Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

avidyānirākaraṇaṃ nāma sargaḥ |
daśamaḥ sargaḥ |
vasiṣṭhaḥ |
tasmānnakiñcidevedaṃ jagatsthāvarajaṅgamam |
na kiñcidbhūtatāṃ yātaṃ yatkiñcidapi viddhi he || 1 ||
[Analyze grammar]

tatra kācinna kalanā bhāvābhāvamayātmikā |
tadidaṃ rāma jīvādi sarvaṃ vyarthaṃ kimīhase || 2 ||
[Analyze grammar]

subuddho'yamasāvantariti yo vyapadiśyate |
na taṃ labhāmahe sarpaṃ rajjusarpabhramādiva || 3 ||
[Analyze grammar]

aparijñāta ātmaiva bhramatāṃ samupāgataḥ |
jñāta ātmatvamāyāti sīmāntaṃ sarvasaṃvidām || 4 ||
[Analyze grammar]

avidyetyucyate loke ciccetyamalamālitā |
cetyātītācchatāmeti sarvopādhivivarjitā || 5 ||
[Analyze grammar]

cittamātraṃ hi puruṣastasminnaṣṭe na naśyati |
sthite tiṣṭhati nātmāyaṃ ghaṭe sati yathāmbaram || 6 ||
[Analyze grammar]

gacchanpaśyati gacchantaṃ sthitaṃ tiṣṭhañchiśuryathā |
bhānumevamidaṃ cetaḥ paśyatyātmānamākulam || 7 ||
[Analyze grammar]

kośakāravadātmānaṃ vāsanānanatantubhiḥ |
veṣṭayaṃścaiva ceto'ntarbālatvānnāvabudhyate || 8 ||
[Analyze grammar]

rāmaḥ |
maurkhyamatyantaghanatāmāgataṃ sadavasthitam |
sthāvarāditanuṃ prāptaṃ kīdṛśaṃ bhavati prabho || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
amanastvamasamprāptaṃ manastvādapi vicyutam |
taṭasthaṃ rūpamāśritya sthitaiṣā sthāvareṣu cit || 10 ||
[Analyze grammar]

suptapuryaṣṭakā yatra saṃsthitā duḥkhadāyinī |
mūkāndhajaḍavattatra sattāmātreṇa tiṣṭhati || 11 ||
[Analyze grammar]

rāmaḥ |
sattādvaitatayā yatra saṃsthitā sthāvareṣu cit |
tatrādūrasthitāṃ muktiṃ manye vedyavidāṃ vara || 12 ||
[Analyze grammar]

vasiṣṭhaḥ |
buddhipūrvaṃ vicāryedaṃ yathāvastvavalokanāt |
sattāsāmānyabodho yaḥ sa mokṣaścedanantakaḥ || 13 ||
[Analyze grammar]

parijñāya parityāgo vāsanānāṃ ya uttamaḥ |
sattāsāmānyarūpatvaṃ tatkaivalyapadaṃ viduḥ || 14 ||
[Analyze grammar]

vicāryāryaiḥ sahālokya śāstrāṇyadhyātmabhāvanāt |
sattāsāmānyaniṣṭhatvaṃ yattadbrahma paraṃ viduḥ || 15 ||
[Analyze grammar]

antaḥ suptā sthitā mandā yatra bīja ivāṅkuraḥ |
vāsanā tatsuṣuptatvaṃ viddhi janmapradaṃ punaḥ || 16 ||
[Analyze grammar]

antaḥ saṃlīnamananaṃ paritaḥ suptavāsanam |
suṣuptaṃ jaḍadharmāpi janmaduḥkhaśatapradam || 17 ||
[Analyze grammar]

sthāvarādaya ete hi samastā jaḍadharmiṇaḥ |
suṣuptapadamārūḍhā janmayogyāḥ punaḥ punaḥ || 18 ||
[Analyze grammar]

yathā bījeṣu puṣpāṇi mṛdo rāśau yathā ghaṭāḥ |
tathāntaḥ saṃsthitāḥ sādho sthāvareṣu svavāsanāḥ || 19 ||
[Analyze grammar]

yatrāsti vāsanābījaṃ tatsuṣuptaṃ na siddhaye |
nirbījā vāsanā yatra tatturyaṃ siddhidaṃ smṛtam || 20 ||
[Analyze grammar]

vāsanāyāstathā vahnerṛṇavyādhidviṣāmapi |
snehavairaviṣāṇāṃ ca śeṣaḥ svalpo'pi bādhate || 21 ||
[Analyze grammar]

nirdagdhavāsanābījaḥ sattāsāmānyarūpavān |
sadeho vā videho vā na bhūyo duḥkhabhāgbhavet || 22 ||
[Analyze grammar]

cicchaktirvāsanābījarūpiṇī svāpadharmiṇī |
sthitā rasatayā nityaṃ sthāvarādiṣu vastuṣu || 23 ||
[Analyze grammar]

bījeṣūllāsarūpeṇa jāḍyena jaḍarūpiṣu |
draveṣu dravabhāvena kāṭhinyenetareṣu ca || 24 ||
[Analyze grammar]

bhasmanyathādityarucau pāṃsuṣvapyaṇurūpiṇī |
asiteṣu talasthityā śitadhāratayāsiṣu || 25 ||
[Analyze grammar]

ātmaśaktiḥ padārtheṣu ghaṭāvaṭapaṭādiṣu |
sarvatra sattāsāmānyaṃ rūpamāśritya tiṣṭhati || 26 ||
[Analyze grammar]

itīyamakhilāṃ dṛśyadaśāmādāya saṃsthitā |
yathā ghanapaṭā prāvṛḍambarālambinī tathā || 27 ||
[Analyze grammar]

svarūpamasyāścaivaitatkathitaṃ pravicāritam |
asarvaṃ sarvato vyāpi sadivāsanmayātmakam || 28 ||
[Analyze grammar]

ātmadṛṣṭiradṛṣṭaiṣā saṃsṛtibhramadāyinī |
dṛṣṭā satī samagrāṇāṃ duḥkhānāṃ kṣayakāriṇī || 29 ||
[Analyze grammar]

asyāstvadarśanaṃ yattadavidyetyucyate budhaiḥ |
avidyā hi jagaddhetustataḥ sarvaṃ pravartate || 30 ||
[Analyze grammar]

avidyā rūparahitā yāvadevāvalokyate |
tāvadeva galatyāśu tuhināṇuryathātape || 31 ||
[Analyze grammar]

yathā naro galannidro yāvatkalanayā manāk |
vimṛśatyāśayaṃ tāvannidrā tasya vilīyate || 32 ||
[Analyze grammar]

tathā kīdṛgavastvetaditi yāvadvikalpyate |
avidyā kṣīyate tāvadālokenāndhatā yathā || 33 ||
[Analyze grammar]

dīpahasto yadābhyeti tamorūpadidṛkṣayā |
tadā galati tatsarvaṃ tamastāpe ghṛtaṃ yathā || 34 ||
[Analyze grammar]

na tu saṃlakṣyate dīpaistamaso rūpaniścayaḥ |
udeti kevalaṃ dhvāntadhvaṃso vimalamūrtimān || 35 ||
[Analyze grammar]

evamālokyamānaiṣā kvāpi yāti palāyate |
asadrūpā hyavastutvaṃ dṛśyate'syā vicāraṇāt || 36 ||
[Analyze grammar]

āloka āgate yādṛg yad yattaddṛśyate tathā |
avastutve tvavidyāyāstvavastutvaṃ pratīyate || 37 ||
[Analyze grammar]

yāvannālokyate tāvanna kiñcidapi dṛśyate |
ālokyate yathā yad yattattathā pratipadyate || 38 ||
[Analyze grammar]

raktamāṃsāsthiyantre'smin kaḥ syāmahamiti svayam |
yāvadvicāryate tāvatsarvamāśu pralīyate || 39 ||
[Analyze grammar]

ādyantayorasadrūpe nūnaṃ parihṛte hṛdaḥ |
sarvasminneva yaśśeṣastamavidyākṣayaṃ viduḥ || 40 ||
[Analyze grammar]

tannakiñcicca kiñcicca yatsattadbrahma śāśvatam |
tadvastu tadupādeyaṃ tadavidyānivartanam || 41 ||
[Analyze grammar]

svarūpaṃ nāmna evāsyā jñāyate nissvabhāvakam |
na hi jihvāgatasyekṣoḥ svādo'nyasmātpratīyate || 42 ||
[Analyze grammar]

nāvidyā kvacidapyasti brahmaivedamakhaṇḍitam |
sadasatkalanāsphāramaśeṣaṃ yena maṇḍitam || 43 ||
[Analyze grammar]

etāvadevāvidyā yannedaṃ brahmeti niścayaḥ |
etadeva kṣayo yaḥ syādidaṃ brahmeti niścayaḥ || 44 ||
[Analyze grammar]

ghaṭapaṭaśakaṭāvabhāsajālaṃ na vibhuritītyuditeha sā tvavidyā |
ghaṭapaṭaśakaṭāvabhāsajālaṃ vibhuriti cedgalitaiva sā tvavidyā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 10

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: