Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

vasiṣṭhadāśūrasamāgamo nāma sargaḥ |
aṣṭātriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
nāstīdamiti nirṇīya sarvatastyaja rañjanām |
yannāsti tatprati kila kaivāstheha vicāriṇām || 1 ||
[Analyze grammar]

dṛśyamānamathedaṃ cedasti tattava kiṃ gatam |
tiṣṭhatvātmani badhnāsi tvaṃ kilātra kimātmatām || 2 ||
[Analyze grammar]

atha cedasti nāstīdamiti niścayavānasi |
tathāpi bhāvanāsaṅgaḥ kathaṃ yuktaścalācale || 3 ||
[Analyze grammar]

nedamasti jagad rāma na ca nāsti mahāmate |
kevalaṃ svotthamevetthamābhānamidamīdṛśam || 4 ||
[Analyze grammar]

nedaṃ kartṛkṛtaṃ kiñcinna cākartṛkṛtakramam |
svayamābhāsate cedaṃ kartrakartṛpadaṃ gatam || 5 ||
[Analyze grammar]

akartṛkaṃ jagajjālaṃ bhavatvatha sakartṛkam |
mā tvametena sambandhaṃ bhāvayānagha cetasi || 6 ||
[Analyze grammar]

sarvendriyavihīnātmā karteha sa jaḍopamaḥ |
akartreva tadā manye kākatālīyavajjagat || 7 ||
[Analyze grammar]

kākatālīyayogena jātaṃ yatkiñcideva yat |
tasminbhāvānusandhānaṃ bālo badhnāti netaraḥ || 8 ||
[Analyze grammar]

na kadācididaṃ śāntaṃ jagad rāma na ca kṣayi |
ajasraṃ dṛśyamānatvādbhāvitvācca punaḥ punaḥ || 9 ||
[Analyze grammar]

na kadācididaṃ cāsti jagad rāma na cākṣayi |
ajasraṃ kṣīyamāṇatvānnāśitvāccānumānataḥ || 10 ||
[Analyze grammar]

sarvendriyapadātīto yadā karteha vijvaraḥ |
kurvāṇaḥ sa tadā khedaṃ na kadācana gacchati || 11 ||
[Analyze grammar]

teneyaṃ niyatiḥ prauḍhā bhāvābhāvadaśāmayī |
īdṛśyeva sthirā dīrghā cittotthāpi na naśyati || 12 ||
[Analyze grammar]

aparyantasya kālasya kaścidaṃśaśśaracchatam |
tāvanmātramahāyuryaḥ kimāsthāṃ so'nudhāvati || 13 ||
[Analyze grammar]

sthirāścejjāgatā bhāvāstattadāsthā na śobhate |
kathamanyo'nyasaṃśleṣo jaḍacetanayoḥ kila || 14 ||
[Analyze grammar]

asthirāścejjagadbhāvāstadapyāsthā na śobhate |
payaḥphenāsthirāsyānte duḥkhameṣā dadāti te || 15 ||
[Analyze grammar]

āsthābandho mahābāho jagadbhāvatvadātmanoḥ |
na sthirāsthirayoḥ phenaśailayoriva rājate || 16 ||
[Analyze grammar]

sarvakartāpyakarteva karotyātmā na kiñcana |
tiṣṭhatyalamudāsīna ālokaṃ prati dīpavat || 17 ||
[Analyze grammar]

kurvanna kiñcitkurute dinakāryamivāṃśumān |
gacchanna gacchati svasthaḥ svāspadastho raviryathā || 18 ||
[Analyze grammar]

yataḥ kutaścidevedaṃ sampannamiva lakṣyate |
arjunānilavadvāripūrāvartavadātatam || 19 ||
[Analyze grammar]

iti cedbhavatā rāma naipuṇyenāvadhāritam |
pramāṇapariśuddhena cetasā ca vicāritam || 20 ||
[Analyze grammar]

tadāti bhāvanā sādho padārthaṃ prati nārhati |
alātacakre svapne ca bhrame vā keva bhāvanā || 21 ||
[Analyze grammar]

akasmādāgato jantuḥ sauhārdasya na bhājanam |
bhramabhūtaṃ jagajjālamāsthāyāśca na bhājanam || 22 ||
[Analyze grammar]

uṣṇendau śītale bhānau mṛgatṛṣṇājale tathā |
yathā na bhāvayasyāsthāmevaṃ mā bhāvaya sthitau || 23 ||
[Analyze grammar]

saṅkalpapuruṣaṃ svapnajanaṃ dvīndutvavibhramam |
yathā paśyasi paśya tvaṃ bhāvajātamidaṃ tathā || 24 ||
[Analyze grammar]

antarāsthāṃ parityajya bhāvaśrībhāvanāmayīm |
yo'si so'si jagatyasmiṃl līlayā viharānagha || 25 ||
[Analyze grammar]

akartṛtvapadasthasya kartṛtvamapi kurvataḥ |
sarvabhāvāntarasthasya sarvātītasya cātmanaḥ || 26 ||
[Analyze grammar]

iyaṃ sannidhimātreṇa niyatiḥ pravijṛmbhate |
dīpasannidhimātreṇa niriccheva prakāśatā || 27 ||
[Analyze grammar]

abhrasannidhimātreṇa kuṭajāni yathā svayam |
ātmasannidhimātreṇa trijaganti tathā svayam || 28 ||
[Analyze grammar]

sarvecchārahite bhānau yathā vyomani tiṣṭhati |
jāyate vyavahāraśrīḥ sati deve tathā kriyā || 29 ||
[Analyze grammar]

niricche saṃsthite ratne yathālokaḥ pravartate |
sattāmātreṇa devena tathaivāyaṃ jagadgaṇaḥ || 30 ||
[Analyze grammar]

ata ātmani kartṛtvamakartṛtvaṃ ca saṃsthitam |
niricchatvādakartāsau kartā sannidhimātrataḥ || 31 ||
[Analyze grammar]

sarvendriyābhyatītatvātkartā bhoktā na bhūtapaḥ |
indriyāntargatatvāttu kartā bhoktā sa eva hi || 32 ||
[Analyze grammar]

dve evātmani vidyete kartṛtākartṛte'nagha |
yayaiva paśyasi śreyastāmāśritya sthiro bhava || 33 ||
[Analyze grammar]

sarvatrāhamakarteti dṛḍhabhāvanayānayā |
pravāhāpatitaṃ kāryaṃ kurvannapi na lipyase || 34 ||
[Analyze grammar]

sarvatrāhamakarteti saṃvidā bhogakāmanā |
yāti nīrasatāṃ jantorapravṛtteḥ svacetasaḥ || 35 ||
[Analyze grammar]

yatrāhaṃ kiñcideveha na karomīti niścayaḥ |
bhogaughakāmanāṃ tatra kaḥ karotu jahātu vā || 36 ||
[Analyze grammar]

tasmānnityamakartāhamiti bhāvanayeddhayā |
paramāmṛtanāmnī sā samataivāvaśiṣyate || 37 ||
[Analyze grammar]

atha sarvaṃ karomīti mahākartṛtayānayā |
yadīcchasi sthitiṃ rāma tattāmapyuttamāṃ viduḥ || 38 ||
[Analyze grammar]

ahaṃ yatra karomīmaṃ samagraṃ jāgataṃ bhramam |
rāgadveṣakramastatra kuto'nyasyātyasambhavāt || 39 ||
[Analyze grammar]

yadanyena śarīraṃ me dagdhamanyena lālitam |
sa madārambha evātaḥ kaḥ khedollāsayoḥ kramaḥ || 40 ||
[Analyze grammar]

matsukhāsukhavistāre jagajjālakṣayodaye |
ahaṃ karteti matvāntaḥ kaḥ khedollāsayoḥ kramaḥ || 41 ||
[Analyze grammar]

khedollāsavilāse tu svātmakartṛtayaikayā |
svayameva layaṃ yāte samataivāvaśiṣyate || 42 ||
[Analyze grammar]

samatā sarvabhāveṣu yāsau satyā parā sthitiḥ |
tasyāmavasthitaṃ cittaṃ na bhūyo duḥkhamāpnuyāt || 43 ||
[Analyze grammar]

atha vā sarvakartṛtvamakartṛtvaṃ ca rāghava |
sarvaṃ tyaktvā manaḥ pītvā yo'si so'si sthiro bhava || 44 ||
[Analyze grammar]

ayaṃ so'hamayaṃ nāhaṃ karomīdamidaṃ na tu |
iti bhāvānusandhānamayī dṛṣṭirna tuṣṭaye || 45 ||
[Analyze grammar]

sā kālasūtrapadavī sā mahāvīcivāgurā |
sāsipattravanaśreṇī yā deho'hamiti sthitiḥ || 46 ||
[Analyze grammar]

sā tyājyā sarvayatnena sarvanāśe'pyupasthite |
spraṣṭavyā sā na bhavyena saśvamāṃseva pukkasī || 47 ||
[Analyze grammar]

tayā sudūrojjhitayā dṛṣṭau pāṭalalekhayā |
udeti paramā dṛṣṭirjyotsneva vigatāmbudā || 48 ||
[Analyze grammar]

kartā nāsmi na cāyamasmi sa iti jñātvaivamantaḥ sphuṭaṃ kartaivāsmi samagramasmi taditi jñātvātha vā niścayam |
ko'pyevāsmi na kaścidevamiti vā nirṇīya sarvottamaṃ tiṣṭha tvaṃ svapade sthitāḥ padavido yatrottamāḥ sādhavaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 38

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: