Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vītahavyanirvāṇayogopadeśo nāma sargaḥ |
ekonanavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
prāpya saṃsṛtisīmāntaṃ duḥkhābdheḥ pāramāgataḥ |
vītahavyaśśaśāmaivamapunarmanase muniḥ || 1 ||
[Analyze grammar]

tasmiṃstathopaśānte hi parāṃ nirvṛtimāgate |
payaḥkaṇa ivāmbhodhau sve pade pariṇāmini || 2 ||
[Analyze grammar]

tathaiva tiṣṭhannisspandaḥ sa kāyo mlānimāyayau |
antarvirasatāṃ prāpya mārgaśīrṣāntaparṇavat || 3 ||
[Analyze grammar]

tasya dehadrumāntassthaṃ tyaktvā hṛnnīḍamāyayuḥ |
proḍḍīya prāṇavihagā yantronmuktāśmavannabhaḥ || 4 ||
[Analyze grammar]

bhūteṣveva praviṣṭāni bhūtāni sakalānyalam |
māṃsāsthiyantraṃ dehastu vanāvanitale'vasat || 5 ||
[Analyze grammar]

cidarṇavaṃ praviṣṭā ciddhātavo dhātuṣu sthitāḥ |
sve svarūpe sthitaṃ sarvaṃ munāv upaśamaṃ gate || 6 ||
[Analyze grammar]

eṣā te kathitā rāma vicāraśataśālinī |
viśrāntirvītahavyasya prajñayaitāṃ vivecaya || 7 ||
[Analyze grammar]

evamprakārayā yuktyā svavicāraṇayeddhayā |
tattvamālokya tatsāramātiṣṭhotthāya rāghava || 8 ||
[Analyze grammar]

yadetadakhilaṃ rāma bhavate varṇitaṃ mayā |
yadidaṃ varṇayāmyanyadvarṇayiṣyāmi yacca vā || 9 ||
[Analyze grammar]

trikāladarśinā nityaṃ ciraṃ ca kila jīvatā |
vicāritaṃ ca dṛṣṭaṃ ca mayā tadakhilaṃ svayam || 10 ||
[Analyze grammar]

tadetāmamalāṃ dṛṣṭimavalambya mahāmate |
jñānamāsādaya paraṃ jñānānmuktirhi labhyate || 11 ||
[Analyze grammar]

jñānānnirduḥkhatodeti jñānādajñānasaṅkṣayaḥ |
jñānādeva parā siddhirnānyasmād rāma vastutaḥ || 12 ||
[Analyze grammar]

jñānena sakalānpāśānvinikṛtya samantataḥ |
śātitāśeṣacittādrirvītahavyo munīśvaraḥ || 13 ||
[Analyze grammar]

vītahavyātmikā saṃvitsaṅkalpajagatīti sā |
anubhūtavatī viśvamidameva ca tajjagat || 14 ||
[Analyze grammar]

vītahavyo manomātraṃ mano'haṃ tvamime'drayaḥ |
mano jagadidaṃ kṛtsnamanyatānanyate'tra ke || 15 ||
[Analyze grammar]

adhigataparamārthaḥ kṣīṇarāgādidoṣaḥ sakalamalavikāropādhibhaṅgādatītaḥ |
ciramanusṛtamanyaiḥ svaṃ svabhāvaṃ vivekī padamamalamanantaṃ prāptavāñchāntaśokaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 89

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: