Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ekasaptatitamaḥ sargaḥ |
daśarathaḥ |
munināyaka taṃ bhikṣuṃ gatvā sambodhayantvamī |
narā matprahitāśśīghraṃ cīnabuddhakuṭīgatam || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
rājaṃstasya mahābhikṣoḥ sa dehaḥ prāṇavarjitaḥ |
kledaṃ vaivarṇyamāyāto nāsau jīvitabhājanam || 2 ||
[Analyze grammar]

tasya bhikṣośca jīvo'sau bhūtvā padmajasārasaḥ |
jīvanmuktaḥ sthito bhūyo nāsau saṃsṛtibhājanam || 3 ||
[Analyze grammar]

tadgṛhe māsaparyante balānniṣkāsitārgaḍāḥ |
antarālokayiṣyanti bhikṣumakṣuṇṇamānasam || 4 ||
[Analyze grammar]

anyenaiva sa dehena bhikṣurmukto vyavasthitaḥ |
kathaṃ prabodhyate naṣṭaṃ tadvihāre śarīrakam || 5 ||
[Analyze grammar]

eṣā guṇamayī māyā durbodhena duratyayā |
nityaṃ satyāvabodhena sukhenaivātivāhyate || 6 ||
[Analyze grammar]

asatyaiva kṛtārambhā hemnaḥ kaṭakatā yathā |
pratibhāsaviparyāsamātrakāraṇakodayā || 7 ||
[Analyze grammar]

paramātmana eveyamitthaṃ māyeti mīyate |
taraṅgateva payasi prekṣāmātravināśinī || 8 ||
[Analyze grammar]

jño'pi dṛśyamayāddīrghasvapnātsvapnāntaraṃ vrajan |
evaṃ nānyatvamāyāti vivekātsarvagātmadṛk || 9 ||
[Analyze grammar]

yo yo'sya pratibhāsaḥ syādātmaiva sa sa bodhataḥ |
sa evodeti saṃsārakarañjavanagulmadṛk || 10 ||
[Analyze grammar]

pratyekaṃ bhūtamuditaṃ pṛthaksaṃsāramaṇḍalam |
bhikṣoḥ svapnāntaramiva parādvīcirivāmbhasaḥ || 11 ||
[Analyze grammar]

prasṛtaḥ padmajādeva jagatsvapno'yamāditaḥ |
tathaivātha svacittotkarūḍhaḥ sarvajanaṃ prati || 12 ||
[Analyze grammar]

āpitāmahamābhāti sargaḥ svapnavilāsavat |
pratyekamuditastena brahmāṇḍānīha koṭiśaḥ || 13 ||
[Analyze grammar]

sphuranparasminpratyekaṃ jīvaḥ paśyati vibhramam |
hṛdaye'rthasamarthaṃ ca svapnavaddīrghamāntaram || 14 ||
[Analyze grammar]

citsattāmātrasāmānyapratīticyutimātrataḥ |
jarāmaraṇaduḥkhānāṃ kaścidbhājanatāṃ gataḥ || 15 ||
[Analyze grammar]

pātālaṃ brahmalokaṃ vā ciccamatkṛtiśālinī |
cittāṃśaspandamātreṇa kṛtvā kṛtvaiva saṃsthitā || 16 ||
[Analyze grammar]

citspandarūpiṇī jīvanāmnāgatyātmanātmani |
anyatrānyeva luṭhati bhūtvā sambhramabhāriṇī || 17 ||
[Analyze grammar]

bibheṣi paramātmātmā paramātmana eva kim |
jīvadehādināmno'smātpratibimbādivārbhakaḥ || 18 ||
[Analyze grammar]

brahmaṇyeva paraṃ brahma jagaddṛṣṭyaiva satsthitam |
śuddhākāśamivākāśe jale jalamivāmalam || 19 ||
[Analyze grammar]

loko brahmaṇa evāyaṃ jagadrūpeṇa tiṣṭhataḥ |
bibhetyanyatayopāttātpratibimbādivārbhakaḥ || 20 ||
[Analyze grammar]

spande'spandīkṛte bodhāccitaḥ sañjñā vilīyate |
sāpyalaṃ pariṇāmena līyate'gnau ghṛtaṃ yathā || 21 ||
[Analyze grammar]

citspanda eva citspande sarvātmātmani jṛmbhate |
spandāspandau jṛmbhaṇādi kalpitaṃ nātra vāstavam || 22 ||
[Analyze grammar]

na spando'stīha nāspando naikatā nāpi ca dvitā |
śuddhacinmātramevāsti sarvaṃ cāsti yathāsthitam || 23 ||
[Analyze grammar]

pareṇa pariṇāmena sargāhantārthayośśame |
cinmātramapi nāstyeva nāstītyapi na vidyate || 24 ||
[Analyze grammar]

bhedabhāvanayodeti bhedaḥ prakṛtilāñchanaḥ |
abhedabodhādakhile galite śiṣyate param || 25 ||
[Analyze grammar]

nānātehāstyabodhena so'bodho'styanavekṣaṇāt |
prekṣakaścaiva nāstyeva tasmānniśśaṅkatā parā || 26 ||
[Analyze grammar]

nātaḥ svapno na jāgracchrīrna suṣuptaṃ na turyatā |
na bandho'sti na mokṣo'sti nānyadvā kalanātmakam || 27 ||
[Analyze grammar]

śāntirekā jagannāmnī śāntāviyamavasthitā |
abodho'satya evātaḥ kva dṛśyadraṣṭṛdarśanam || 28 ||
[Analyze grammar]

spando'pyaspanda evāsyā nissaṅkalpatayā citeḥ |
na spandāspandayorbhinnā saṅkalparahitaiva cit || 29 ||
[Analyze grammar]

dvitvaikyādikalārūpaḥ saṅkalpaścittabhāvanam |
sa cābhāvanamātreṇa galati brahma śiṣyate || 30 ||
[Analyze grammar]

ciccandrabimbe saṅkalpakalaṅkaḥ sphuratīva yaḥ |
nāsau kalaṅkastadviddhi cidghanasya ghanaṃ vapuḥ || 31 ||
[Analyze grammar]

cidghanaśca na sannāsatsthīyatāṃ tattate pade |
ityaśeṣamahābodhasārasaṅgrahaṇaṃ kṛtam || 32 ||
[Analyze grammar]

ciccandrabimbātsaṅkalpakalaṅko'mṛtavigrahāt |
tvayā bhāvena sammṛṣṭo bhāvābhāvakṣayātmanā || 33 ||
[Analyze grammar]

bhāvābhāvādikalanāṃ nītvā cinmayatāṃ citā |
śamollāsavilāsānte samamāssva yathāsukham || 34 ||
[Analyze grammar]

spandāspandau kalpanākalpanāṃśau cittvānnānyau cittvanāmā niraṃśā |
sarvākārānāvṛtiśśāntasattā sattvāpūrṇaikārṇavābhā sthiteti || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 71

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: