Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prahlādaviśrāntau hiraṇyakaśipuvadho nāma sargaḥ |
ekatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha duḥkhaparītātmā hariṇā hatadānave |
prahlādaścintayāmāsa maunī pātālakoṭare || 1 ||
[Analyze grammar]

ko'nvasmākamupāyaḥ syād ya evehāsurāṅkuraḥ |
tīkṣṇāgro jāyate taṃ taṃ bhuṅkte śākhāmṛgo hariḥ || 2 ||
[Analyze grammar]

na kadācana pātāle daityā dordaṇḍaśālinaḥ |
sthirā babhūvurudbhinnāḥ padmā iva himācale || 3 ||
[Analyze grammar]

utpatyotpatya naśyanti bhāsurākāraghargharāḥ |
kṣaṇaprasphuritārambhāstaraṅgā iva vāridheḥ || 4 ||
[Analyze grammar]

sabāhyābhyantaraṃ kaṣṭaṃ samagrālokahāriṇaḥ |
ripavaḥ prauḍhimāyātā apūrvatimirabhramāḥ || 5 ||
[Analyze grammar]

tamaḥprapūrṇahṛdayāḥ saṅkucatpattrasampadaḥ |
suhṛdaḥ khedamāyātā niśīva kamalākarāḥ || 6 ||
[Analyze grammar]

tātasya malinavyūhapādapīṭhāpamārjakaiḥ |
surairviṣaya ākrānto mṛgairiva mahāvanam || 7 ||
[Analyze grammar]

nirudyamā gataśrīkā dīnāḥ prakaṭitāśayāḥ |
bāndhavā na virājante padmāḥ pluṣṭadalā iva || 8 ||
[Analyze grammar]

sphurantyasuravīrāṇāṃ gṛheṣvaviratānilaiḥ |
dhūsarā bhasmanīhārā dhūpadhūmabharā iva || 9 ||
[Analyze grammar]

hṛtadvārakavāṭāsu daityāntaḥpurabhittiṣu |
prabhā marakatasyeva jātā navayavāṅkurāḥ || 10 ||
[Analyze grammar]

trilokīnābhinalinīmattebhā dānavā api |
devavaddainyamāyātāḥ kimasādhyamaho vidheḥ || 11 ||
[Analyze grammar]

manākcalati parṇe'pi dṛṣṭāribhayabhīravaḥ |
vadhvastrasyanti vidhvastā mṛgyo grāmagatā iva || 12 ||
[Analyze grammar]

asurīkarṇapūrārthaṃ phullaratnagulucchakāḥ |
narasiṃhakarālūnāḥ sthāṇutāmāgatā drumāḥ || 13 ||
[Analyze grammar]

divyāmbaralatāpattrā ratnastabakadanturāḥ |
punarāropitāstatra nandane kalpapādapāḥ || 14 ||
[Analyze grammar]

purehāmarabandīnāṃ daityairālokitaṃ mukham |
adya tvasurabandīnāṃ surairālokyate mukham || 15 ||
[Analyze grammar]

manye dānamahānadyaḥ surebhakaṭabhittiṣu |
pravṛttāstā bhaviṣyanti śailasānuṣvivāpagāḥ || 16 ||
[Analyze grammar]

asmākamibhagaṇḍeṣu dāvadāhavibhūtayaḥ |
lasanti maruṣaṇḍeṣu saṃśuṣkeṣviva dhūlayaḥ || 17 ||
[Analyze grammar]

vikāsisitamandāramakarandāruṇānilāḥ |
tā meruśikharasthalyo daityadurlabhatāṃ gatāḥ || 18 ||
[Analyze grammar]

suragandharvasundaryo dānavāntaḥpuroṣitāḥ |
punarmerau sthitiṃ yātā mañjarya iva pādape || 19 ||
[Analyze grammar]

kaṣṭaṃ tātapurandhrīṇāṃ śuṣkāmburuhanīrasāḥ |
vilāsāḥ suranārībhirhasyante hāsyalīlayā || 20 ||
[Analyze grammar]

pūrvaṃ yaireva mattātaścāmarairupavījitaḥ |
sahasranayanaḥ svarge kaṣṭaṃ taireva vījyate || 21 ||
[Analyze grammar]

iyamasmākamanyāpadāgatā dainyadāyinī |
tasyaikasya prasādena duṣpauruṣavato hareḥ || 22 ||
[Analyze grammar]

taddorvanaghanacchāyālabdhaviśrāntayaḥ surāḥ |
na kadācana tapyante himādreriva sānavaḥ || 23 ||
[Analyze grammar]

śauriśauryograśikharasaṃśrayeṇāśritaśriyaḥ |
asmān samupatapyanti munīñchākhāmṛgā iva || 24 ||
[Analyze grammar]

tenāsurapurandhrīṇāṃ nityamaṇḍanamaṅgale |
mukhapadme'rpitaṃ bāṣpamabjinīnāṃ himaṃ yathā || 25 ||
[Analyze grammar]

śīrṇabhinnaluṭhadbhittirjagajjarjaramaṇḍapaḥ |
ayaṃ nīlamaṇistambhaistadbhujaireva dhāryate || 26 ||
[Analyze grammar]

sa dhartā surasainyasya majjato vipadarṇave |
kṣīrododaramagnasya mandarasyeva kacchapaḥ || 27 ||
[Analyze grammar]

ete tātādayaḥ sarve tenaivāsurasattamāḥ |
pātitāḥ kṣubdhakalpāntavāteneva kulācalāḥ || 28 ||
[Analyze grammar]

sa eṣa evaṃ saṃhārakarmakṣamabhujāvaliḥ |
surasārthasuhṛcchrīmānviṣamo madhusūdanaḥ || 29 ||
[Analyze grammar]

daityadordaṇḍaparaśostasya vīryeṇa vīryavān |
dānavānbādhate śakro bālakāniva markaṭaḥ || 30 ||
[Analyze grammar]

durjayaḥ puṇḍarīkākṣaḥ pravimuktāyudho'pi san |
nāsau śastrāstravicchedairvajrasāro vidīryate || 31 ||
[Analyze grammar]

abhyastā bahavastena mithaḥpreritaparvatāḥ |
bhīmāḥ samarasaṃrambhāḥ samamasmatpitāmahaiḥ || 32 ||
[Analyze grammar]

tāsu tāsvatighorāsu vitatāsvasurājiṣu |
yo na bhīta idānīṃ sa bhayameṣyati kā kathā || 33 ||
[Analyze grammar]

upāyamekamevemaṃ harerākramaṇe sphuṭam |
manye tadvyatirekeṇa vidyate na pratikriyā || 34 ||
[Analyze grammar]

sarvātmanā sarvadhiyā sarvasaṃrambharaṃhasā |
sa eva śaraṇaṃ devo gatirastīha nānyathā || 35 ||
[Analyze grammar]

na tasmādadhikaḥ kaścidasti lokatrayāntare |
pralayasthitisargāṇāṃ hariḥ kāraṇatāṃ gataḥ || 36 ||
[Analyze grammar]

tasmānnimeṣādārabhya nārāyaṇamajaṃ sadā |
samprapanno'smi sarvatra nārāyaṇamayo hyaham || 37 ||
[Analyze grammar]

namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ |
nāpaiti mama hṛtkośādākāśādiva mārutaḥ || 38 ||
[Analyze grammar]

harirāśā harirvyoma harirurvī harirjagat |
ayaṃ harirameyātmā jāto harimayo hyaham || 39 ||
[Analyze grammar]

aviṣṇuḥ pūjayanviṣṇuṃ na pūjāphalabhāgbhavet |
viṣṇurbhūtvā yajedviṣṇumayaṃ viṣṇurahaṃ sthitaḥ || 40 ||
[Analyze grammar]

anantamidamākāśamāpūrya vinatāsutaḥ |
kanakāṅgo mamāṅgānāmayamāsanatāṃ gataḥ || 41 ||
[Analyze grammar]

karaśākhaikaviśrāntasarvahetivihaṅgamāḥ |
nakhāṃśumañjarīkīrṇā mahāmarakatadrumāḥ || 42 ||
[Analyze grammar]

ime te mṛdumandāradāmadṛbdhāṃsamaṇḍalāḥ |
mandarāghṛṣṭakeyūrāścatvāro mama bāhavaḥ || 43 ||
[Analyze grammar]

calacchaśikarāpūracārucāmaradhāriṇī |
iyaṃ me pārśvagā lakṣmīḥ kṣīrodajaṭharotthitā || 44 ||
[Analyze grammar]

helāvilabdhabhuvanā trailokyatarumañjarī |
iyaṃ me pārśvagā kīrtirdhavalāmalahāsinī || 45 ||
[Analyze grammar]

anārataṃ jagajjālanavanirmāṇakāriṇī |
iyaṃ me pārśvagā māyā svendrajālavilāsinī || 46 ||
[Analyze grammar]

iyaṃ sā helayākrāntatrailokyataruṣaṇḍikā |
jayā sphurati me pārśve latā kalpataroriva || 47 ||
[Analyze grammar]

imau me nityaśītoṣṇau devau śītāṃśubhāskarau |
prakaṭīkṛtasaṃsārau mukhamadhye vilocane || 48 ||
[Analyze grammar]

mameyamutpalaśyāmā pīnāmbhodharasundarī |
śyāmīkṛtakakupcakrā dehadīptirvisāriṇī || 49 ||
[Analyze grammar]

ayaṃ mama kare śaṅkhaḥ pāñcajanyaḥ sphuraddhvaniḥ |
mūrtaṃ khamiva śabdātma kṣīroda iva saṃsthitaḥ || 50 ||
[Analyze grammar]

ayaṃ me karṇikākośanilīnabrahmaṣaṭpadaḥ |
padmaḥ karatale śrīmān svanābhikuharodbhavaḥ || 51 ||
[Analyze grammar]

iyaṃ me ratnacitrāṅgī sumeruśikharopamā |
hemāṅgadā gadā gurvī daityadānavamardinī || 52 ||
[Analyze grammar]

ayaṃ me bhāsurākāraḥ sukhadṛśyaḥ sudarśanaḥ |
jvālājaṭilaparyantaparipāṭaladiktaṭaḥ || 53 ||
[Analyze grammar]

ayaṃ me ketumadvahnisundaro jvalito'sitaḥ |
kuṭhāro daityavṛkṣāṇāṃ nandayannandakaḥ sthitaḥ || 54 ||
[Analyze grammar]

idaṃ maccharadhārāṇāṃ puṣkarāvartako ghanaḥ |
śārṅgaṃ dhanurahīndrābhamindrakārmukasundaram || 55 ||
[Analyze grammar]

imānyahamanantāni jaganti jaṭhare ciram |
bibharmi jātanaṣṭāni vartamānānyanekaśaḥ || 56 ||
[Analyze grammar]

imau mahī me caraṇāvidaṃ me gaganaṃ śiraḥ |
idaṃ vapurme trijagadimā me kukṣayo diśaḥ || 57 ||
[Analyze grammar]

sākṣādayamahaṃ viṣṇurnīlameghodaradyutiḥ |
suparṇaparvatārūḍhaśśaṅkhacakragadādharaḥ || 58 ||
[Analyze grammar]

ete mattaḥ palāyante samagrā duṣṭacetasaḥ |
tārṇāstaralasañcārāḥ pavanādiva rāśayaḥ || 59 ||
[Analyze grammar]

ayamindīvaraśyāmaḥ pītavāsā gadādharaḥ |
lakṣmīvān garuḍārūḍhaḥ svayamevāhamacyutaḥ || 60 ||
[Analyze grammar]

ko māmeti viruddhātmā trailokyadahanakṣamam |
svanāśāya marutkṣubdhaṃ kalpāgniṃ śalabho yathā || 61 ||
[Analyze grammar]

ime te taijasīṃ dṛṣṭiṃ mamāgrasthāḥ surāsurāḥ |
na śaknuvanti saṃsodḥuṃ cakṣurmandāḥ prabhāmiva || 62 ||
[Analyze grammar]

ime māmīśvaraṃ viṣṇuṃ brahmendrāgniharādayaḥ |
stuvantyanantayā vācā bahuvaktrasamutthayā || 63 ||
[Analyze grammar]

ayaṃ vijṛmbhitaiśvaryo jāto'hamajitākṛtiḥ |
sarvadvandvapadātīto mahimnā parameṇa hi || 64 ||
[Analyze grammar]

tribhuvanabhavanodaraikamūrti prasabhavibhinnasamastaduṣṭasattvam |
ghanagiritṛṇakānanāntarasthaṃ sakalabhayāpaharaṃ vapuḥ praṇaumi || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 31

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: