Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

arjunopadeśo nāma sargaḥ |
aṣṭapañcāśaḥ sargaḥ |
bhagavān |
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||
[Analyze grammar]

mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino'nityāstāṃstitikṣasva bhārata || 2 ||
[Analyze grammar]

te tu naikātmanaścānye kvāto duḥkhaṃ kva vā sukham |
anādyante'navayave kutaḥ pūraṇakhaṇḍane || 3 ||
[Analyze grammar]

saṃsthitā sparśamātrākhyā kalāsminparamātmani |
anante'sanniveśādau hemnīva kaṭakāditā || 4 ||
[Analyze grammar]

yaṃ hi na vyathayantyete mātrāsparśā bhramātmakāḥ |
samaduḥkhasukho dhīraḥ so'mṛtatvāya kalpate || 5 ||
[Analyze grammar]

sarvatvādātmanastvete ābhāsāḥ saṃsthitā iva |
asadrūpāstvasadrūpaṃ kathaṃ soḍhuṃ na śakyate || 6 ||
[Analyze grammar]

manāgapi na vidyete sukhaduḥkhe asarvage |
sarvatvādātmatattvasya sattā kathamivānayoḥ || 7 ||
[Analyze grammar]

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
nāstyeva sukhaduḥkhādi paramātmāsti sarvagaḥ || 8 ||
[Analyze grammar]

sattvāsattvamatī tyaktvaivaitayorjagadātmanoḥ |
tyaktvā nakiñcinmadhyaṃ ca śeṣe baddhapado bhava || 9 ||
[Analyze grammar]

na hṛṣyati sukhenātmā duḥkhairglāyati nārjuna |
dṛṣadvaccetanātmāpi śarīrāntargato'pi san || 10 ||
[Analyze grammar]

jaḍaṃ cittādi duḥkhasya bhājanaṃ dehatāṃ gatam |
na caitasmin kṣate kṣīṇe kiñcidevātmanaḥ kṣatam || 11 ||
[Analyze grammar]

jaḍaṃ dehādi duḥkhāderyadidaṃ bhoktriti sthitam |
tanmāyābhramamevāṅga viddhyabodhavaśotthitam || 12 ||
[Analyze grammar]

na kiñcideva dehādi na ca duḥkhādi vidyate |
ātmano yatpṛthagbhūtaṃ kiṃ kenāto'nubhūyate || 13 ||
[Analyze grammar]

yadidaṃ kathayāmyatra tenaiṣā te vinaśyati |
bhrāntirduravabodhotthā samyagbodhena bhārata || 14 ||
[Analyze grammar]

yathā rajjvāmahibhayaṃ bodhānnaśyatyabodhajam |
tathā dehādi duḥkhādi bodhānnaśyatyabodhajam || 15 ||
[Analyze grammar]

viṣvagviśvamajaṃ brahma na naśyati na jāyate |
iti satyaṃ paraṃ viddhi bodhaḥ parama eṣa saḥ || 16 ||
[Analyze grammar]

brahmārṇavataraṅgastvaṃ kiñcidbhūtvā vilīyase |
brahmāvarte sphurasyadya brahmaivāsi nirāmayam || 17 ||
[Analyze grammar]

jagatkālaḥ kriyā deśastvamahaṃ sainikā iti |
brahmaṇyevaṃ parispando nātra staḥ sadasatkramau || 18 ||
[Analyze grammar]

jahi mānaṃ madaṃ śokaṃ bhayamīrṣyāṃ sukhāsukhe |
dvaitametadasadrūpamekaḥ sadrūpavānbhava || 19 ||
[Analyze grammar]

puruṣākṣauhiṇīnāṃ tvaṃ kṣayeṇānubhavātmanā |
brahmaṇā bṛṃhitaṃ yuddhaṃ brahma brahmamayaṃ kuru || 20 ||
[Analyze grammar]

asaṃvidan sukhaṃ duḥkhaṃ lābhālābhau jayājayau |
yuddhabrahmaikatāṃ gaccha brahmādistambha bhārata || 21 ||
[Analyze grammar]

lābhālābhasamo bhūtvā bhūtvā nūnaṃ nakiñcana |
jaḍo vāta iva spandī prasṛtaṃ kāryamācara || 22 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yatkariṣyasi kaunteya tadātmeti sthiro bhava || 23 ||
[Analyze grammar]

yanmayo yo bhavatyantaḥ sa tadāpnotyasaṃśayam |
brahmasatyamavāptuṃ tvaṃ brahmasatyamayo bhava || 24 ||
[Analyze grammar]

anapekṣya phalaṃ brahma bhūtvā brahmeti bhāvitam |
kriyate kevalaṃ karma brahmajñena yathāgatam || 25 ||
[Analyze grammar]

karmaṇyakarma yaḥ paśyatyakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyeṣu sa coktaḥ sarvakarmakṛt || 26 ||
[Analyze grammar]

mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi |
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya || 27 ||
[Analyze grammar]

karmāsaktimanāśritya tathā nāśritya mūḍhatām |
naiṣkarmyamapyanāśritya samastiṣṭha yathāsthitam || 28 ||
[Analyze grammar]

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ || 29 ||
[Analyze grammar]

āsaktimāhuḥ kartṛtvamakarturapi tadbhavet |
maurkhye sthite hi manasi tasmānmaurkhyaṃ parityajet || 30 ||
[Analyze grammar]

paraṃ tajjñatvamāśritya nirāsaktermahātmanaḥ |
sarvakarmaratasyāpi kartṛtodeti na kvacit || 31 ||
[Analyze grammar]

akartṛtvādabhoktṛtvamabhoktṛtvātsamaikatā |
samaikatvādanantatvaṃ tato brahmatvamātatam || 32 ||
[Analyze grammar]

nānātāmalamutsṛjya paramātmaikatāṃ gataḥ |
kurvan kāryamakāryaṃ ca naiva kartā tvamarjuna || 33 ||
[Analyze grammar]

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || 34 ||
[Analyze grammar]

samaḥ somyaḥ sthiraḥ svasthaśśāntaḥ sarvārthanisspṛhaḥ |
yastiṣṭhati sa suvyagro'pyalamavyagratāṃ gataḥ || 35 ||
[Analyze grammar]

nirdvandvo nityasattvastho niryogakṣema ātmavān |
yathāprāptānuvartī ca bhava bhūṣitabhūtalaḥ || 36 ||
[Analyze grammar]

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || 37 ||
[Analyze grammar]

yastvindriyāṇi manasā niyamyārabhate'rjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || 38 ||
[Analyze grammar]

āpūryamāṇaṃ tvacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 58

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: