Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

nirvāṇaprakaraṇaṃ nāma sargaḥ |
caturdaśaḥ sargaḥ |
rāmaḥ |
satāmapyasatāmeva bālayakṣapiśācavat |
dāmavyālakaṭādīnāṃ duḥkhasyāntaḥ kathaṃ bhavet || 1 || vasiṣṭhaḥ |
dāmavyālakaṭārthaṃ taistadaiva yamakiṅkaraiḥ |
prārthitena yamenoktamidaṃ śṛṇu raghūdvaha || 2 ||
[Analyze grammar]

yadā viyogameṣyanti śroṣyanti ca nijāṃ kathām |
dāmādayastadā muktā bhaviṣyantītyasaṃśayam || 3 ||
[Analyze grammar]

rāmaḥ |
svavṛttāntamimaṃ kutra kadā kathaya te katham |
śroṣyanti bhagavan kena varṇyamānaṃ kathākramam || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
kaśmīreṣu mahāpadmasarasītīrapalvale |
bhūyo bhūyo'nubhūyaite matsyayoniparamparām || 5 ||
[Analyze grammar]

ālānitāśayā lolāḥ kālena layamāgatāḥ |
tatraiva padmasarasi te bhaviṣyanti sārasāḥ || 6 ||
[Analyze grammar]

tatra kalhāramālāsu sarojapaṭalīṣu ca |
śevālavaravallīṣu taraṅgavalanāsu ca || 7 ||
[Analyze grammar]

lalatkumudadolāsu nīlotpalalatāsu ca |
śīkaraughābhralekhāsu śītalāvartavṛttiṣu || 8 ||
[Analyze grammar]

sarassārasasambhogānbhuktvā bhuvanabhūṣaṇāḥ |
vihṛtya suciraṃ kālamalamāgataśuddhayaḥ || 9 ||
[Analyze grammar]

te viyuktā bhaviṣyanti muktaye labdhayuktayaḥ |
rajassattvatamāṃsīva bhedaprāptyā yadṛcchayā || 10 ||
[Analyze grammar]

kaśmīramaṇḍalasyāntarnagaraṃ nagaśobhitam |
nāmnādhiṣṭhānamityetacchrīmattatra bhaviṣyati || 11 ||
[Analyze grammar]

pradyumnaśikharaṃ nāma tasya madhye bhaviṣyati |
śṛṅgaṃ laghu sarojasya kośacakramivodare || 12 ||
[Analyze grammar]

tasminmūrdhni girergehaṃ ko'pi rājā kariṣyati |
abhraṅkaṣamahāsālaṃ śṛṅge śṛṅgamivāparam || 13 ||
[Analyze grammar]

gṛhasyeśānakoṇādriśirobhittivraṇodare |
tasyāniśamaviśrāntavātoddhūtatṛṇāṅkite || 14 ||
[Analyze grammar]

ālaye dānavo vyālaḥ kalaviṅko bhaviṣyati |
prathamālpaśrutacchāttra ivārtharahitāraṭiḥ || 15 ||
[Analyze grammar]

tasminneva tadā kāle tatra rājā bhaviṣyati |
śrīyaśaskaradevākhyaś svarge śakra ivāparaḥ || 16 ||
[Analyze grammar]

dānavo dāmanāmāntarmaṣakastasya sadmani |
bhaviṣyati bṛhatstambhapṛṣṭhacchidre mṛdudhvaniḥ || 17 ||
[Analyze grammar]

adhiṣṭhānābhidhe tasminnevogranagare tadā |
ratnāvalīvihārākhyo vihāro'pi bhaviṣyati || 18 ||
[Analyze grammar]

tasmiṃstadbhūmipāmātyo narasiṃha iti śrutaḥ |
karāmalakavaddṛṣṭabandhamokṣo bhaviṣyati || 19 ||
[Analyze grammar]

bhaviṣyati gṛhe tasya krīḍanakrakaraḥ khagaḥ |
kaṭo māyāsuro nāma kṛtahiñjīrapañjaraḥ || 20 ||
[Analyze grammar]

sa nṛsiṃho nṛpāmātyaśślokairviracitāmimām |
dāmavyālakaṭādīnāṃ kathayiṣyati saṅkathām || 21 ||
[Analyze grammar]

sa kaṭaḥ krakaraśśrutvā tāṃ kathāṃ saṃsmṛtātmabhūḥ |
śāntamithyāhamaṃśo'ntaḥ paraṃ nirvāṇameṣyati || 22 ||
[Analyze grammar]

pradyumnaśikharaprāntavāstavyaḥ kalaviṅkakaḥ |
tathaitya svakathāṃ śrutvā paraṃ nirvāṇameṣyati || 23 ||
[Analyze grammar]

rājamandiradārvantarvraṇavāstavyatāṃ gataḥ |
maṣako'pi prasaṅgena śrutvā śāntimupaiṣyati || 24 ||
[Analyze grammar]

pradyumnaśṛṅgāccaṭako maṣako rājamandirāt |
vihārātkrakaraśceti mokṣameṣyanti rāghava || 25 ||
[Analyze grammar]

eṣa te kathitaḥ sarvo dāmavyālakaṭakramaḥ |
māyeyameva saṃsārī śūnyaivātyantabhāsurā || 26 ||
[Analyze grammar]

bhramayatyaparijñātā mṛgatṛṣṇāmbudhīriva |
saṃśāmyati parijñātā mṛgatṛṣṇāmbudhīriva || 27 ||
[Analyze grammar]

mahato'pi padādevaṃ rāmājñānavaśādadhaḥ |
patanti mohitā mūḍhā dāmavyālakaṭā iva || 28 ||
[Analyze grammar]

kva bhrūkṣepaviniṣpiṣṭamerumandarasahyatā |
kva rājagṛhadārvantarvraṇe maṣakarūpatā || 29 ||
[Analyze grammar]

kva capeṭacchaṭāmātrapātitārkendubimbatā |
kva pradyumnagirau gehabhittivraṇavihaṅgatā || 30 ||
[Analyze grammar]

kva puṣpalīlayālolakaratolitamerutā |
kvārṣyaśṛṅge nṛsiṃhasya gṛhe krakarapotatā || 31 ||
[Analyze grammar]

cidākāśo hi mithyaiva rajasā rañjitaprabhaḥ |
svarūpamatyajanneva virūpamiva budhyate || 32 ||
[Analyze grammar]

svayaiva vāsanābhrāntyā satyayevāpyasatyayā |
mṛgatṛṣṇāmbubuddhyeva yāti janturavāntaram || 33 ||
[Analyze grammar]

taranti te bhavāmbhodhiṃ svapravāhadhiyaiva ye |
śāstreṇāsadidaṃ dṛśyamiti nirvāsanaṃ sthitāḥ || 34 ||
[Analyze grammar]

tārāravavikārīṇi śuṣkatarkamatāni ye |
yānti śvabhrajalānyāśu nāśubhaṃ nāśayanti te || 35 ||
[Analyze grammar]

svānubhūtiprasiddhena mārgeṇāgamagāminā |
na vināśo bhavatyaṅga gacchatāṃ patatāmiva || 36 ||
[Analyze grammar]

idaṃ me syādidaṃ me syāditi buddhimatāṃ matiḥ |
svena daurbhāgyadainyena na bhasmāpyupatiṣṭhate || 37 ||
[Analyze grammar]

vetti nityamudārātmā trailokyamapi yastṛṇam |
taṃ tyajantyāpadaḥ sarvā rasateva jarattṛṇam || 38 ||
[Analyze grammar]

parisphurati yasyāntarnityaṃ sattvacamatkṛtiḥ |
brāhmamaṇḍamivākhaṇḍaṃ lokeśāḥ pālayanti tam || 39 ||
[Analyze grammar]

apyāpadi durantāyāṃ naiva rantavyamakrame |
rāhurapyakrameṇaiva pibannapyamṛtaṃ mṛtaḥ || 40 ||
[Analyze grammar]

sacchāstrasādhusamparkamarkamugraprakāśadam |
ye śrayanti na te yānti mohāndhyasya punarvaśam || 41 ||
[Analyze grammar]

avaśyā vaśyamāyānti yānti sarvāpadaḥ kṣayam |
avaśyaṃ bhavati śreyaḥ kreyaṃ yasya guṇairyaśaḥ || 42 ||
[Analyze grammar]

yeṣāṃ guṇeṣvasantoṣo'rāgo yeṣāṃ śrutaṃ prati |
satyavyasanino ye ca te narāḥ paśavo'pare || 43 ||
[Analyze grammar]

yaśaścandrikayā yeṣāṃ bhāsitaṃ janahṛnnabhaḥ |
teṣāṃ kṣīrasamudrāṇāṃ nūnaṃ mūrtau sthito hariḥ || 44 ||
[Analyze grammar]

bhuktaṃ bhoktavyamakhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ |
kimanyadbhavabhaṅgāya bhūyobhogeṣvalubdhatā || 45 ||
[Analyze grammar]

yathākramaṃ yathāśāstraṃ yathācāraṃ yathāsthiti |
sthīyatāṃ mucyatāmantarbhogagārdhyamavāstavam || 46 ||
[Analyze grammar]

saṃstavaḥ kriyatāṃ kīrtyā guṇairgaganagāmibhiḥ |
trāyante mṛtyunopetaṃ na kadācana bhogakāḥ || 47 ||
[Analyze grammar]

gāyanti siddhasundaryo yeṣāmindusitaṃ yaśaḥ |
gītibhirgaganābhoge te jīvanti mṛtāḥ pare || 48 ||
[Analyze grammar]

paramaṃ pauruṣaṃ yatnamāsthāyādāya sūdyamam |
yathāśāstramanudvegamācārātko na siddhibhāk || 49 ||
[Analyze grammar]

yathāśāstraṃ viharatā tvarā kāryā na siddhiṣu |
cirakālaparā pakvā siddhiḥ puṣṭatarā bhavet || 50 ||
[Analyze grammar]

vītaśokabhayāyāsamagardhamapayantraṇam |
vyavahāro yathāśāstraṃ kriyatāṃ mā vinaśyatām || 51 ||
[Analyze grammar]

jīvo jīrṇāndhakūpeṣu bhaveṣvantardhimāgataḥ |
bhavatāṃ bhūribhaṅgānāmadhunoddhriyatāmataḥ || 52 ||
[Analyze grammar]

itaḥ prabhṛti mā bhūyo gamyatāmadharādadhaḥ |
idaṃ nirdhāryatāṃ śāstramastramāpannivāraṇe || 53 ||
[Analyze grammar]

raṇe rabhasanirlūnavāraṇe prāṇamujjhatām |
kimarthamātrayā kāryamāryāśśāstramavekṣyatām || 54 ||
[Analyze grammar]

idaṃ bimbamidaṃ nimbamiti matyā vicāryatām |
svayā parapreraṇayā yāta mā paśavo yathā || 55 ||
[Analyze grammar]

daurbhāgyadāyinī dīnā śubhahīnāvicāraṇā |
ghanadīrghamahānidrā tyajyatāṃ samprabudhyatām || 56 ||
[Analyze grammar]

suptaṃ mā sthīyatāṃ vṛddhamandakacchapavacchanaiḥ |
utthānamaṅgīkriyatāṃ jarāmaraṇaśāntaye || 57 ||
[Analyze grammar]

anarthāyārthasampattirbhogaugho bhavarogadaḥ |
āpade sampadaḥ sarvāḥ sarvatrānādaro jayaḥ || 58 ||
[Analyze grammar]

lokatantrānusāreṇa vicārādvyavahāriṇām |
śāstrācārāviruddhena karmaṇā śarma sidhyati || 59 ||
[Analyze grammar]

svācāracārucaritasya viviktavṛtteḥ saṃsāraduḥkhalavasaukhyadaśāsvagṛdhnoḥ |
āyuryaśāṃsi ca guṇāśca sahaiva lakṣmyā phullanti mādhavalatā iva satphalāya || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 14

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: