Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

maheśvaravarṇanaṃ nāma sargaḥ |
ekacatvāriṃśaḥ sargaḥ |
īśvaraḥ |
ityādikāpi śabdānāmarthaśrīḥ satyarūpiṇī |
tasmin sarveśvare sarvasattāmaṇisamudgake || 1 ||
[Analyze grammar]

kā nāma vimalā bhāsastasminparamacinmaṇau |
na kacanti vicinvanti vicitrāṇi jaganti yāḥ || 2 ||
[Analyze grammar]

eṣā bījakaṇāntassthā citsattā svavapurmayam |
buddhvā mṛtkālavāryādi karotyaṅkuracodanam || 3 ||
[Analyze grammar]

phenāvartavivartāntarvartinī rasarūpiṇī |
kacitendriyasambandhe karoti spandamambhasām || 4 ||
[Analyze grammar]

eṣā kusumaguccheṣu gandharūpeṇa saṃsthitā |
kacantī ghrāṇarandhreṣu karoti pariphullanam || 5 ||
[Analyze grammar]

śilāṅgasthā śilāṅgatvaṃ nayantī satyatāpadam |
sargādhāradaśāṃ dhatte girīndrasthitilīlayā || 6 ||
[Analyze grammar]

pavanaspandakośātmarūpiṇī ca tvagindriyam |
saṃsādhayatyātmasutaṃ pitevātmaparājayāt || 7 ||
[Analyze grammar]

aśeṣasārasampiṇḍamapyātmānaṃ khasiddhaye |
bhāvayitvā nakiñcittvamiva khatvaṃ karotyalam || 8 ||
[Analyze grammar]

svasattāpratibimbābhamākāśamakurodare |
dhatte kalpanimeṣāṅkaṃ kālākhyamamalaṃ vapuḥ || 9 ||
[Analyze grammar]

āmahāpañcameśānapariṇāmamanāmayā |
idamitthamidaṃ neti niyatirbhavati svayam || 10 ||
[Analyze grammar]

sākṣiṇi sphāra ābhāse dhruve dīpa iva kriyāḥ |
satyetasminprakāśante jagaccitraparamparāḥ || 11 ||
[Analyze grammar]

paramākāśanagaranāṭyamaṇḍapabhūmiṣu |
svaśaktinṛttaṃ saṃsāraṃ paśyantī sākṣivatsthitā || 12 ||
[Analyze grammar]

vasiṣṭhaḥ |
śivasyāsya jagannātha śaktayastāḥ kathaṃ sthitāḥ |
sākṣitā kātha kiṃ tāsāṃ nṛttaṃ syātkiyadeva vā || 13 ||
[Analyze grammar]

īśvaraḥ |
svabhāvācalaśāntasya śivasya paramātmanaḥ |
somya cinmātrarūpasya sarvasyānākṛterapi || 14 ||
[Analyze grammar]

icchāsattā vyomasattā kālasattā tathaiva ca |
tathā niyatisattā ca mahāsattā ca suvrata || 15 ||
[Analyze grammar]

jñānaśaktiḥ kriyāśaktiḥ kartṛtākartṛtāpi ca |
ityādikānāṃ śaktīnāmanto nāsti śivātmani || 16 ||
[Analyze grammar]

vasiṣṭhaḥ |
śaktayaḥ kuta etāstā bahutvaṃ kathamāsu ca |
udayaśca kathaṃ deva bhedābhedaśca kīdṛśaḥ || 17 ||
[Analyze grammar]

īśvaraḥ |
śivasyānantarūpasya yaiṣā cinmātratātmanaḥ |
eṣā hi śaktirityuktā nāsmādbhinnā manāgapi || 18 ||
[Analyze grammar]

jñatvakartṛtvabhoktṛtvasākṣitvādivibhāvanāt |
śaktayo vividhaṃ rūpaṃ dhārayanti bahūdayam || 19 ||
[Analyze grammar]

śivaśaktyākhyayaiko'pi bahuvadbhāsate svataḥ |
sarvaśaktyātmanaikena śivenaiva śivātmasu |
artheṣvarthitayā satsu sākṣivatkalpitātmasu || 20 ||
[Analyze grammar]

etā jagati nṛtyanti brahmāṇḍe nṛttamaṇḍape |
kālena nartakeneva krameṇa pariśikṣitāḥ || 21 ||
[Analyze grammar]

yā sā paramparaitāsāmeṣā niyatirucyate |
kriyā prakṛtiricchā sā kāletyādikṛtābhidhā || 22 ||
[Analyze grammar]

āmahārudraparyantamidamitthamiti sthiteḥ |
ātṛṇaṃ padmajaspandaniyamānniyatiḥ smṛtā || 23 ||
[Analyze grammar]

niyatirnityamudvegavarjitā paramorjitā |
eṣā nṛtyati khe nityaṃ jagajjālakanāṭakam || 24 ||
[Analyze grammar]

nānārasavilāsāḍhyaṃ vivartābhinayānvitam |
kalpakṣaṇahatānekapuṣkarāvartaghargharam || 25 ||
[Analyze grammar]

sarvartukusumākīrṇadharāgolakamandiram |
bhūyo bhūyaḥ patadvarṣabhūrisvedajalotkaram || 26 ||
[Analyze grammar]

payodapallavālolanīlāmbarakṛtabhramam |
pūrṇasaṃśuṣkasaptābdhiratnāḍhyavalayākulam || 27 ||
[Analyze grammar]

yāmāpakṣmadinaprekṣākaṭākṣāśāritāmbaram |
majjanonmajjanavyagrakulādrikulaśekharam || 28 ||
[Analyze grammar]

bhramacchaśimaṇiprotagaṅgāmuktālatātrayam |
caturdaśavidhānantabhūtaromanatonnatam || 29 ||
[Analyze grammar]

sandṛṣṭādṛṣṭasandhyābhravilolakarapallavam |
anārataraṇallolalokālaṅkārakomalam || 30 ||
[Analyze grammar]

bhūribhūtalapātālanabhastalapadakramam |
magnonmagnaghanānīkatārāgharmakaṇotkaram || 31 ||
[Analyze grammar]

candrārkamaṇḍalaspandasmitasphuṭanabhomukham |
kampitānekabrahmāṇḍakavāṭakavitānakam || 32 ||
[Analyze grammar]

luṭhallokāntaravyūhadhvananmuktāṅkapallavam |
sukhaduḥkhadaśādoṣabhāvābhāvarasāntaram || 33 ||
[Analyze grammar]

asminvikāravalite niyatervilāse saṃsāranāmni ciranāṭakanāṭyasāre |
sākṣī sadoditavapuḥ parameśvaro'yamekaḥ sthito na ca tayā na ca tena bhinnaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 41

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: