Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dehasattāvicāro nāma sargaḥ |
ekatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
etāṃ dṛṣṭimavaṣṭabhya naṣṭakaṣṭeṣṭaceṣṭitaḥ |
tiṣṭhāṣṭaguṇamaiśvaryamapyariṣṭamivotsṛjan || 1 ||
[Analyze grammar]

athemāmaparāṃ dṛṣṭiṃ mahāmohavināśinīm |
duṣprāpāmapi suprāpāmanapāyāmanāmayām || 2 ||
[Analyze grammar]

śṛṇu yā kathitā pūrvaṃ mama kailāsakandare |
saṃsāraduḥkhaśāntyarthaṃ devenārdhendumaulinā || 3 ||
[Analyze grammar]

astīndukarasambhārabhāsuraḥ pārago divaḥ |
kailāso nāma śailendro gaurīramaṇamandiram || 4 ||
[Analyze grammar]

gaṅgānirjharanirdhauto gaṇodgīrṇaguhāgṛhaḥ |
mandānilavalaccūtakadambavanabandhuraḥ || 5 ||
[Analyze grammar]

līlālolāmaragaṇaḥ kṛtakokakalāravaḥ |
kaumārabarhivalitakharjūravanapiñjaraḥ || 6 ||
[Analyze grammar]

tamālāntarhitāmbhodaḥ kadalītulitāmbudaḥ |
cañcarījālajaṭilaḥ kūjatkalakapiñjalaḥ || 7 ||
[Analyze grammar]

vidyādharodgītaguhaḥ kacatkanakakandaraḥ |
kāraṇḍavoḍḍāmaravāgasaṅkhyakusumāmbudaḥ || 8 ||
[Analyze grammar]

vimuktajaladodgāraḥ siddhacāraṇasevitaḥ |
candrāvacūladayitastrilokīlokavanditaḥ || 9 ||
[Analyze grammar]

satkalpapādapabhujaḥ suśikhāśṛṅgakandharaḥ |
ratnavidyotanayano vanāvalitanūruhaḥ || 10 ||
[Analyze grammar]

kācakandarakeśaśrīḥ svavanāvalanāṃśukaḥ |
pavanoddhūtakiñjalkajālāruṇatalāmbaraḥ || 11 ||
[Analyze grammar]

tatrāste bhagavāndevo haraścandrakalādharaḥ |
śūlapāṇistrinayano gaṇaughaparivāritaḥ || 12 ||
[Analyze grammar]

bhavānīhṛtadehārdhaḥ sarvalokaikakāraṇam |
kandarpadarpadalanaḥ kalākarakalādharaḥ || 13 ||
[Analyze grammar]

ṣaṇmukhānugatacchāyaḥ pramattavṛṣavāhanaḥ |
mattebhakṛttivasanaśśmaśānaramaṇālayaḥ || 14 ||
[Analyze grammar]

taṃ pūjayanmahādevaṃ tasminneva girau purā |
kadācidavasaṃ gaṅgātaṭe'haṃ racitāśramaḥ || 15 ||
[Analyze grammar]

tapo'rthaṃ tāpasācāre cirāya racitasthitiḥ |
yathākramasadācāraḥ puṇyasānusamāśrayaḥ || 16 ||
[Analyze grammar]

nivāsārthaṃ kṛtasnānaḥ kṛtanīladaloṭajaḥ |
bālavṛkṣakabaddhāsthaḥ saṃropitalatāvṛtiḥ || 17 ||
[Analyze grammar]

sañcitāgryavanaprāṇirupārjitakamaṇḍaluḥ |
puṣpārthaṃ syūtapuṭakaḥ sūmbhitasvākṣamālikaḥ || 18 ||
[Analyze grammar]

śiṣyasaṅghātavalitaḥ kṛtaśāstrārthasaṅgrahaḥ |
ānītapustakavyūhaḥ paripālitasanmṛgaḥ || 19 ||
[Analyze grammar]

evaṃguṇaviśiṣṭasya kailāsavanakuñjake |
tapaḥ pracarato rāma mama kālo'tyavartata || 20 ||
[Analyze grammar]

athaikadā kadācittu bahulasyāṣṭame dine |
gate śrāvaṇapakṣasya rātryardhe kṣayamāgate || 21 ||
[Analyze grammar]

dikṣu saṃśāntarūpāsu kāṣṭhamaunasthitāsviva |
khaḍgacchedyāndhakāreṣu kuñjeṣu gahaneṣu ca || 22 ||
[Analyze grammar]

avaśyāyalasanmuktāhāse sarati mārute |
ālavālopadhāneṣu mṛgeṣvāśramaśāyiṣu || 23 ||
[Analyze grammar]

amṛtāṃśukarasyandamātmanaḥ parivṛddhaye |
lihatsu śaśiraśmibhyaḥ pallaveṣvamṛtadravam || 24 ||
[Analyze grammar]

kumudvatīṣvoṣadhīṣu cakorīṣu latāsu ca |
pibantīṣvamṛtasyandaṃ karairākīrṇamaindavam || 25 ||
[Analyze grammar]

śailaviśrāntanīlābhrapallavasya visāriṇaḥ |
kṛttikāgucchake vyomatāpiñchasya tribhāgage || 26 ||
[Analyze grammar]

tāraughapratibimbena girau sphaṭikabhūmiṣu |
vikāsipuṣpaprakare dviguṇatvamupāgate || 27 ||
[Analyze grammar]

mayi pallavapalyaṅkagate muktehayā dhiyā |
cintayatyamalābhāsamātmatattvamaviplutam || 28 ||
[Analyze grammar]

dvitīyamaddehavati vyomni saptarṣimaṇḍale |
madarthamiva tāmeva diśamāpatatīva ca || 29 ||
[Analyze grammar]

tārakātritaye vyomno gṛhamūrdhani madhyage |
mṛgatraye kirātātte sadā bhramamivāgate || 30 ||
[Analyze grammar]

utphullakumudāmodadviguṇoddāmamanmathe |
cakravākagaṇe śailasarasīṣvanyatāṃ gate || 31 ||
[Analyze grammar]

śilāśikhopaviṣṭāsu śailotkīrṇāsvivābhitaḥ |
pibantīṣu cakorīṣu śītaṃ śaśikarāmṛtam || 32 ||
[Analyze grammar]

vahati madhuramārute vane'ntaśśaśikaraśīkaravarṣaṇaikaśīte |
dalacayacalanotthaśabdagīte kumudavadhūprathamābhisāriṇīva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 31

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: