Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhāsavilāsavṛttānte sahyagirivarṇanaṃ nāma sargaḥ |
ṣaṭṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
atha śokaparābhūtau tasthaturdṛḍhatāpasau |
tāpasaṃśuṣkasarvāṅgau tāvaraṇyadrumāviva || 1 ||
[Analyze grammar]

viraktau vipine kālaṃ kṣapayāmāsaturdvijau |
viyūthāviva sāraṅgāvanāsthāmāgatau parām || 2 ||
[Analyze grammar]

jagmurdināni māsāśca varṣāṇyatha tayostadā |
kramāttāvapi saṃyātau jarāṃ śvabhradrumāviva || 3 ||
[Analyze grammar]

aprāptavimalajñānau cirājjaraḍhatāpasau |
tāvekadā saṅghaṭitāvidamanyo'nyamūcatuḥ || 4 ||
[Analyze grammar]

vilāsaḥ |
jīvitogradrumaphala madāśvāsāmṛtāmbudhe |
jagatyasminmahābandho bhāsa svāgatamastu te || 5 ||
[Analyze grammar]

etāvatyo dināvalyo madviyogavatā tvayā |
vada kva kṣapitāḥ sādho kaccitte vimalaṃ tapaḥ || 6 ||
[Analyze grammar]

kaccitte vijvarā buddhiḥ kaccijjātastvamātmavān |
kaccitphalitavidyastvaṃ kaccitkuśalavānasi || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktavantaṃ saṃsārasamudvignamalaṃ tadā |
prāhāprāptamahājñānaṃ suhṛtsuhṛdamādarāt || 8 ||
[Analyze grammar]

bhāsaḥ |
sādho svāgatamadyāṅga diṣṭyā dṛṣṭo'si mānada |
kuśalaṃ tu kuto'smākaṃ saṃsāre tiṣṭhatāmiha || 9 ||
[Analyze grammar]

yāvannādhigataṃ jñeyaṃ yāvatkṣīṇā na cittabhūḥ |
yāvattīrṇaṃ na saṃsārāttāvanme kuśalaṃ kutaḥ || 10 ||
[Analyze grammar]

yāvannādhigataṃ jñānaṃ yāvanna samatoditā |
yāvannābhyudito bodhastāvannaḥ kuśalaṃ kutaḥ || 11 ||
[Analyze grammar]

āśā yāvadaśeṣeṇa na lūnāścittasambhavāḥ |
vīrudho dātrakeṇeva tāvannaḥ kuśalaṃ kutaḥ || 12 ||
[Analyze grammar]

ātmalābhaṃ vinā sādho vinā jñānamahauṣadham |
udeti punareveyaṃ dussaṃsṛtiviṣūcikā || 13 ||
[Analyze grammar]

śaiśavāṅkuritārambho navayauvanapallavaḥ |
jarākusumito'bhyeti punaḥ saṃsāradurdrumaḥ || 14 ||
[Analyze grammar]

kāyajīrṇatarorasmādbāndhavākrandaṣaṭpadāt |
jarāpuṣpasitodeti punarmaraṇamañjarī || 15 ||
[Analyze grammar]

bhuktaśuktartuvirasā purāṇadivasombhitā |
nīyate nīrasaprāyā punaḥ saṃvatsarāvalī || 16 ||
[Analyze grammar]

mahādarīṣu dehādrestṛṣṇākaṇṭakitāsvati |
helāvyālāsu ca punaḥ kriyāsu parilupyate || 17 ||
[Analyze grammar]

duḥkhaiḥ sukhalavākārairdīrghadīrghaiśśubhāśubhaiḥ |
aparyastāgamaprāyāḥ prayāntyāyānti rātrayaḥ || 18 ||
[Analyze grammar]

ayathārthakriyārambhaiḥ kadāśāveśapallavaiḥ |
kṣīyate karmabhistucchairāyurāhatakartṛbhiḥ || 19 ||
[Analyze grammar]

unmūlitāśayālāno manomattamataṅgajaḥ |
tṛṣṇākareṇukottabdho dūraṃ viparidhāvati || 20 ||
[Analyze grammar]

jihvādalalatālagnaḥ kāyadrumaguhālaye |
yatracintāmaṇau vṛddho gardhagṛdhro vivardhate || 21 ||
[Analyze grammar]

nīrasā nissukhā laghvī patatpelavagātrikā |
jīrṇaparṇasavarṇeyaṃ kṣīyate divasāvalī || 22 ||
[Analyze grammar]

apamānarajodhvastamastaṅgatavapuśśri ca |
mukhaṃ dhūsaratāmeti himaiḥ padmamivāhatam || 23 ||
[Analyze grammar]

śuṣyataḥ kāyasarasaḥ pragaladyauvanāmbhasaḥ |
rājahaṃsaḥ kṣaṇādāyuranāvarti palāyate || 24 ||
[Analyze grammar]

kālānilabaloddhūtājjarjarājjīvitadrumāt |
bhogapuṣpāṇi divasaparṇāni nipatantyadhaḥ || 25 ||
[Analyze grammar]

bhogabhogiśriteṣvantarduḥkhadarduravāriṣu |
mano mohāndhakūpeṣu dūreṣu vinimajjati || 26 ||
[Analyze grammar]

nānānurañjanā spaṣṭā tṛṣṇā taralapelavā |
caityamagnapatākeva dūraṃ samadhirohati || 27 ||
[Analyze grammar]

asya saṃsāratantrasya bṛhatkālabilāspadaḥ |
jīvitāśāmayāṃstantūnantakākhurnikṛntati || 28 ||
[Analyze grammar]

yauvanotphālakallolā bahalollāsaphenilā |
parāvartamahāvartā yāti jīvitadurnadī || 29 ||
[Analyze grammar]

kalākulakalatkāryakallolakulasaṅkulā |
kriyāsaridaparyantā vahatyākulakoṭarā || 30 ||
[Analyze grammar]

anantā bandhujanatānadyo gambhīrakoṭare |
ajasraṃ nipatantyetā vitate kālasāgare || 31 ||
[Analyze grammar]

deharatnaśalākeyaṃ nāśapaṅkārṇavodare |
na jñāyate kva magneti tāta janmani janmani || 32 ||
[Analyze grammar]

cintācakre ciraṃ cañcaccakrikācāracañcure |
ceto bhramati sāmudre gartāvarte tṛṇaṃ yathā || 33 ||
[Analyze grammar]

uhyamānamananteṣu cetaḥ kāryamahormiṣu |
kṣaṇameti na viśrāmaṃ cintātāṇḍavitāśayam || 34 ||
[Analyze grammar]

idaṃ kṛtaṃ karomīdaṃ kariṣyāmīdamityalam |
kalanājālavalitā mūrchitā matipakṣiṇī || 35 ||
[Analyze grammar]

ayaṃ suhṛdayaṃ śatruriti dvandvamahāmayaḥ |
vinikṛntati marmāṇi navānīvotpalāni me || 36 ||
[Analyze grammar]

cintātuṇḍyā madāvartavīcyaikanicayaṃ caran |
kṣaṇāducchūnatāmeti mānamīnaḥ kṣaṇātkṣatim || 37 ||
[Analyze grammar]

anātmīyāni duḥkhāni bahūnyevaṃvidhānyalam |
ātmabuddhyā vicinvāno jano gacchati dīnatām || 38 ||
[Analyze grammar]

bahuvidhasukhaduḥkhamadhyapātī vitatajarāmaraṇaprapātabhagnaḥ |
jagadudaragirau luṭhañjano'yaṃ gatarasaparṇavadeti jarjaratvam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 66

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: