Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vicāryapuruṣanirṇayaprasaṅgopadiṣṭajīvāvatāro nāma sargaḥ |
trayaścatvāriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
ye hi rājasasattvasthā etā bhuvi mahāguṇāḥ |
te nityameva muditā uditāḥ kha ivendavaḥ || 1 ||
[Analyze grammar]

na khedamadhigacchanti vyomabhāgā malaṃ yathā |
nāpadi mlānimāyānti niśi hemāmbujā yathā || 2 ||
[Analyze grammar]

nehante prākṛtādanyaddinānyadbhāskaro yathā |
ramante sve sadācāre svārtave pādapā yathā || 3 ||
[Analyze grammar]

nityamāpūrṇatāmantarakṣubdhāmindusundarīm |
āpadyapi na muñcanti śaśinaśśītatāmiva || 4 ||
[Analyze grammar]

ākṛtyaiva virājante maitryādiguṇakāntayā |
navastabakahāsinyā latayeva mahādrumāḥ || 5 ||
[Analyze grammar]

samāḥ samarasāḥ somyāḥ satataṃ sādhusādhavaḥ |
abdhivaddhṛtamaryādā bhavanti vitatāśayāḥ || 6 ||
[Analyze grammar]

atasteṣāṃ mahābāho padamāpadapāsanam |
sarvadaivānugantavyaṃ maṅktavyaṃ nāpadarṇave || 7 ||
[Analyze grammar]

tathā tatheha jagati vihartavyamakhedinā |
ātmodayāya vartante yathā rājasasāttvikāḥ || 8 ||
[Analyze grammar]

adhigamyārya sacchāstraṃ vicārya ca punaḥ punaḥ |
anityatāṃ svamanasā viviktenāśu bhāvayet || 9 ||
[Analyze grammar]

ādāvante ca yannityaṃ rūpaṃ trailokyavartinām |
padārthānāṃ tadevāśu bhāvayennetaranmudhā || 10 ||
[Analyze grammar]

asamyagdarśanaṃ tyaktvā vyarthasantānamantavat |
smartavyaṃ samyagevedaṃ jñānasārthamanantakam || 11 ||
[Analyze grammar]

ko'haṃ kathamidaṃ veti saṃsāramidamātatam |
pravicāryaṃ prayatnena prājñena saha sādhunā || 12 ||
[Analyze grammar]

nākarmasu nimaṅktavyaṃ nānāryeṇa sahāvaset |
draṣṭavyaḥ sarvavicchettā na mṛtyuravahelayā || 13 ||
[Analyze grammar]

uccaiḥpadasthastajjñena sumahāñchītalāśayaḥ |
sādhurevānugantavyo mayūreṇāmbudo yathā || 14 ||
[Analyze grammar]

ahaṅkārasya dehasya saṃsārasyodbhavasya ca |
vicāramamalaṃ kṛtvā satyamevāśrayennaraḥ || 15 ||
[Analyze grammar]

śarīramasthimāṃsaṃ ca tyaktvā raktādyaśobhanam |
bhūtamuktāvalītantuṃ cinmātramavalokayet || 16 ||
[Analyze grammar]

satye nitye tate śuddhe sarvage sarvabhāvane |
śive sarvamidaṃ protaṃ sūtre maṇigaṇo yathā || 17 ||
[Analyze grammar]

yaiva cidbhuvanābhogabhūṣaṇe vyomni bhāskare |
dharāvivarakośasthe saiva citkīṭakodare || 18 ||
[Analyze grammar]

kumbhavyomnāṃ na bhedo'sti yatheha paramārthataḥ |
citāṃ śarīrasaṃsthānāṃ na bhedo'sti tathānagha || 19 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ tiktaṃ kaṭu ca nānyathā |
ekatvādanubhūterhi kutaścinmātrabhinnatā || 20 ||
[Analyze grammar]

ekasminneva satataṃ sthite cinmātravastuni |
jāto'yamayamunnaṣṭa iti kaiṣājñateha vaḥ || 21 ||
[Analyze grammar]

neha tannāma vastvasti yadabhūtvā prajāyate |
na ca tannāma vastvasti yadbhūtvā pravilīyate || 22 ||
[Analyze grammar]

ābhāsamātramevedaṃ na sannāsacca rāghava |
utplutenāpraśāntena cetasā sadiva sthitam || 23 ||
[Analyze grammar]

meha moho'stu vo maurkhyānnedaṃ sad yatpraṇaśyati |
na cāsadityeva dṛḍhaṃ nirṇīyāśokitāstu vaḥ || 24 ||
[Analyze grammar]

asati jagati kiṃ kileha mohaḥ sati ca kimaṅga vimohakāraṇaṃ tat |
jananamaraṇasaṃsthitiṣvatastvaṃ bhava khamivātisamaḥ sadopaśāntaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 43

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: