Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

ālayalābho nāma sargaḥ |
ekaviṃśaḥ sargaḥ |
bhusuṇḍaḥ |
āsītkiñcitpurākalpe jagad yacciravismṛtam |
sanniveśenāmunaiva tad yadadyātidūragam || 1 ||
[Analyze grammar]

tadetadvṛttamabhyāsādvartamānena varṇitam |
mayā munīndra bodhāya prāgjagatsāmyadarśinā || 2 ||
[Analyze grammar]

adya me phalitaṃ puṇyaiścirakālopabṛṃhitaiḥ |
nirvighnamevaṃ paśyāmi yadbhavantaṃ mune tataḥ || 3 ||
[Analyze grammar]

idaṃ nīḍamimāśśākhā ayaṃ cāhamayaṃ drumaḥ |
adya pāvanatāṃ prāptānyetāni tava darśanāt || 4 ||
[Analyze grammar]

idamarghyamidaṃ pādyaṃ gṛhītvā vibhavārpitam |
nūnaṃ pāvanatāṃ nītvā śeṣeṇādiśa māṃ mune || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktvārghyaṃ ca pādyaṃ ca bhūyo dattavati svayam |
bhusuṇḍavihage tasminnidaṃ rāmāhamuktavān || 6 ||
[Analyze grammar]

bhrātaraste vihaṅgeśa tādṛksattvā mahādhiyaḥ |
iha kasmānna dṛśyante tvamevaiko hi dṛśyase || 7 ||
[Analyze grammar]

bhusuṇḍaḥ |
tiṣṭhatāmiha naḥ kālo mahānatigato mune |
yugānāṃ paṅktayaḥ kṣīṇā divasānāmivānagha || 8 ||
[Analyze grammar]

etāvatā ca kālena sarva eva mamānujāḥ |
tanūstṛṇamiva tyaktvā śive pariṇatāḥ pare || 9 ||
[Analyze grammar]

dīrghāyuṣo mahānto'pi santo'pi balino'pi ca |
sarva eva nigīryante kālenākalitātmanā || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
skandharūḍhārkaśaśiṣu vahatsvavirataṃ javāt |
vātaskandhātivāteṣu kaccittāta na khidyase || 11 ||
[Analyze grammar]

dagdhodayāstaśailendravanavyūhai raveḥ karaiḥ |
ciramatyantamāsannaiḥ kathaṃ tāta na khidyase || 12 ||
[Analyze grammar]

indoratha karaiśśītaiḥ pāṣāṇīkṛtavāribhiḥ |
āsannataratāṃ yātaiḥ kaccittāta na khidyase || 13 ||
[Analyze grammar]

ajasramiha viśrāntaiḥ kalpajīmūtamaṇḍalaiḥ |
paraśucchedyanīhāraiḥ kathaṃ tāta na khidyase || 14 ||
[Analyze grammar]

viṣamairjāgataiḥ kṣobhairuccaistarapadasthitaḥ |
kathaṃ na kṣobhamāyāti kalpavṛkṣo'yamunnataḥ || 15 ||
[Analyze grammar]

bhusuṇḍaḥ |
nirālambāspadā brahman sarvalokāvadhīritā |
tuccheyaṃ sarvabhūtānāṃ madhye vihagajīvikā || 16 ||
[Analyze grammar]

yadīdṛśeṣu dūreṣu nirjaneṣu vaneṣu ca |
kalpitāsyāḥ sthitirdhātrā śūnye vā vyomadhanvani || 17 ||
[Analyze grammar]

kathamasyāṃ prabho jātau jātasya kila jīvataḥ |
āśāpāśanibaddhasya vihagasya viśokatā || 18 ||
[Analyze grammar]

vayaṃ tu bhagavannityaṃ svātmasantoṣasaṃyutāḥ |
na kadācana nīrūpairmuhyāmo jāgatairbhramaiḥ || 19 ||
[Analyze grammar]

svabhāvamātrasantuṣṭāḥ kaṣṭairmuktā viceṣṭitaiḥ |
kṣipāmaḥ kevalaṃ kālamasminbrahmannijālaye || 20 ||
[Analyze grammar]

na jīvitānna maraṇātkurmo dehasya rodhanam |
yathā sthitena tiṣṭhāmastathaivāstaṅgatehitāḥ || 21 ||
[Analyze grammar]

ālokitā lokadaśā dṛṣṭā dṛṣṭāntadṛṣṭayaḥ |
nūnaṃ santyaktamasmākaṃ manasā cañcalaṃ vapuḥ || 22 ||
[Analyze grammar]

anāratanijāloke nityaṃ cāparitāpini |
kalpāgasyopari sadā vedmi kālakalāgatim || 23 ||
[Analyze grammar]

ratnagucchaprakāśāḍhye brahman kalpalatāgṛhe |
prāṇāpānapravāheṇa vedmi kālamakhaṇḍitam || 24 ||
[Analyze grammar]

avijñātadivārātre'pyasminnuccaiśśiloccaye |
jānāmi nijayā buddhyā lokakālakramasthitim || 25 ||
[Analyze grammar]

sārāsāraparicchedi bodhādviśrāntimāgatam |
nirastacāpalaṃ śāntaṃ jātameva mune manaḥ || 26 ||
[Analyze grammar]

saṃsāravyavahārotthairāśāpāśairasanmayaiḥ |
udgālairiva bhūkāko na vaivaśyaṃ vrajāmyaham || 27 ||
[Analyze grammar]

paropaśamadharmiṇyā vayamālokaśītayā |
paśyanto jāgatīṃ māyāṃ dhiyā dhairyamupāgatāḥ || 28 ||
[Analyze grammar]

bhīmāsvapi mahābuddhe daśāsvacalabuddhayaḥ |
bibhimo nopalākārāḥ samprāptāsu yathākramam || 29 ||
[Analyze grammar]

iyamārambhasubhagā taralā jāgatī sthitiḥ |
bhūyo bhūyaḥ parāmṛṣṭā neha kiñcana sanmayam || 30 ||
[Analyze grammar]

sarvāṇyeva prayāntyeva samāyānti ca vā na vā |
bhagavanbhūtajālāni bhayamasmākamatra kim || 31 ||
[Analyze grammar]

bhūtajālataraṅgiṇyā viśantyāḥ kālasāgaram |
vayaṃ saṃsārasaritastaṭasthā apyanākulāḥ || 32 ||
[Analyze grammar]

nojjhāmo na ca gṛhṇīmastiṣṭhāmo naiva ca sthitāḥ |
mṛdavo'pi bhṛśaṃ krūrā vayamasmindrume sthitāḥ || 33 ||
[Analyze grammar]

vītaśokabhayāyāsaistvādṛśaiḥ puruṣottamaiḥ |
tuṣṭairanugṛhītāḥ smaḥ saṃsthitā vigatajvarāḥ || 34 ||
[Analyze grammar]

netaścetaśca paryastaṃ lulitaṃ na ca vṛttiṣu |
nāparāmṛṣṭatattvārthamasmākaṃ bhagavanmanaḥ || 35 ||
[Analyze grammar]

nirvikāre gatakṣobhe svātmanyupaśamaṃ gate |
ataraṅgāḥ prapūrṇāḥ smaḥ parvaṇīva mahābdhayaḥ || 36 ||
[Analyze grammar]

bhavadāgamanādbrahmannidānīṃ muditāśayāḥ |
phalitāśeṣasaṅkalpāḥ paramāṃ pūrṇatāṃ gatāḥ || 37 ||
[Analyze grammar]

rasāyanamayī śītā paramānandadāyinī |
nānandayati kaṃ nāma sādhusaṅgaticandrikā || 38 ||
[Analyze grammar]

satsaṅgamānandarasaḥ kenāyamupamīyate |
mandaroddhūtasarvāmbuḥ kṣīrodo yena kharvyate || 39 ||
[Analyze grammar]

nātaḥ parataraṃ kiñcinmanye kuśalamātmanaḥ |
santo yadanugamyante santyaktasakalaiṣaṇam || 40 ||
[Analyze grammar]

āpātamātraramyebhyo bhogebhyaḥ kimavāpyate |
satsaṅgacintāmaṇitaḥ sarvaṃ sāramavāpyate || 41 ||
[Analyze grammar]

snigdhagambhīramasṛṇamadhurodāradhīravāk |
trailokyapadmakośe'smiṃstvamekaṣṣaṭpadāyase || 42 ||
[Analyze grammar]

adhigataparamātmano'pi manye bhavadavalokanaśāntaduṣkṛtasya |
mama saphalamihādya janma sādho sakalabhayāpaharo hi sādhusaṅgaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 21

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: