Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

baḍisamādhivarṇanaṃ nāma sargaḥ |
ekonatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha varṣasahasreṇa divyenāsurasattamaḥ |
devadundubhinirghoṣairbubudhe bhagavānbaḍiḥ || 1 ||
[Analyze grammar]

baḍau prabuddhe tadbāḍhaṃ vireje nagaraṃ tadā |
vairiñca iva sūryaugha udite kamalākaraḥ || 2 ||
[Analyze grammar]

baḍiḥ prabuddha evāsau yāvannāyānti dānavāḥ |
tāvatsañcintayāmāsa samādhisadane kṣaṇam || 3 ||
[Analyze grammar]

aho nu ramyā padavī śītalā pāramārthikī |
ahamasyāṃ kṣaṇaṃ sthitvā parāṃ viśrāntimāgataḥ || 4 ||
[Analyze grammar]

tadenāmeva padavīmavalambya vasāmyaham |
bhavatīhopabhuktābhiḥ kiṃ me bāhyavibhūtibhiḥ || 5 ||
[Analyze grammar]

aindaveṣvapi bimbeṣu na tathānandavīcayaḥ |
toṣayanti yathāntarmāṃ saṃvidvibhavabhūmayaḥ || 6 ||
[Analyze grammar]

iti bhūyo'pi viśrāntyai kurvāṇaṃ galitaṃ manaḥ |
baḍimāvārayāmāsurdaityāścandramivāmbudāḥ || 7 ||
[Analyze grammar]

tānālokya punardadhyau tatpraṇāmākulekṣaṇaḥ |
taiḥ kulācalasaṅkāśaiḥ parivītavapustvidam || 8 ||
[Analyze grammar]

citaḥ kṣīṇavikalpasya kimupādeyamasti me |
mano yadabhipātitvād yātu tadrasatāmalam || 9 ||
[Analyze grammar]

mokṣamicchāmyahaṃ kasmādbaddhaḥ kenāsmi vai purā |
abaddho mokṣamicchāmi keyaṃ bālaviḍambanā || 10 ||
[Analyze grammar]

na bandho'sti na mokṣo'sti maurkhyaṃ me kṣayamāgatam |
kiṃ me dhyānavilāsena kiṃ vādhyānena me bhavet || 11 ||
[Analyze grammar]

na dhyānaṃ nāpi cādhyānaṃ na bhogānnāpyabhogitām |
abhivāñchāmi tiṣṭhāmi samameva gatajvaraḥ || 12 ||
[Analyze grammar]

na me vāñchā pare tattve na me vāñchā jagatsthitau |
na me dhyānadṛśā kāryaṃ na kāryaṃ vibhavena me || 13 ||
[Analyze grammar]

nāhaṃ mṛto na jīvāmi na sannāsannahaṃ samaḥ |
nedaṃ me naiva nānyanme namo mahyamahaṃ hyaham || 14 ||
[Analyze grammar]

idamastu jagadrājyaṃ tiṣṭhāmyatra svasaṃsthitaḥ |
naiva vāstu jagadrājyaṃ tiṣṭhāmyātmani śītalam || 15 ||
[Analyze grammar]

kiṃ me dhyānadṛśā kāryaṃ kiṃ rājyavibhavaśriyā |
yadāyāti tadāyātu nāhaṃ kiñcinna me kvacit || 16 ||
[Analyze grammar]

na kiñcidapi kartavyaṃ yadi nāma mayādhunā |
tatkasmānna karomīha kiñcitprakṛtakarma vai || 17 ||
[Analyze grammar]

iti nirṇīya pūrṇātmā baḍirbalavatāṃ varaḥ |
daityānālokayāmāsa padmānīva divākaraḥ || 18 ||
[Analyze grammar]

dṛṣṭipātavibhāgena sarveṣāṃ danujanmanām |
śiraḥpraṇāmāñjagrāha puṣpāmodānivānilaḥ || 19 ||
[Analyze grammar]

atha vairocanistatra dhyeyatyāgamayātmanā |
manasā sakalānyeva rājakāryāṇi sa vyadhāt || 20 ||
[Analyze grammar]

devāndvijān gurūṃścaiva pūjayāmāsa pūjayā |
sammānayāmāsa suhṛdbandhusāmantasajjanān || 21 ||
[Analyze grammar]

arthenāpūrayāmāsa bhṛtyānarthigaṇāṃstathā |
lalanā lālayāmāsa vicitravibhavārpaṇaiḥ || 22 ||
[Analyze grammar]

ityasāvavasattasmin rājye sakalaśāsane |
yajñaṃ prati babhūvātha matirasya kadācana || 23 ||
[Analyze grammar]

tarpitāśeṣabhuvanaṃ devarṣigaṇapūjitam |
saha śukrādibhirmukhyaiḥ sa cakāra mahāmakham || 24 ||
[Analyze grammar]

baḍirbhogabharasyārthī neti nirṇīya mādhavaḥ |
baḍerīpsitasiddhyarthaṃ siddhidastanmakhaṃ yayau || 25 ||
[Analyze grammar]

bhogaikakṛpaṇāyedaṃ jagajjaṅgalakhaṇḍakam |
dātuṃ yogyāya śakrāya vayojyeṣṭhāya kāryavit || 26 ||
[Analyze grammar]

kramamātracchalenātra vañcayitvā baḍiṃ hariḥ |
babandha pātālatale bhūgeha iva vānaram || 27 ||
[Analyze grammar]

adyāsau saṃsthito rāma punarindratvahetunā |
jīvanmuktavapuḥ svastho nityaṃ dhyānaniṣaṇṇadhīḥ || 28 ||
[Analyze grammar]

pātālakuhare tiṣṭhañjīvanmuktamatirbaḍiḥ |
āpadaṃ sampadaṃ dṛṣṭyā samayaiva sa paśyati || 29 ||
[Analyze grammar]

nāstameti na codeti tatprajñā sukhaduḥkhayoḥ |
samā sthiratarākārā citrasūryāvalī yathā || 30 ||
[Analyze grammar]

āvirbhāvatirobhāvasahasrāṇīha jīvatām |
tanmanaściramālokya bhogeṣu viratiṃ gatam || 31 ||
[Analyze grammar]

daśakoṭīśca varṣāṇāmanuśāsya jagattrayam |
ante viraktatāṃ prāptamupaśāntaṃ baḍermanaḥ || 32 ||
[Analyze grammar]

ūhāpohasahasrāṇi bhāvābhāvaśatāni ca |
baḍinā paridṛṣṭāni kva samāśvāsametvasau || 33 ||
[Analyze grammar]

bhogābhilāṣaṃ santyajya baḍiḥ sampūrṇamānasaḥ |
ātmārāmaḥ sthito nityamadya pātālakoṭare || 34 ||
[Analyze grammar]

punaretena baḍinā jagadindratayākhilam |
anuśāsyamidaṃ rāma bahūnvarṣagaṇāniha || 35 ||
[Analyze grammar]

na tasyendrapadaprāptyā tuṣṭiḥ samupajāyate |
na tasya svapadabhraṃśādudvega upajāyate || 36 ||
[Analyze grammar]

sa samaḥ sarvabhāveṣu sarvadaivoditāśayaḥ |
samprāptamāharan svastha ākāśa iva tiṣṭhati || 37 ||
[Analyze grammar]

baḍivijñānasamprāptireṣā te kathitā mayā |
etāṃ dṛṣṭimavaṣṭabhya tvamapyabhyudito bhava || 38 ||
[Analyze grammar]

baḍivatsvavivekena nityo'hamiti niścayāt |
padamāsādayādvandvaṃ pauruṣeṇaiva rāghava || 39 ||
[Analyze grammar]

dve cāṣṭau caiva varṣāṇāṃ koṭīrbhuktvā jagattrayam |
ante vairasyamāpanno baḍirapyasurottamaḥ || 40 ||
[Analyze grammar]

tasmādavaśyavairasyaṃ bhogapūgamarindama |
santyajya satatānandamavairasyapadaṃ vraja || 41 ||
[Analyze grammar]

imā dṛśyadṛśo rāma nānākāravikāradāḥ |
na kāścana tavātmīyā dūrācchailaśilā iva || 42 ||
[Analyze grammar]

dhāvamānamihāmutra luṭhitaṃ lokavṛttiṣu |
saṃsthāpaya nibadhyaitanmano hṛdayakoṭare || 43 ||
[Analyze grammar]

cidādityo bhavāneva sarvatra jagati sthitaḥ |
kaḥ paraste ka ātmīyaḥ pariskhalasi kiṃ mudhā || 44 ||
[Analyze grammar]

tvamananto mahābāhustvamādyaḥ puruṣottamaḥ |
tvaṃ padārthaśatākāraiḥ parisphūrjasi cidvapuḥ || 45 ||
[Analyze grammar]

tvayi sarvamidaṃ protaṃ jagatsthāvarajaṅgamam |
bodhe nityodite śuddhe sūtre maṇigaṇo yathā || 46 ||
[Analyze grammar]

na jāyase na mriyase tvamajaḥ puruṣo virāṭ |
cicchuddho janmamaraṇabhrāntayo mā bhavantu te || 47 ||
[Analyze grammar]

samastajanmarogāṇāṃ pravicārya balābalam |
tṛṣṇāmutsṛjya bhogānāṃ bhoktaiva bhava kevalam || 48 ||
[Analyze grammar]

tvayi sthite jagannāthe cidāditye sadodite |
idamābhāsate sarvaṃ saṃsārasvapnamaṇḍalam || 49 ||
[Analyze grammar]

mā viṣādaṃ kṛthā vyarthaṃ sukhaduḥkhaiṣaṇā na te |
śuddhaścidasi sarvātmā sarvavastvavabhāsakaḥ || 50 ||
[Analyze grammar]

pūrvamiṣṭamaniṣṭaṃ tvamaniṣṭaṃ ceṣṭamityapi |
parikalpya tadabhyāsāttato'pi dve parityaja || 51 ||
[Analyze grammar]

iṣṭāniṣṭadṛśostyāge samatodeti śāśvatī |
tayā hṛdayavartinyā punarjanturna jāyate || 52 ||
[Analyze grammar]

yeṣu yeṣu pradeśeṣu mano majjati bālavat |
tebhyastebhyaḥ samuddhṛtya taddhi tattve niveśayet || 53 ||
[Analyze grammar]

evamabhyāgatābhyāsaṃ manomattamataṅgajam |
nibadhya sarvabhāvena paraṃ śreyo'dhigamyate || 54 ||
[Analyze grammar]

mā śaṭhairayathārthajñairmithyādṛṣṭihatāśayaiḥ |
dhūrtasaṅkalpavikrītairvimūḍhaiḥ samatāṃ gamaḥ || 55 ||
[Analyze grammar]

akiñcanātsvanirṇītau lambamānātparoktiṣu |
na maurkhyādadhiko loke kaścidastīha duḥkhadaḥ || 56 ||
[Analyze grammar]

tvametadavivekābhramuditaṃ hṛdayāmbare |
vivekapavanenāśu dūraṃ naya mahāmate || 57 ||
[Analyze grammar]

ātmanaiva prayatnena yāvadātmāvalokane |
na kṛto'nugrahastāvanna vicārodayo bhavet || 58 ||
[Analyze grammar]

vedavedāntaśāstrārthatarkadṛṣṭibhirapyayam |
nātmā prakaṭatāmeti yāvanna svamavekṣaṇam || 59 ||
[Analyze grammar]

tvamātmanyātmanā rāma prasāde samavasthitaḥ |
prāpto'si vitataṃ bodhaṃ madvacāṃsyavabudhyase || 60 ||
[Analyze grammar]

vikalpāṃśavihīnasya tvayaiṣā cidvivasvataḥ |
gṛhītā vitatā vyāptirmaduktā paramātmanaḥ || 61 ||
[Analyze grammar]

vilīnasarvasaṅkalpaśśāntasandehavibhramaḥ |
kṣīṇakautukanīhāro jāto'si vigatajvaraḥ || 62 ||
[Analyze grammar]

yadupagacchasi pāsi nihaṃsi vā pibasi valgasi cinmaya vardhase |
tadasi tena tavāstu mahāmune vigatabodhakalaṅkaviśaṅkitā || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 29

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: