Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

baḍyupadeśayogo nāma sargaḥ |
saptaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
surāsurasabhāpūjye tasminbhṛgusute gate |
manasā cintayāmāsa baḍirbalavatāṃ varaḥ || 1 ||
[Analyze grammar]

yuktamuktaṃ bhagavatā cidevedaṃ jagattrayam |
cidahaṃ cidime lokāścidāśā cidiyaṃ kriyā || 2 ||
[Analyze grammar]

sabāhyābhyantaraṃ sarvaṃ cideva paramārthataḥ |
asti cidvyatirekeṇa neha kiñcana kutracit || 3 ||
[Analyze grammar]

ayamāditya ityarko na citā cetyate yadi |
tadarkatamasorbhedaḥ ka ivehopalabhyate || 4 ||
[Analyze grammar]

iyaṃ bhūriti bhūreṣā citā yadi na cetyate |
bhūmeḥ kiṃ nāma bhūmitvaṃ tadbhavedbhavyatāṃ gatam || 5 ||
[Analyze grammar]

imā diśo diśa iti cetyante na citā yadi |
tatkiṃ nāma diśāṃ diktvaṃ śailānāṃ vāpi kādritā || 6 ||
[Analyze grammar]

idaṃ jagaditi jagaccitā yadi na cetyate |
tatkiṃ jagattvaṃ jagato nabhastvaṃ nabhaso'tha kim || 7 ||
[Analyze grammar]

kāyo'yaṃ parvatākāraścitā yadi na cetyate |
tatkiṃ nāma śarīratvaṃ śarīrasya śarīriṇām || 8 ||
[Analyze grammar]

cidindriyāṇi citkāyaścinmanaścittadeṣaṇā |
cidantaścidbahiścitkhaṃ cidbhāvaścidbhavasthitiḥ || 9 ||
[Analyze grammar]

cidevaikamahaṃ sarvaṃ sparśanaiṣaṇapūrvakam |
karomi mātrāsaṃsparśaṃ śarīreṇa na kiñcana || 10 ||
[Analyze grammar]

kimanena śarīreṇa kāṣṭhaloṣṭasamena me |
aśeṣajagadekātmā cidahaṃ cetanātmakaḥ || 11 ||
[Analyze grammar]

ahaṃ cidambare bhānāvahaṃ cidbhūtapañjare |
surāsureṣu cidahaṃ sthāvareṣu careṣu ca || 12 ||
[Analyze grammar]

cidastīha dvitīyā hi kalpanaiva na vidyate |
dvitvasyāsambhavāl loke kaśśatruḥ kaśca vā suhṛt || 13 ||
[Analyze grammar]

baḍināmnaśśarīrasya cchinne śirasi bhāsure |
citastatkiṃ bhavecchinnaṃ sarvalokāvapūraṇāt || 14 ||
[Analyze grammar]

citā sañcetito dveṣo dveṣo bhavati nānyathā |
tasmāddveṣādayaḥ sarve bhāvābhāvāścidātmakāḥ || 15 ||
[Analyze grammar]

na cito vyatirekeṇa pravicāryāpi kiñcana |
anyadāsādyate sphārādasmāttribhuvanodarāt || 16 ||
[Analyze grammar]

na dveṣo'sti na rāgo'sti na mano nāsya vṛttayaḥ |
cinmātrasyātiśuddhasya vikalpakalanā kutaḥ || 17 ||
[Analyze grammar]

cidahaṃ sarvago vyāpī nityānandamayātmakaḥ |
vikalpakalanātīto vikalpāṃśavivarjitaḥ || 18 ||
[Analyze grammar]

citaściditi yannāma nirnāmāyā na nāma tat |
śabdātmikaiṣā cicchaktiḥ parisphurati sarvagā || 19 ||
[Analyze grammar]

dṛśyadarśananirmuktaḥ kevalāmalamūrtimān |
nityodito nirābhāso draṣṭāsmi parameśvaraḥ || 20 ||
[Analyze grammar]

na kartāsmi na bhoktāsmi draṣṭaivāsmi nirāmayaḥ |
kalpanāvikalākārakālakāntakalāmayaḥ || 21 ||
[Analyze grammar]

ābhāsamātramudito nitya ābhāsyavarjitaḥ |
bhārūpaikasvarūpo'smi svarūpeṇa jayāmyaham || 22 ||
[Analyze grammar]

cetyarañjanariktāya vimuktāya mahātmane |
pratyakcetanarūpāya svarūpāya namo'stu me || 23 ||
[Analyze grammar]

citaye cetyamuktāya yuktyā yuktāya yogyayā |
sarvāvabhāsarūpāya mahyameva namo namaḥ || 24 ||
[Analyze grammar]

cetyanirmuktacidrūpaṃ viṣvagviśvāvapūrakam |
saṃśāntasarvasaṃvedyaṃ saṃvinmātramahaṃ tatam || 25 ||
[Analyze grammar]

ākāśavadananto'hamapyaṇoraṇurātataḥ |
nāsādayanti māmetāḥ sukhaduḥkhadaśādṛśaḥ || 26 ||
[Analyze grammar]

saṃvedanamasaṃvedyamacetyaṃ cetanaṃ tatam |
na śaktā māṃ paricchettum bhāvābhāvā jagadgatāḥ || 27 ||
[Analyze grammar]

atha vaite jagadbhāvāḥ paricchindantu māmimam |
yathābhimatamete hi matto na vyatirekiṇaḥ || 28 ||
[Analyze grammar]

yadi svabhāvabhūtena vastunā vastu mīyate |
hriyate dīyate vāpi tatkiṃ kasya kila kṣatam || 29 ||
[Analyze grammar]

sarvadā sarvamevāhaṃ sarvakṛtsarvasaṅgataḥ |
cetyamastyahamevaitanna kiñcidapi coditam || 30 ||
[Analyze grammar]

kiṃ saṅkalpavikalpābhyāṃ cidaciccāhamekabhāḥ |
saṅkṣobhayāmyahaṃ tāvacchāmyāmyātmani pāvane || 31 ||
[Analyze grammar]

iti sañcintayanneva baḍiḥ paramakovidaḥ |
akārārdhārdhamātrārthaṃ bhāvayandhyānamāsthitaḥ || 32 ||
[Analyze grammar]

saṃśāntasarvasaṅkalpaḥ praśāntakalanāgaṇaḥ |
niśśaṅkamatidūrāstacetyacintakacintanaḥ || 33 ||
[Analyze grammar]

dhyātṛdhyeyadhyānahīno nirmanāśśāntavāsanaḥ |
babhūvāvātadīpābho baḍiḥ prāptamahāpadaḥ || 34 ||
[Analyze grammar]

upaśāntamanāstatra ratnavātāyane baḍiḥ |
avasadbahukālaṃ sa samutkīrṇa ivopalāt || 35 ||
[Analyze grammar]

praśamitaiṣaṇayā paripūrṇayā mananadoṣadaśojjhitayoccayā |
baḍirarājata nirmalasattayā vighanamacchatayeva śarannabhaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 27

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: