Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jñānayogavicāro nāma sargaḥ |
caturdaśaḥ sargaḥ |
vasiṣṭhaḥ |
asti tāvadanantasya khasya kvacidayaṃ kila |
jagadrūpaḥ parispando mṛgatṛṣṇā marāviva || 1 ||
[Analyze grammar]

tatra kāraṇatāṃ yāto brahmā kamalasambhavaḥ |
sthitaḥ pitāmahatvena sṛṣṭabhūtabharabhramaḥ || 2 ||
[Analyze grammar]

tasyāhaṃ mānasaḥ putro vasiṣṭhaśśreṣṭhaceṣṭitaḥ |
ṛkṣacakre dhruvavṛte nivasāmi yugaṃ prati || 3 ||
[Analyze grammar]

so'haṃ kadācidāsthāne svarge tiṣṭhañchatakratoḥ |
śrutavānnāradādibhyaḥ kathāṃ sucirajīvinām || 4 ||
[Analyze grammar]

kathāprasaṅge kasmiṃścidatha tatrābhyuvāca ha |
śātātapo nāma munirmaunī mānī mahāmatiḥ || 5 ||
[Analyze grammar]

merorīśānakoṇasthapadmarāgamaye divi |
asti kalpataruśśrīmāñchṛṅge cūḍa iti śrutaḥ || 6 ||
[Analyze grammar]

tasya kalpatarormūrdhni dakṣiṇaskandhakoṭare |
kaladhautalatāprānte vidyate vihagālayaḥ || 7 ||
[Analyze grammar]

tasminnivasati śrīmānbhusuṇḍo nāma vāyasaḥ |
vītarāgo bṛhatkośe brahmeva nijapaṅkaje || 8 ||
[Analyze grammar]

sa yathā jagataḥ kośe jīvatīha surāściram |
cirajīvī tathā svarge na bhūto na bhaviṣyati || 9 ||
[Analyze grammar]

sa dīrghāyuḥ sa nīrogaḥ sa śrīmān sa mahāmatiḥ |
sa viśrāntamatiśśāntaḥ sa kāntaḥ kālakovidaḥ || 10 ||
[Analyze grammar]

sa yathā jīvati khagastatheha yadi jīvyate |
tadbhavejjīvitaṃ puṃsāṃ dīrghaṃ cādeyameva ca || 11 ||
[Analyze grammar]

iti tena bhusuṇḍo'sau bhūyaḥpṛṣṭena varṇitaḥ |
yathāvadeva devānāṃ sabhāyāṃ satyamūrtinā || 12 ||
[Analyze grammar]

kathāvasarasaṃśāntāvatha yāte suravraje |
bhusuṇḍavihagaṃ draṣṭumahaṃ yātaḥ kutūhalāt || 13 ||
[Analyze grammar]

bhusuṇḍaḥ saṃsthito yatra merośśṛṅgaṃ tadunnatam |
samprāptavān kṣaṇenāhaṃ padmarāgamayaṃ bṛhat || 14 ||
[Analyze grammar]

drutagairikakāntena tejasā vahnivarcasā |
madhvāsavaraseneva rañjayan kakubhāṃ gaṇam || 15 ||
[Analyze grammar]

kalpāntajvalanajvālāpiṇḍādrimiva sañcitam |
indranīlaśilādhūmamālokāruṇitāmbaram || 16 ||
[Analyze grammar]

sarveṣāmeva rāgāṇāṃ rāśimadrāviva sthitam |
sarvasandhyābhrajālānāṃ ghanamekamivākaram || 17 ||
[Analyze grammar]

utkrāntiṃ kurvato merorbrahmanāḍyeva nirgatam |
mūrdhānamāgataṃ kāntaṃ vāḍavaṃ jaṭharānalam || 18 ||
[Analyze grammar]

sumeruvanadevyeva navālaktakarañjitam |
līlayādātuminduṃ khe nītaṃ hastaṃ śikhāṅgulim || 19 ||
[Analyze grammar]

jvālābhiriva mālābhiraruṇābhiḥ payomucām |
khaṃ gantumiva saspandaṃ śailasthamiva vāḍavam || 20 ||
[Analyze grammar]

tārāḥ spraṣṭumivākāśamaṅgulībhirivāśribhiḥ |
kacadaṃśunakhāgrābhiḥ paricumbadivonnatam || 21 ||
[Analyze grammar]

kacadratnaśilāśvabhraṃ bhāsvatkanakakandaram |
saratkusumareṇvabhraṃ bhramadvidyādharāmaram || 22 ||
[Analyze grammar]

kvaṇadvaṃśalasadvātaṃ nṛtyadratnalatāṅganam |
garjajjīmūtamurajaṃ bhūbhṛto nāṭyamaṇḍapam || 23 ||
[Analyze grammar]

hasatkusumagucchāḍhyaṃ dhvanatṣaṭpadapeṭakam |
dantatālaṃ dalāvalyā parihāsādiva sphuṭam || 24 ||
[Analyze grammar]

dolālolāpsarovṛndamuddāmamadamanmatham |
śilāviśrāntavibudhaṃ mithunāśritakandaram || 25 ||
[Analyze grammar]

varāmbarājinaṃ śubhraṃ gaṅgāyajñopavīti ca |
tāpasaṃ piṅgalamiva veṇudaṇḍadharaṃ sthitam || 26 ||
[Analyze grammar]

gaṅgānirjharanirhrādi latāgṛhagatāmaram |
gandharvagītasubhagamāmodimadhurānilam || 27 ||
[Analyze grammar]

phullahemāmbujottaṃsaṃ tārāratnavibhūṣitam |
vyomnaḥ pāramiva prāptaṃ piṅgalaṃ mairavaṃ śiraḥ || 28 ||
[Analyze grammar]

sitaharitapītapāṭaladhavalairmaṇikusumarāśinavaraṅgaiḥ |
vidhivihitāmalacitraṃ līlācalamamarayuvatilokasya || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 14

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: