsthau tau dvāvapyaikyamivāsthitau || 47 ||
[Analyze grammar]

tau saṃsthitāvekarasāvananyadayitāv ubhau |
puṣpāmodāvivābhinnau bhūtalasthau śivāviva || 48 ||
[Analyze grammar]

vaidagdhyasundaramatī sarvaśāstrārthakovidau |
krīḍayeva bhuvaṃ prāptau kamalākamalādhavau || 49 ||
[Analyze grammar]

snehātprasannamadhurau samavijñānavedinau |
anuvṛttiparāvāstāṃ lokavṛttāntatadvidau || 50 ||
[Analyze grammar]

kalākalāpasampannau lasadrasarasāyanau |
śītalasnigdhamugdhāṅgau śaśāṅkau dvāvivoditau || 51 ||
[Analyze grammar]

reje lasannṛpatibhogavilāsakāntamantaḥpureṣu mithunaṃ tadanuttamaśri |
brahmābjaṣaṇḍakuhareṣviva rājahaṃsayugmaṃ vikāsimadamanmathamandacāri || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 81

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: