Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

kramasūcanaṃ nāma sargaḥ |
aṣṭamaḥ sargaḥ |
vasiṣṭhaḥ |
astyastamitasarvāpadudyatsampadudāradhīḥ |
videhānāṃ mahīpālo janako nāma vīryavān || 1 ||
[Analyze grammar]

kalpavṛkṣo'rthisārthānāṃ mitrābjānāṃ divākaraḥ |
mādhavo bandhupuṣpāṇāṃ strīṇāṃ makaraketanaḥ || 2 ||
[Analyze grammar]

dvijakairavaśītāṃśurdviṣattimirabhāskaraḥ |
saujanyaratnajaladhirbhuvaṃ viṣṇurivāsthitaḥ || 3 ||
[Analyze grammar]

praphultabālalatike mañjarīpuñjapiñjare |
sa kadācinmadhau mattakokilollāsalāsini || 4 ||
[Analyze grammar]

yayau kusumitābhogaṃ savilāsalatāṅganam |
līlayopavanaṃ kāntaṃ nandanaṃ vāsavo yathā || 5 ||
[Analyze grammar]

tasminvaravane hṛdye kesarāmodimārute |
dūrasthānucaraścārukuñjeṣu vicacāra ha || 6 ||
[Analyze grammar]

atha śuśrāva kasmiṃścittamālavanagulmake |
siddhānāmapradṛśyānāṃ svaprasaṅgādudāhṛtāḥ || 7 ||
[Analyze grammar]

viraktamanasāṃ nityaṃ śailakandaracāriṇām |
imāḥ kamalapattrākṣa gītā gītātmabhāvanāḥ || 8 ||
[Analyze grammar]

draṣṭṛdṛśyasamāyogātpratyayānandaniścayaḥ |
yastaṃ svamātmatattvotthaṃ niṣṣyandaṃ samupāsmahe || 9 ||
[Analyze grammar]

draṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha |
darśanaprathamābhāsamātmānaṃ samupāsmahe || 10 ||
[Analyze grammar]

nirbhāsanaṃ nirmananamābhāsamananopamam |
abhāvabhāvanābhogaṃ sadātmānamupāsmahe || 11 ||
[Analyze grammar]

dvayormadhyagataṃ nityamasti nāstīti pakṣayoḥ |
prakāśanaṃ prakāśānāmātmānaṃ samupāsmahe || 12 ||
[Analyze grammar]

aśiraskahakārābhamaśeṣākārasaṃsthitam |
ajasramuccarantaṃ taṃ svamātmānamupāsmahe || 13 ||
[Analyze grammar]

santyajya hṛdguheśānaṃ devamanyaṃ prayānti ye |
te ratnamabhivāñchanti tyaktahastasthakaustubhāḥ || 14 ||
[Analyze grammar]

sarvāśāḥ kila santyajya phalametadavāpyate |
yenāśāviṣavallīnāṃ mūlamālā vilūyate || 15 ||
[Analyze grammar]

buddhvāpyatyantavairasyaṃ yaḥ padārtheṣu durmatiḥ |
badhnāti bhāvanāṃ bhūyo naro nāsau sa gardabhaḥ || 16 ||
[Analyze grammar]

utthitānutthitānetānindriyāhīnpunaḥ punaḥ |
hanyādvivekavajreṇa vajreṇeva harirgirīn || 17 ||
[Analyze grammar]

upaśamasukhamāvahetpavitraṃ śamavaśataśśamameti sādhucetaḥ |
praśamitamanasaḥ svake svarūpe bhavati sukhe sthitiruttamā cirāya || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: