Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

yathābhūtārthayogopadeśo nāma sargaḥ |
aṣṭaviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
naṣṭe dhane'tha dārādau śokasyāvasaro'tra kaḥ |
indrajāle kṣaṇāddṛṣṭe naṣṭe kā paridevanā || 1 ||
[Analyze grammar]

gandharvanagarasyārdhe bhūṣite dūṣite'tha vā |
avidyāṃśe sutādau vā kaḥ kramaḥ sukhaduḥkhayoḥ || 2 ||
[Analyze grammar]

prāpte dhane'tha dārādau harṣasyāvasaro hi kaḥ |
vṛddhāyāṃ mṛgatṛṣṇāyāṃ kimānando jalārthinaḥ || 3 ||
[Analyze grammar]

dhanadāreṣu vṛddheṣu duḥkhaṃ yuktaṃ na tuṣṭatā |
vṛddhāyāṃ mohamāyāyāṃ kaḥ samāśvāsavāniha || 4 ||
[Analyze grammar]

yaireva jāyate rāgo mūrkhasyādhikatāṃ gataiḥ |
taireva bhogaiḥ prājñasya virāga upajāyate || 5 ||
[Analyze grammar]

apāradarśino mūḍhā bhogairāyānti tuṣṭatām |
pārāvalokinastvetairvirāgaṃ yānti sādhavaḥ || 6 ||
[Analyze grammar]

ato rāghava tattvajño vyavahāreṣu saṃsṛteḥ |
naṣṭaṃ naṣṭamupekṣasva prāptaṃ prāptamupāhara || 7 ||
[Analyze grammar]

anāgatānāṃ bhogānāmavāñchanamakṛtrimam |
āgatānāṃ ca sambhoga iti paṇḍitalakṣaṇam || 8 ||
[Analyze grammar]

saṃsārasambhrame hyasmiṃśchannātmanyātatāyini |
tathā vihara sambuddho yathā nāyāsi mūḍhatām || 9 ||
[Analyze grammar]

saṃsārāḍambarasyāsya prapañcaracite krame |
samyaksamaṃ na paśyanti ye hatāste kubuddhayaḥ || 10 ||
[Analyze grammar]

yayā kayācid yuktyeha yasya dṛśyagatāratiḥ |
parimajjati tasyācchā na kvacinnirmalā matiḥ || 11 ||
[Analyze grammar]

yasyāsadidamityāsthā nivṛttā sarvavastuṣu |
kroḍīkaroti sarvajñaṃ nāvidyā tamavāstavī || 12 ||
[Analyze grammar]

ahaṃ jagaccaikamidaṃ sarvameveti yasya dhīḥ |
āsthānāsthe parityajya saṃsthitā sa na majjati || 13 ||
[Analyze grammar]

śuddhaṃ sadasatormadhyaṃ padaṃ buddhyāvalambya ca |
sabāhyābhyantaraṃ viśvaṃ mā gṛhāṇa vimuñca mā || 14 ||
[Analyze grammar]

atyantavitataḥ svacchaḥ sarvavān sarvavarjitaḥ |
vyomavattiṣṭha nīrāgaṃ rāma kāryakaro'pi san || 15 ||
[Analyze grammar]

yasya necchā na cānicchā jñasya karmaṇi tiṣṭhataḥ |
na tasya lipyate prajñā padmapattramivāmbubhiḥ || 16 ||
[Analyze grammar]

darśanasparśanādīni mā karotu karotu vā |
tavendriyagaṇo gauṇastvamaniccho bhavātmavān || 17 ||
[Analyze grammar]

mamedamityasadbhūte indriyārthe bhavanmanaḥ |
mā nimajjatvamagnaṃ sanmā karotu karotu vā || 18 ||
[Analyze grammar]

yadi te nendriyārthaśrīḥ svadate hṛdi rāghava |
tadasi jñātavijñānaḥ samuttīrṇo bhavārṇavāt || 19 ||
[Analyze grammar]

asvāditendriyārthasya satanoratanorapi |
anicchato'pi sampannā muktirarthavaśāttava || 20 ||
[Analyze grammar]

uccaiḥpadāya parayā prajñayā vāsanāgaṇāt |
puṣpādgandhamivodāraṃ ceto rāma pṛthakkuru || 21 ||
[Analyze grammar]

saṃsārāmbunidhāvasminvāsanāmbupariplute |
ye prajñānāvamārūḍhāste tīrṇā bruḍitāḥ pare || 22 ||
[Analyze grammar]

kṣuradhārāgraśitayā dhiyā paramadhīrayā |
pravicāryātmanastattvaṃ tattvaṃ svaṃ padamāviśa || 23 ||
[Analyze grammar]

yathā tattvavidaḥ prājñā jñānabṛṃhitacetasaḥ |
viharanti tathā rāma vihartavyaṃ na mūḍhavat || 24 ||
[Analyze grammar]

jīvanmuktā mahātmāno nityatṛptā mahāśayāḥ |
ācārairanugantavyā na bhogakṛpaṇāśśaṭhāḥ || 25 ||
[Analyze grammar]

na tyajanti na vāñchanti vyavahāraṃ jagadgatam |
sarvamevānuvartante parāvaravido janāḥ || 26 ||
[Analyze grammar]

prabhāvasyābhimānasya guṇānāṃ yaśasaśśriyaḥ |
na kvacitkṛpaṇā loke mahāntastattvadarśinaḥ || 27 ||
[Analyze grammar]

suśūnye'pi na khidyante devodyāne nasaṅginaḥ |
niyatiṃ ca na muñcanti mahānto bhāskarā iva || 28 ||
[Analyze grammar]

vigatecchā yathāprāptavyavahārānuvartinaḥ |
vicarantyasamunnaddhāḥ svasthā deharathasthitāḥ || 29 ||
[Analyze grammar]

tvamapi prāptavān rāma vivekamimamāgatam |
prajñābalena cānena jāne svastho'si sundara || 30 ||
[Analyze grammar]

spaṣṭāṃ dṛṣṭimavaṣṭabhya nirmāno gatamatsaraḥ |
viharāsminbhuvaḥ pīṭhe parāṃ siddhimavāpsyasi || 31 ||
[Analyze grammar]

svasthaḥ sarvehitatyāgī dūrālokitavāñchanaḥ |
parāṃ śītalatāmantarādāya viharānagha || 32 ||
[Analyze grammar]

vālmīkiḥ |
itthaṃ girā vimalayā vimalāśayasya rāmo muneḥ sa parimṛṣṭa ivābabhāse |
jñānāmṛtena madhureṇa virājatāntaḥ pūrṇaśśaśāṅka iva śītalatāṃ jagāma || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 28

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: