Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

prathamāhṇikavarṇanaṃ nāma sargaḥ |
dvitīyaḥ sargaḥ |
vālmīkiḥ |
te sametya gṛhaṃ vīrā rājaputrāśśaśitviṣaḥ |
cakruḥ sarvamaśeṣeṇa svasadmasu dinakramam || 1 ||
[Analyze grammar]

vasiṣṭho rāghavaścaiva rājāno munayo dvijāḥ |
iti cakruḥ svakāryāṇi tadā svagṛhavīthiṣu || 2 ||
[Analyze grammar]

sasnuḥ kamalakalhārakumudotpalahāriṣu |
jalāśayeṣu cakrāhvahaṃsasārasarāviṣu || 3 ||
[Analyze grammar]

gobhūtilahiraṇyāni śayanānyāsanāni ca |
dadurdānāni viprebhyo bhojanānyaṃśukāni ca || 4 ||
[Analyze grammar]

hemaratnavicitreṣu sveṣu cāmarasadmasu |
ānarcuracyuteśānahutāśārkādikān surān || 5 ||
[Analyze grammar]

putrapautrasuhṛdbhṛtyabandhumitragaṇaiḥ saha |
tata āsvādayāmāsurbhojanānyucitāni te || 6 ||
[Analyze grammar]

etasmin samaye cāsminnagare divaso'bhavat |
tanuraṣṭāṃśaśeṣatvānmṛdvātapamanoharaḥ || 7 ||
[Analyze grammar]

sāyantanavidhiṃ te te tatkālocitayecchayā |
anayanbandhubhiḥ sārdhaṃ yāvadastaṃ yayau raviḥ || 8 ||
[Analyze grammar]

sandhyāṃ vavandire suṣṭhu jepuścaivāghamarṣaṇam |
peṭhuḥ stotrāṇi puṇyāni jagurgāthā manoramāḥ || 9 ||
[Analyze grammar]

tataścābhyudite śyāmākāminīśokahāriṇi |
kṣīrodādiva māhendryāṃ candre'vaśyāyadāyini || 10 ||
[Analyze grammar]

śanairāstīrṇapuṣpeṣu kīrṇakarpūramuṣṭiṣu |
dīrghendubimbaramyeṣu tasthustalpeṣu rāghavāḥ || 11 ||
[Analyze grammar]

atha rāmādṛte'nyeṣāṃ tatra tadvyavahāriṇī |
vyatīyāya śanaiśśyāmā muhūrta iva sundarī || 12 ||
[Analyze grammar]

tasthau rāmastu tāmeva vāsiṣṭhīṃ vacanāvalīm |
cintayanmadhurodārāṃ prākpītāṃ karabho yathā || 13 ||
[Analyze grammar]

kimidaṃ nāma saṃsārabhramaṇaṃ kimime janāḥ |
bhūtānīha vicitrāṇi kimāyānti prayānti kim || 14 ||
[Analyze grammar]

manasaḥ kīdṛśaṃ rūpaṃ kathaṃ caitatprasṛjyate |
māyeyaṃ sā kimutthā syātkathaṃ ceyaṃ nivartate || 15 ||
[Analyze grammar]

nivṛttayā ca vā kaḥ syādguṇo doṣo'tha vā bhavet |
kathamātmani caivāyaṃ tate saṅkoca āgataḥ || 16 ||
[Analyze grammar]

kimuktaṃ syādbhagavatā muninā manasaḥ kṣaye |
kimindriyajaye proktaṃ kimuktamatha cātmani || 17 ||
[Analyze grammar]

jīvaścittaṃ mano māyetyevamādibhirātataiḥ |
rūpairātmaiva saṃsāraṃ tanotīmamasanmayaiḥ || 18 ||
[Analyze grammar]

ebhireva manomātratantubaddhaiḥ kṣayaṃ gataiḥ |
duḥkhopaśāntiretāni sucikitsyāni naḥ katham || 19 ||
[Analyze grammar]

bhogābhramālāvalanāddhībalākāmimāṃ katham |
pṛthakkaromi payaso dhārāṃ haṃsa ivāmbhasaḥ || 20 ||
[Analyze grammar]

bhogāstyaktuṃ na śakyante tattyāgena vinā dhiyaḥ |
prabhavāmo na vipadāmaho saṅkaṭamāgatam || 21 ||
[Analyze grammar]

manomātrajayaprāpyaṃ tanvevedaṃ prayojanam |
sampannaṃ me giriguru maurkhyād yakṣaśśiśoriva || 22 ||
[Analyze grammar]

kadā svaśāntimāgatya gatasaṃsārasambhramā |
bāleva labdhadayitā sukhamāpsyati no matiḥ || 23 ||
[Analyze grammar]

kadopaśāntasaṃrambhaṃ vigatāśeṣakautukam |
apārapadaviśrāntaṃ mama syātpāvanaṃ manaḥ || 24 ||
[Analyze grammar]

kalākalāpasampūrṇācchaśāṅkādapi śītale |
pade surūdḥaṃ viśramya hasiṣyāmi kadā jagat || 25 ||
[Analyze grammar]

kalanāpelavaṃ rūpamutsṛjyālīnamātmani |
kadaiṣyati manaśśāntiṃ payasīva taraṅgakaḥ || 26 ||
[Analyze grammar]

tṛṣṇātaraṅgākulitaṃ māyāmakaramālitam |
kadā saṃsārajaladhiṃ tīrtvā syāmahamajvaraḥ || 27 ||
[Analyze grammar]

kadopaśāntaśuddhāsu padavīṣu vicakṣaṇāḥ |
mumukṣūṇāṃ nivatsyāmo niśśokaṃ samadarśanāḥ || 28 ||
[Analyze grammar]

santāpitasamastāṅgaḥ sarvadhātubhayaṅkaraḥ |
saṃsṛtijvara ādīrghaḥ kadā naścitta śāmyati || 29 ||
[Analyze grammar]

nivātadīpalekheva kadoṣitvā gatabhramam |
śamameṣyasi he buddhe svaprakāśādanantaram || 30 ||
[Analyze grammar]

kadendriyāṇi duḥkhebhyaḥ santariṣyatha helayā |
durīhādagdhadehāni garutmanta ivābdhitaḥ || 31 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme iti vyaktotthito bhramaḥ |
śaradīvāsito meghaḥ kadā na upaśāmyati || 32 ||
[Analyze grammar]

mandāravanalekhāsu yā ratiḥ sā tṛṇāyate |
yatra tatpadamātmīyaṃ samprāpsyāmaḥ kadā vayam || 33 ||
[Analyze grammar]

vītarāgajanaproktā nirmalā jñānadṛṣṭayaḥ |
kaccitpadaṃ tvayi manaḥ kariṣyantīti me vada || 34 ||
[Analyze grammar]

hā tāta mātaḥ putreti girāṃ mā syāmahaṃ punaḥ |
bhājanaṃ citta madbandho bhojanaṃ duḥkhabhoginām || 35 ||
[Analyze grammar]

he buddhe bhagini bhrāturarthitāṃ pūrayāśu me |
āvayorduḥkhamokṣāya vicāraya munergiraḥ || 36 ||
[Analyze grammar]

āpadāpatati prītyā bhave sati suteva te |
tena bhavye bhavacchedabhūtaye susthirā bhava || 37 ||
[Analyze grammar]

vasiṣṭhamuninā proktā viraktāḥ prathamaṃ giraḥ |
tato mumukṣorācāra utpattīnāṃ kramastataḥ || 38 ||
[Analyze grammar]

tataḥ sthitiprakaraṇaṃ nānādṛṣṭāntasundaram |
vijñānagarbhaṃ sakalaṃ yathāvatsmara he mate || 39 ||
[Analyze grammar]

kṛtamapi śataśo vicāritaṃ yad yadi tadupaiti na mānavasya buddhiḥ |
bhavati tadaphalaṃ śaradghanābhaṃ satatamato matireva kāryasāraḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 2

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: