Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhusuṇḍasamāgamo nāma sargaḥ |
saptadaśaḥ sargaḥ |
vasiṣṭhaḥ |
atha rāma bhusuṇḍo'sau na prahṛṣṭo na jihmadhīḥ |
sarvāṅgasundaraśśyāmaḥ prāvṛṣīva payodharaḥ || 1 ||
[Analyze grammar]

snigdhagambhīravacanaḥ smitapūrvābhibhāṣaṇaḥ |
karasthapālīvatavatpratolitajagattrayaḥ || 2 ||
[Analyze grammar]

tṛṇavaddṛṣṭasakalaḥ prameyīkṛtasaṃsṛtiḥ |
lokājavañjavībhāve dṛṣṭe jñātaparāvaraḥ || 3 ||
[Analyze grammar]

dhīraḥ sthirasamākāro viśrānta iva mandaraḥ |
paripūrṇaḥ samaśśuddhaḥ pūrṇārṇava ivāhataḥ || 4 ||
[Analyze grammar]

padaviśrāntadhīśśāntaḥ paramānandaghūrṇitaḥ |
āvirbhāvatirobhāvatajjñaḥ saṃsārajanminām || 5 ||
[Analyze grammar]

sarabhasavacanābhirāmarūpaḥ priyamadhurocitacāruhṛdyavākyaḥ |
svayamiva navamāsthitaśśarīraṃ sakalabhayāpaharaḥ paraḥ prakarṣaḥ || 6 ||
[Analyze grammar]

idamamalagirāha hāsaśuddhaṃ mṛdupadamujjhitasambhramaṃ krameṇa |
kathayitumakhilaṃ nijaṃ svarūpaṃ madhura iva stanitena mugdhameghaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 17

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: