Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittāsattāsūcanaṃ nāma sargaḥ |
ekonapañcāśaḥ sargaḥ |
vasiṣṭhaḥ |
atremāmavabodhāya vismayotphullakāriṇīm |
apūrvāmeva saṅkṣepād rāma ramyāṃ kathāṃ śṛṇu || 1 ||
[Analyze grammar]

yojanānāṃ sahasrāṇi vipulaṃ vimalaṃ sphuṭam |
yugairapyajaradrūpamasti bilvaphalaṃ mahat || 2 ||
[Analyze grammar]

avināśarasādhāraṃ sudhāmadhurasāravat |
purāṇamapi bālendudalamārdavasundaram || 3 ||
[Analyze grammar]

vyūḍhasahyamahāmerumandarādritṛṇāvaleḥ |
mahākalpāntavātyāyā api vegairacālitam || 4 ||
[Analyze grammar]

yojanāyutakoṭīnāṃ koṭilakṣaśatairapi |
vaipulyenāparicchedyaṃ phalamādyaṃ jagatsthiteḥ || 5 ||
[Analyze grammar]

asya bilvaphalasyoccairbrahmāṇḍāni samīpataḥ |
haranti līlāṃ śaile'dho rājikākaṇapaddhateḥ || 6 ||
[Analyze grammar]

syandamānarasāpūrāṃ svādvīṃ rasacamatkṛtim |
yasyātiśete no kaścidapi rāghava ṣaḍrasaḥ || 7 ||
[Analyze grammar]

na kadācana pākena pātāntena sameti yat |
sadaiva pakvamapyaṅga jarasā yanna bādhyate || 8 ||
[Analyze grammar]

brahmaviṣṇvindrarudrādyā jaraḍhāḥ kecideva no |
yasyotpattiṃ vijānanti mūlaṃ vā vṛkṣameva vā || 9 ||
[Analyze grammar]

adṛṣṭāṅkuravṛkṣasya tvadṛṣṭakusumodgateḥ |
astambhamūlaśākhasya phalamevāvalokyate || 10 ||
[Analyze grammar]

ekapiṇḍaghanākāravyātatasthaulyaśālinaḥ |
yasyotpattivikārādipariṇāmo na dṛśyate || 11 ||
[Analyze grammar]

samastaphalasārasya phalasyāsya mahākṛteḥ |
majjāntarasti vitato nirvikāro rasāntaraḥ || 12 ||
[Analyze grammar]

śilāntariva nīrandhraḥ syandamānendubimbavat |
rasaṃ svasaṃvidāsvādyaṃ syandamāna ṛtāmṛtam || 13 ||
[Analyze grammar]

sekaḥ sakalasaukhyānāṃ śītalālokakārakaḥ |
śailābho'mṛtapiṇḍābho maṇḍa ātmaphalasthiteḥ || 14 ||
[Analyze grammar]

tasmātparamamajjā tu yāsau svādvī camatkṛtiḥ |
antarakṣubhitā nityamananyā śrīphalāṅgataḥ || 15 ||
[Analyze grammar]

svasanniveśavaicitryamananyatvaphalāṅgakam |
atyajantyā tayā tanvyā sthūlayāpyatibālayā || 16 ||
[Analyze grammar]

iyamasmīti kalanādasatsadanyatāmalam |
bhedādyasambhavadidaṃ svayamutpādya bhāvitam || 17 ||
[Analyze grammar]

ahaṅkalā samudayasamanantarameva sā |
valitākāśaśabdāṅgatrailokyaparamāṇubhiḥ || 18 ||
[Analyze grammar]

ityanukramato yātā sā saṃvicchaktirūpatām |
majjā prāksanniveśaṃ svaṃ tamevāpyasamujjhatī || 19 ||
[Analyze grammar]

saṃvicchaktyā tayā tatra tatastaralarūpayā |
nija eva pare rūpe dṛgitthaṃ samprasāritā || 20 ||
[Analyze grammar]

idaṃ vyomamahānantamiyaṃ kālamahākalā |
iyaṃ niyatirudyuktā kriyeyaṃ spandadharmiṇī || 21 ||
[Analyze grammar]

ayaṃ saṅkalpavistārastvayamāśābharabhramaḥ |
rāgadveṣasthitiriyaṃ heyopādeyadhīriyam || 22 ||
[Analyze grammar]

iyaṃ tvattā tviyaṃ mattā tatteyaṃ saṃsthitistviyam |
brahmāṇḍaugho'yamūrdhvasthastvayamagre'yamapyadhaḥ || 23 ||
[Analyze grammar]

ayaṃ puraḥ pārśvato'yaṃ paścādārāddavīyasi |
idaṃ bhūtaṃ vartamānaṃ bhaviṣyattvidamityapi || 24 ||
[Analyze grammar]

idamantassthitānalpakalpanāmbhoruhālayam |
brahmāṇḍamaṇḍapāpiṇḍakrīḍāmaṇḍapamaṇḍalam || 25 ||
[Analyze grammar]

anantakalanātattvaparipallavitā hareḥ |
hṛdabjakarṇikā ceyaṃ lokapadmākṣamālikā || 26 ||
[Analyze grammar]

iyaṃ kīrṇamahārudrakaṇāṅkuritakoṭarā |
dīrghādhvapadavī dhvāntadhvaṃsanehāprabhāvinī || 27 ||
[Analyze grammar]

ayaṃ meruḥ kakuppattrajagatpaṅkajakarṇikā |
sphuradindumadhūllāsalampaṭāmaraṣaṭpadā || 28 ||
[Analyze grammar]

iyamuddāmasaugandhyā svargaśrīpuṣpamañjarī |
jagajjaraḍhavṛkṣasya rajonarakamūlinaḥ || 29 ||
[Analyze grammar]

iyaṃ ca tārākiñjalkā brahmāṇḍakataṭasthitā |
apārāpāraparyantā vyomanīlasarojinī || 30 ||
[Analyze grammar]

iyaṃ kriyāsaridvātataraṅgataraṇāvalī |
sargāvartavivartasthā bhūribhūtaparamparā || 31 ||
[Analyze grammar]

iyaṃ tamobhramariṇī kṣaṇakalpādipallavā |
tejaḥkesariṇī kālanalinī vyomapaṅkajā || 32 ||
[Analyze grammar]

imā bhāvavikārāḍhyā jarāmṛtiviṣūcikāḥ |
vidyāvidyāvikārāḍhyā imāśśāstrārthadṛṣṭayaḥ || 33 ||
[Analyze grammar]

iti sā tasya bilvasya nijā majjācamatkṛtiḥ |
svakalpasanniveśāntarevaivaṃkṛtasaṃsthitiḥ || 34 ||
[Analyze grammar]

śāntā svasthā nirābādhā somyetaratayojjhitā |
kartṛtvamapyakartṛtvaṃ kṛtvā kṛtvaiva saṃsthitā || 35 ||
[Analyze grammar]

ekaikikaiva vividheva vibhāvyamānā naikātmikā na vividhā nanu saiva saiva |
satyāsthitā sakalaśāntisamaikarūpā sarvātmikātimahatī citireva śaktiḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 49

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: