Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādopadeśayogo nāma sargaḥ |
pañcatriṃśaḥ sargaḥ |
prahlādaḥ |
omityākāritākāro vikāraparivarjitaḥ |
ātmaivāyaṃ idaṃ sarvaṃ yatkiñcijjagatīgatam || 1 ||
[Analyze grammar]

medo'sthimāṃsamajjāsṛgatīto'pyeṣa cetanaḥ |
antarastho'pi sūryādīnprakāśayati dīpakaḥ || 2 ||
[Analyze grammar]

uṣṇīkaroti dahanaṃ rasayatyamṛto rasaṃ |
indriyānubhavānbhuṅkte bhogāniva mahīpatiḥ || 3 ||
[Analyze grammar]

tiṣṭhannapi hi nāsīno gacchannapi na gacchati |
śānto'pi vyavahārasthaḥ kurvannapi na lipyate || 4 ||
[Analyze grammar]

pūrvamadya tathedānīmihāmutrobhayatra ca |
pihito'pihito'pyeṣa samaḥ sarvāsu vṛttiṣu || 5 ||
[Analyze grammar]

udbhavanyagbhavābhāvabhāvanābhiritastataḥ |
brahmāditṛṇaparyantaṃ jagadāvartayan sthitaḥ || 6 ||
[Analyze grammar]

nityaspandamayo nityamapi devātsadāgateḥ |
sthāṇorapyakriyo nityamākāśādapyalepakaḥ || 7 ||
[Analyze grammar]

manāṃsi kṣobhayatyeṣa pallavāniva mārutaḥ |
vāhayatyakṣapaṅktiṃ vā svāśvālīmiva sārathiḥ || 8 ||
[Analyze grammar]

atiduḥkhitavaddehagehe karmakaraḥ sadā |
samrāḍivātmani svāsthyasaṃsthito bhogabhugvibhuḥ || 9 ||
[Analyze grammar]

eṣa eva sadānveṣyaḥ stutyo dhyātavya eva ca |
jarāmaraṇasammohādanenottīrya gamyate || 10 ||
[Analyze grammar]

sulabhaścāyamatyantaṃ sujñeyaścāptabandhuvat |
śarīrapadmakuhare sarveṣāmeva ṣaṭpadaḥ || 11 ||
[Analyze grammar]

anākṛṣṭo'pyanāhūtaḥ svadehādeva labhyate |
manāgevopahūto'pi kṣaṇādbhavati sammukhaḥ || 12 ||
[Analyze grammar]

nāsya saṃsevyamānasya sarvasampattiśālinaḥ |
dhanānāmīśvarasyeva smayo garvo'tha vā bhavet || 13 ||
[Analyze grammar]

āmoda iva puṣpeṣu tailaṃ tilakaṇeṣviva |
rasajātiṣvivāsvādo devo deheṣu saṃsthitaḥ || 14 ||
[Analyze grammar]

avicāravaśādeṣa hṛdayastho'pi cetanaḥ |
na jñāyate cirāddṛṣṭa iṣṭabandhurivāgragaḥ || 15 ||
[Analyze grammar]

vicāraṇātparijñāte etasminparameśvare |
abhyudeti parānando labdhe priyajane yathā || 16 ||
[Analyze grammar]

asmindṛṣṭe pare bandhāv uddāmānandadāyini |
āyānti dṛṣṭayastāstā yābhirbandho vilīyate || 17 ||
[Analyze grammar]

truṭyanti sarvataḥ pāśāḥ kṣīyante sarvaśatravaḥ |
na kṛntanti manāṃsyāśā gṛhāṇīva durākhavaḥ || 18 ||
[Analyze grammar]

asmindṛṣṭe jagaddṛṣṭaṃ śrute'smin sakalaṃ śrutam |
spṛṣṭe cāsmiñjagatspṛṣṭaṃ sthite'smin saṃsthitaṃ jagat || 19 ||
[Analyze grammar]

eṣa jāgarti suptānāṃ praharatyavivekinām |
haratyāpadamārtānāṃ vitaratyamahātmanām || 20 ||
[Analyze grammar]

vicaratyeṣa lokeṣu dīpa eva jagatsthitau |
vilasatyeṣa bhogeṣu prasphuratyeṣa vastuṣu || 21 ||
[Analyze grammar]

ātmanātmānamevāntaśśāntenānubhavanbhavī |
sthitaḥ sarveṣu deheṣu tiktatvaṃ mariceṣviva || 22 ||
[Analyze grammar]

cetanākalanārūpī sabāhyābhyantarāśritaḥ |
jagatpadārthasambhārasattāsāmānyamāsthitaḥ || 23 ||
[Analyze grammar]

eṣa śūnyatvamākāśe spanda eṣa sadāgatau |
prakāśaścaiṣa tejassu payasyeṣa rasaḥ paraḥ || 24 ||
[Analyze grammar]

kāṭhinyamavanāveṣa auṣṇyameṣa hutāśane |
śaityameṣa niśānāthe sattā caiṣa jagadgaṇe || 25 ||
[Analyze grammar]

maṣīpiṇḍe yathā kārṣṇyaṃ śauklyaṃ himakaṇe yathā |
yathā puṣpeṣu saugandhyaṃ dehe dehapatistathā || 26 ||
[Analyze grammar]

yathā sarvagatā sattā kālaḥ sarvagato yathā |
yathā sarvagataṃ vyoma vibhuḥ sarvagatastathā || 27 ||
[Analyze grammar]

prabhuśaktirmahīpasya sarvadeśagatā yathā |
rūpālokamanaskāramuktaṃ sattvaṃ tathātmanaḥ || 28 ||
[Analyze grammar]

nityaḥ so'yamahaṃ devo devānāmavabodhakaḥ |
svayamātmāsmi me nāsti kalanāvitkiletarā || 29 ||
[Analyze grammar]

reṇunevāṇunā vyomni padmapattra ivāmbhasā |
sambhrameṇeva pāṣāṇe sambandho mayi nainasā || 30 ||
[Analyze grammar]

sukhaduḥkhaśriyo dehe mā patantu patantu vā |
tumbakopari dhārāśca kā naḥ kṣatirupasthitā || 31 ||
[Analyze grammar]

dīpāṅgābhigato rajjvā nāloko badhyate yathā |
tathaivāyamabaddho'haṃ sarvabhāvagaṇātigaḥ || 32 ||
[Analyze grammar]

sambandhaḥ ko nu naḥ kāmairbhāvābhāvairathendriyaiḥ |
kena sambadhyate vyoma kena vā gṛhyate manaḥ || 33 ||
[Analyze grammar]

śarīre śatadhā yāte khaṇḍanā kā śarīriṇaḥ |
kumbhe rugṇe kṣate kṣīṇe kumbhākāśasya kā kṣatiḥ || 34 ||
[Analyze grammar]

piśācaka ivādṛśyo mano nāmoditaṃ mudhā |
jaḍe tasmin kṣate bodhātkā naḥ kṣatirupasthitā || 35 ||
[Analyze grammar]

sukhaduḥkhamayī yasya vāsanā tanmano mama |
abhavatpūrvamadyaikā sampannā nanu nirvṛtiḥ || 36 ||
[Analyze grammar]

anyo bhuṅkte'nya ādatte'pyanyasyānarthasaṅkaṭaḥ |
anyaḥ paśyatyaho maurkhyaṃ kasyeyaṃ khalu cakrikā || 37 ||
[Analyze grammar]

bhuṅkte prakṛtirādatte mano dehasya saṅkaṭaḥ |
draṣṭātmā maurkhyamastīha na kiñcitkeva me kṣatiḥ || 38 ||
[Analyze grammar]

na me bhogasthitau vāñchā na ca bhogavivarjane |
yadāyāti tadāyātu yatprayāti prayātu tat || 39 ||
[Analyze grammar]

sukheṣu mama nāpekṣā nopekṣā duḥkhavṛttiṣu |
sukhaduḥkhānyupāyāntu yāntu vāpyahameṣu kaḥ || 40 ||
[Analyze grammar]

vāsanā vividhā dehe tvastaṃ vodayameva vā |
prayāntu nāhametāsu na caitā mama kāścana || 41 ||
[Analyze grammar]

etāvantamahaṃ kālamajñānaripuṇoruṇā |
hṛtvā vivekasarvasvamekāntamavapothitaḥ || 42 ||
[Analyze grammar]

vaiṣṇavena prasādena svasamutthena cāruṇā |
idānīṃ svaṃ parijñāya mayaiṣa paripothitaḥ || 43 ||
[Analyze grammar]

ahaṅkārapiśāco'yaṃ śarīratarukoṭarāt |
parāvabodhamantreṇa mayedānīmapākṛtaḥ || 44 ||
[Analyze grammar]

nirahaṅkārayakṣo'yaṃ maccharīramahādrumaḥ |
puṇyatāmalamāyātaḥ praphulta iva rājate || 45 ||
[Analyze grammar]

praśāntamohadāridryo durāśādoṣasaṅkṣaye |
vivekadhanasambhārātsthito'smi parameśvaraḥ || 46 ||
[Analyze grammar]

jñātaṃ jñātavyamakhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ |
tatprāptamadhunā yena na prāpyamiha śiṣyate || 47 ||
[Analyze grammar]

diṣṭyā dūrojjhitānarthāmapetaviṣayoragām |
saṃśāntamohanīhārāṃ śāntāśāmṛgatṛṣṇikām || 48 ||
[Analyze grammar]

rajorahitasarvāśāṃ śītalopaśamadrumām |
prāpto'smi vitatāṃ bhūmimunnatāṃ pāramārthikīm || 49 ||
[Analyze grammar]

stutyā praṇatyā vijñaptyā śamena niyamena ca |
labdho'yaṃ bhagavānātmā dṛṣṭaścādhigataḥ sphuṭam || 50 ||
[Analyze grammar]

ahaṅkārapadātītaścirātsaṃsmṛtimāgataḥ |
svabhāvo bhagavānātmā viṣṇurbrahma sanātanam || 51 ||
[Analyze grammar]

indriyoragagarteṣu maraṇaśvabhrabhūmiṣu |
tṛṣṇākarañjakuñjeṣu kāmakolāhaleṣu ca || 52 ||
[Analyze grammar]

vāsanāvanajāleṣu janmakūpāntareṣu ca |
duḥkhadāvāgnidāheṣu duṣkṛtāṅgārabhāriṣu || 53 ||
[Analyze grammar]

pātotpātadaśālakṣairmajjanonmajjanabhramaiḥ |
āvirbhāvatirobhāvairāśāpāśaviveṣṭanaiḥ || 54 ||
[Analyze grammar]

ahaṃ ciramahaṅkāradviṣā samavapothitaḥ |
niśāyāmalpadhairyātmā piśāceneva jaṅgale || 55 ||
[Analyze grammar]

svayameva tvayedānīṃ kriyāśaktyā svayaiva hi |
śaurivāgvyapadeśena vivekaśrīrvibodhitā || 56 ||
[Analyze grammar]

prabuddhe bhavatīśāne tamahaṅkārarākṣasam |
na paśyāmi vibho dīpe jvalite timiraṃ yathā || 57 ||
[Analyze grammar]

tasyāhaṅkārayakṣasya manovivaravāsinaḥ |
dīpasyeva praśāntasya na vedmi gatimīśvara || 58 ||
[Analyze grammar]

dṛṣṭa eva tvayīśāne palāyanaparāyaṇaḥ |
sampanno madahambhāvaścauraḥ sūryodaye yathā || 59 ||
[Analyze grammar]

asadabhyutthite tasminnahaṅkārapiśācake |
śānte tiṣṭhāmyatisvastho nirgonāsa iva drumaḥ || 60 ||
[Analyze grammar]

śāmyāmi parinirvāmi jāgarmyasmi prabodhavān |
taskareṇāvamukto'smi nirvṛto'smi cirādayam || 61 ||
[Analyze grammar]

śaityamabhyāgato'smyantaśśāntāśāmṛgatṛṣṇikaḥ |
prāvṛḍambubharasnātaśśāntadāva ivācalaḥ || 62 ||
[Analyze grammar]

pramārjite'hamityasminpade sārthe vicārataḥ |
ko mohaḥ kāni duḥkhāni kāḥ kadāśāḥ ka ātapaḥ || 63 ||
[Analyze grammar]

narakasvargamokṣādibhramāḥ satyāmahaṅkṛtau |
bhittāveva pravartante citrehā na nabhastale || 64 ||
[Analyze grammar]

ahaṅkārakalāpīne citte sāracamatkṛtiḥ |
na rājate'ṃśuke mlāne yathā kuṅkumarañjanā || 65 ||
[Analyze grammar]

nirahaṅkārajalade tṛṣṇāsāravivarjite |
bhāti cittaśaradvyomni svacchatā kāntiśālinī || 66 ||
[Analyze grammar]

nirahaṅkārapaṅkāya samprasannāntarāya ca |
mahyamānandasarase tubhyamātmannamo namaḥ || 67 ||
[Analyze grammar]

gatāhaṅkārameghāya śāntāśādāvavahnaye |
mahyamānandaśailāya viśrāntāya namo namaḥ || 68 ||
[Analyze grammar]

śāntendriyogragrāhāya kṣīṇacittaurvavahnaye |
ānandāmbudhaye tubhyaṃ mahyamātmannamo namaḥ || 69 ||
[Analyze grammar]

praphultānandapadmāya śāntacintāmahormaye |
mahyamunmānasāyātmaṃstubhyamantarnamo namaḥ || 70 ||
[Analyze grammar]

saṃvidābhāsapakṣāya padmakoṭaravāsine |
sarvamānasahaṃsāya svātmane'ntarnamo namaḥ || 71 ||
[Analyze grammar]

kalākalitarūpāya niṣkalāyāmitātmane |
sadoditātipūrṇātmaśaśine te namo namaḥ || 72 ||
[Analyze grammar]

sadoditāya śītāya mahāhṛddhvāntahāriṇe |
sarvagāyāpyadṛśyāya citsūryāya namo namaḥ || 73 ||
[Analyze grammar]

asnehasnehadīprāya vartyatikrāntavartine |
svabhāvādhāradhīrāya ciddīpāya namo namaḥ || 74 ||
[Analyze grammar]

mananānalasantaptaṃ śītena manasā manaḥ |
chinnamantarmayā taptamayaseva balādayaḥ || 75 ||
[Analyze grammar]

indriyairindriyaṃ chittvā chittvā ca manasā manaḥ |
ahaṅkṛtimahaṅkṛtyā chittvā śeṣo jayāmyaham || 76 ||
[Analyze grammar]

bhāvena bhāvamāmṛdya cchittvā tṛṣṇāmatṛṣṇayā |
niṣpiṣya prajñayāprajñāṃ jñe'jñaḥ saṃyojito mayā || 77 ||
[Analyze grammar]

manasā manasi cchinne nirahaṅkāratāṃ gate |
bhāvena galite bhāve svasthastiṣṭhāmi kevalaḥ || 78 ||
[Analyze grammar]

nirbhāvaṃ nirahaṅkāramamanaskamanīhitam |
kevalaspandaśuddhātma yantraṃ tiṣṭhati me vapuḥ || 79 ||
[Analyze grammar]

helānukalpitānantaviśvaikavyavasāyinī |
paramopaśamopetā jāteyaṃ mama nirvṛtiḥ || 80 ||
[Analyze grammar]

praśāntamohavetālo gatāhaṅkārarākṣasaḥ |
kadāśārūpikāmukto jāto'smi vigatajvaraḥ || 81 ||
[Analyze grammar]

tṛṣṇārajjugaṇaṃ chittvā maccharīrakapañjarāt |
na jāne kva gatoḍḍīya durahaṅkṛtipakṣiṇī || 82 ||
[Analyze grammar]

uddhūlite ghanājñānakulāye kāyapādapāt |
na jāne gata uḍḍīya kvāhambhāvavihaṅgamaḥ || 83 ||
[Analyze grammar]

durāśādīrghadaurātmyā dhūsarā bhogabhasmanā |
bhayabhogihatā diṣṭyā vayasyā vāsanā mṛtā || 84 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ ko'bhūvaṃ cittamīdṛśam |
yenāhameva mithyaiva dṛḍhāhaṅkāratāṃ gataḥ || 85 ||
[Analyze grammar]

adyāhamasmi jāto'yamahamadya mahāmatiḥ |
ahaṅkāramahābhreṇa yaḥ kṛṣṇenālamujjhitaḥ || 86 ||
[Analyze grammar]

dṛṣṭo'yamātmā bhagavānantaścādhigato mayā |
ālabdhaścānubhūto'ṅge sānubhūtirniyojitaḥ || 87 ||
[Analyze grammar]

gatāspadaṃ gatamananaṃ gataiṣaṇaṃ tiraskṛtaṃ nipuṇamahaṅkṛtibhrame |
nirīhitaṃ vyapagatarāgarañjanaṃ vikautukaṃ praśamamidaṃ gataṃ manaḥ || 88 ||
[Analyze grammar]

duruttarāḥ samaviṣamā mahāpadaḥ sudussahāḥ prabhavanadīrghadoṣadāḥ |
gatāḥ kṣayaṃ samadhigato maheśvaraścidavyayo vyapagatacittamantare || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 35

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: