Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jaganmithyātvapratipādanaṃ nāma sargaḥ |
ṣaṭcatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
tataḥ sa jīvo bhagavandṛṣṭavāndehasambhramam |
ādisarge nabhassaṃsthaḥ kāmavasthāmupaiti hi || 1 ||
[Analyze grammar]

īśvaraḥ |
parasmātparame vyomni pūrvoktakramavadvapuḥ |
jīvaḥ paśyati sampannamasatsvapnanaro yathā || 2 ||
[Analyze grammar]

sarvagatvāccidghanasya kāryaṃ svapnanaro'pi hi |
yathā karotyāśu tathā jīvasyāpi śarīradṛk || 3 ||
[Analyze grammar]

sanātano'hamavyaktaḥ pumānityabhidhāstataḥ |
karotyātmani tenāsau prathamaḥ kathitaḥ pumān || 4 ||
[Analyze grammar]

evaṃ sa sarge kasmiṃścitprathamo'rthaḥ sadāśivaḥ |
kasmiṃścidviṣṇurityukto nābhyutpannapitāmahaḥ || 5 ||
[Analyze grammar]

pitāmahaḥ sa kasmiṃścitkasmiṃścidapi cetaraḥ |
sa ca saṅkalpapuruṣaḥ saṅkalpānmūrtimān sthitaḥ || 6 ||
[Analyze grammar]

puṣṭaḥ prathamasaṅkalpastāṃ manomūrtimāsthitaḥ |
yad yathā kalpayatyāśu tattathānubhavatyalam || 7 ||
[Analyze grammar]

tattvasadrūpamakhilaṃ śūnye vetālako yathā |
bhramadṛṣṭyā tu sadrūpamityahantājagadgatiḥ || 8 ||
[Analyze grammar]

sraṣṭādipuruṣastvevaṃ svayaṃ sampadyate hi yaḥ |
sa nimeṣaṃ prati vyomni samudetyatha līyate || 9 ||
[Analyze grammar]

nimeṣa eva kalpaughamahākalpaparamparāḥ |
pratibhāsaviparyāsamātreṇānubhavatyalam || 10 ||
[Analyze grammar]

paramāṇau paramāṇau vyomni vyomni kṣaṇe kṣaṇe |
sargakalpamahākalpabhāvābhāvā bhavanti hi || 11 ||
[Analyze grammar]

dṛśyante kecidanyo'nyaṃ sādharmyaṃ vāsanāśataiḥ |
mithaḥ kecinna dṛśyante kecitpaśyanti netaram || 12 ||
[Analyze grammar]

kecinnānyena dṛśyante dṛṣṭenāpyasadātmanā |
sargāḥ sargeṇa sarvatra sambhavanti na te śive || 13 ||
[Analyze grammar]

bhavanti parame vyomni vyomarūpā iti svayam |
svayaṃ ca sadasadrūpā līyante svapnaśailavat || 14 ||
[Analyze grammar]

sargairna deśa ākrānto na ca kālo na kartṛtā |
na caite satsvarūpā vā na kalpaṃ naiva ca kṣaṇam || 15 ||
[Analyze grammar]

na cedaṃ jāyate kiñcinna ca kiñcana naśyati |
svacamatkārarūpeṇa ciccamatkurute citi || 16 ||
[Analyze grammar]

svapnapattananirmāṇapātotpatanavajjagat |
na deśakālākramaṇaṃ karoti manasāmapi || 17 ||
[Analyze grammar]

yathā saṅkalpaśailena deśakālādyanantakam |
ākrāntamapi nākrāntaṃ tathaiva jagatāsatā || 18 ||
[Analyze grammar]

sampadyate yathādyo'sau puruṣaḥ sargakārakaḥ |
anenaiva krameṇeha kīṭaḥ sampadyate kṣaṇāt || 19 ||
[Analyze grammar]

tasthuṣāmevameveha jātayo hi caturvidhāḥ |
rudrādyāstaruparyantāḥ sampadyante kṣaṇaṃ prati || 20 ||
[Analyze grammar]

paramāparamāḥ santi tathā kecidaṇūpamāḥ |
eṣa eva kramasteṣāṃ sati cāsati sargake || 21 ||
[Analyze grammar]

asyāḥ saṃsāramāyāyā evambhūtārthabhāvanāt |
bhedopaśāntāvabhyāsādbhavatyupaśamaśśivaḥ || 22 ||
[Analyze grammar]

nimeṣaśatabhāgārdhamātrameva parā citiḥ |
svarūpataścel luṭhitā tadeṣodetyavasthitiḥ || 23 ||
[Analyze grammar]

sā jñarūpā śilākośa iva cetsvātmani sthitā |
tadanādyavabhāsātmabrahmaśabdena gīyate || 24 ||
[Analyze grammar]

asminprauḍhiṃ gate sarge mahāciccetanaṃ navam |
saṅgamāgatya digdeśakālāṃśaparamāṇunā || 25 ||
[Analyze grammar]

jīvatāmāgatā bhūtatanmātravalanākramāt |
bhavatyagamṛgīvīrutkīṭadevāsurādikam || 26 ||
[Analyze grammar]

yasminnitye tate tantau dṛḍhe sragiva tiṣṭhati |
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi || 27 ||
[Analyze grammar]

na taddūre na nikaṭe nordhve nādho na te na me |
na pūrvaṃ nādya na prātarna sannāsanna madhyagam || 28 ||
[Analyze grammar]

anubhavakalanādṛte'sya mātā bhavati na sarvavikalpaneṣu satsu |
phaladuruvibhavā pramāṇamālā sthitimupayāti na vāriṇīva vahniḥ || 29 ||
[Analyze grammar]

yathāpṛṣṭaṃ mune proktaṃ tvayi kalyāṇamastu te |
deśaṃ prayāmo'bhimatamāgacchottiṣṭha pārvati || 30 ||
[Analyze grammar]

ityuktvā nīlakaṇṭho'sau tyaktapuṣpāñjalau mayi |
tatāra parivāreṇa samamambarakoṭaram || 31 ||
[Analyze grammar]

tasmin gate tribhuvanādhipatāv umeśe sthitvā kṣaṇaṃ tadanu saṃsmṛtipūrvameva |
aṅgīkṛtaṃ navapavitratayā mayātmadarbhāsanaṃ śramavateva mahāśrutaṃ tat || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 46

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: