Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagaccitravarṇanaṃ nāma sargaḥ |
ekaṣaṣṭitamaḥ sargaḥ |
bhagavān |
idaṃ viddhi mahāścaryamarjuneha hi yatkila |
pūrvaṃ sañjāyate citraṃ paścādbhittirudeti hi || 1 ||
[Analyze grammar]

abhittāv utthite citre dṛśyate bhittirātatā |
aho nu citrā māyeyaṃ magnaṃ tumbu śilā plutā || 2 ||
[Analyze grammar]

cittasthacitrasadṛśe vyomātmani jagattraye |
vyomātmanaste kimiyamahantā vyomatoditā || 3 ||
[Analyze grammar]

sargavyoma kṛtaṃ vyomnā vyomni vyoma vilīyate |
bhujyate vyomani vyoma vyoma vyomani cātatam || 4 ||
[Analyze grammar]

veṣṭitaṃ vāsanārajjvā dīrghasaṃsṛtidāma yat |
vāsanodveṣṭanenaiva tadihodveṣṭyate'rjuna || 5 ||
[Analyze grammar]

pratibimbaṃ yathādarśe tathedaṃ brahmaṇi svayam |
agamyaṃ chedabhedāderādhārānanyatāvaśāt || 6 ||
[Analyze grammar]

ananyacchedabhedādi brahmaṇi brahma cāmbaram |
kiṃ kathaṃ kasya kenaitacchidyate vā kva bhidyate || 7 ||
[Analyze grammar]

brahmatā brahmatāpūre jale jalamiva sphurat |
sthitā samasamā vyoma nirmalā śāntamātmani || 8 ||
[Analyze grammar]

vāsyavāsakabhāvo'to manāgapi na bhidyate |
tenehāvāsanībhāvo bodhātsampanna eva te || 9 ||
[Analyze grammar]

yo na nirvāsano nūnaṃ sarvadharmaparo'pi saḥ |
sarvajño'pyatibaddhātmā tapasvyapi sa rāgavān || 10 ||
[Analyze grammar]

yasyāsti vāsanābījamatyalpaṃ citibhūmigam |
bṛhatsañjāyate tasya punaḥ saṃsṛtikānanam || 11 ||
[Analyze grammar]

abhyāsāddhṛdi rūḍhena satyasambodhavahninā |
nirdagdhaṃ vāsanābījaṃ na bhūyaḥ parirohati || 12 ||
[Analyze grammar]

dagdhaṃ tu vāsanābījaṃ na nimajjati vastuṣu |
sukhaduḥkhādiṣu svacchaṃ tumbīpattramivāmbhasi || 13 ||
[Analyze grammar]

śāntātmā vigatabhavāmayo'si jāto nirvāṇo dalitamahāmanovimohaḥ |
samyagjñaśśrutamavagamya pāvanaṃ tattiṣṭhātmavyavahṛtirekaśāntarūpaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 61

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: