Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭopākhyāne punaryuddhavarṇanaṃ nāma sargaḥ |
ekādaśaḥ sargaḥ |
vasiṣṭhaḥ |
evamprāyākulārambhairasurairasuhāribhiḥ |
mahāsāhasasaṃrabdhairārabdhamaraṇai raṇaiḥ || 1 || māyayātha vivādena sandhinā vigraheṇa ca |
palāyanena dhairyeṇa cchadmanopāyanena ca || 2 ||
[Analyze grammar]

kārpaṇyenāstrayuddhena svāntardhānaiśca bhūriśaḥ |
kṛtaḥ sa samaro devaistriṃśadvarṣāṇi pañca ca || 3 ||
[Analyze grammar]

varṣāṇi divasānmāsāndaśāṣṭau pañca sapta ca |
varṣāṇi peturvṛkṣāgnihetyambvaśanibhūbhṛtām || 4 ||
[Analyze grammar]

etāvatā tu kālena dṛḍhābhyāsādahaṅkṛteḥ |
dāmādayo'hamityāsthāṃ jagṛhurgrastacetasaḥ || 5 ||
[Analyze grammar]

naikaṭyātiśayād yadvaddarpaṇaṃ bimbavadbhavet |
abhyāsātiśayāttadvatte'pyahaṅkāritāṃ gatāḥ || 6 ||
[Analyze grammar]

yadvaddūrataraṃ vastu nādarśe pratibimbate |
padārthavāsanā tadvadanabhyāsānna jāyate || 7 ||
[Analyze grammar]

yadā dāmādayo jātā jātāhaṅkāravāsanāḥ |
tadā me jīvitaṃ me'rtha iti dainyamupāgaman || 8 ||
[Analyze grammar]

bhayavāsanayā grastā mohavāsanayā hatāḥ |
āśāpāśanibaddhāste tataḥ kṛpaṇatāṃ gatāḥ || 9 ||
[Analyze grammar]

mudhaiva hyanahaṅkārairmamatvamupakalpitam |
rajjvāṃ bhujaṅgatvamiva dāmavyālakaṭaistataḥ || 10 ||
[Analyze grammar]

āpādamastakaṃ dehalateyaṃ bhavatu sthirā |
mameti tṛṣṇākṛpaṇā dīnatāṃ te samāyayuḥ || 11 ||
[Analyze grammar]

sthiro bhavatu me dehaḥ sukhāyāstu dhanaṃ mama |
iti baddhadhiyāṃ teṣāṃ dhairyamantardhimāyayau || 12 ||
[Analyze grammar]

avāsanatvādvapuṣāmanāsthatvātsuradviṣām |
yābhūtprahāraparatā mārjitaivāśu sābhavat || 13 ||
[Analyze grammar]

kathaṃ sthirā jagatyasminbhavema iti cintayā |
vedhitā dīnatāṃ jagmuḥ padmā iva nirambhasaḥ || 14 ||
[Analyze grammar]

teṣāṃ tvarthānnapāneṣu svāhaṅkṛtimatāṃ ratiḥ |
babhūva bhavabhāvasthā bhīṣaṇā bhavabhāginī || 15 ||
[Analyze grammar]

atha tasmin raṇe bhītyā sāpekṣatvamupāyayuḥ |
mattebhagaṇasaṃrabdhā vane hariṇakā iva || 16 ||
[Analyze grammar]

mariṣyāmo mariṣyāma iti cintāhatāśayāḥ |
mandaṃ mandaṃ kila bhremuḥ kupitairāvaṇe raṇe || 17 ||
[Analyze grammar]

śarīraikārthināṃ teṣāṃ bhītānāṃ maraṇādati |
alpasattvatayā mūrdhni kṛtamāpatpradaṃ padam || 18 ||
[Analyze grammar]

atha pramlānasattvāste hantumagragataṃ bhaṭam |
na śekurindhanakṣīṇā havirdagdhumivāgnayaḥ || 19 ||
[Analyze grammar]

vibudhānāṃ praharatāṃ sudasyutvamupāgatāḥ |
kṣatavikṣatasarvāṅgāstasthuḥ sāmānyavadbhaṭāḥ || 20 ||
[Analyze grammar]

bahunātra kimuktena maraṇādbhītacetasaḥ |
daityā deveṣu valgatsu dudruvuḥ samarājirāt || 21 ||
[Analyze grammar]

teṣu dravatsu sarveṣu sarvato dānavādriṣu |
dāmavyālakaṭākhyeṣu vikhyāteṣvasurālaye || 22 ||
[Analyze grammar]

taddaityasainyamapatatkhādvidrutamitastataḥ |
kalpāntapavanādhūtaṃ tārājālamivābhitaḥ || 23 ||
[Analyze grammar]

amarācalakuñjeṣu śikharāṇāṃ śilāsu ca |
taṭeṣu vārirāśīnāṃ payodapaṭaleṣu ca || 24 ||
[Analyze grammar]

sāgarāvartagarteṣu śvabhreṣvatha saritsu ca |
jaṅgaleṣu diganteṣu jvalatsu vipineṣu ca || 25 ||
[Analyze grammar]

tadraṇotsannakośeṣu grāmeṣu nagareṣu ca |
aṭavīṣūgrayakṣāsu maruṣūdyaddavāgniṣu || 26 ||
[Analyze grammar]

lokālokācalānteṣu parvateṣu hradeṣu ca |
andhradramiḍakāśmīrapārasīkapureṣu ca || 27 ||
[Analyze grammar]

nānāmbhodhitaraṅgāsu gaṅgājalaghaṭāsu ca |
dvīpāntareṣu dūreṣu jambūṣaṇḍalatāsu ca || 28 ||
[Analyze grammar]

sarvataḥ parvatākārāḥ patitāste surārayaḥ |
visphoṭitāṅgacaraṇā vibhinnakarabāhavaḥ || 29 ||
[Analyze grammar]

śākhālagnāntratantrīkā muktaraktavahacchaṭāḥ |
vyastāṅgakhuramūrdhāno niṣkrāntakupitekṣaṇāḥ || 30 ||
[Analyze grammar]

svāyudhāvalanāvegacchinnakaṅkaṭahetayaḥ |
dūrāpātaviparyastapatannānāvidhāṃśukāḥ || 31 ||
[Analyze grammar]

kaṇṭhalagnaśirastrāṇakhaṭatkārograbhītayaḥ |
śilāśitaśikhāprotadehabhāgāvalambinaḥ || 32 ||
[Analyze grammar]

śalmalyagradṛḍhāpātaprotakaṅkaṭaśaṅkavaḥ |
suśilāphalakāsphālaśatadhāśīrṇamastakāḥ || 33 ||
[Analyze grammar]

sarva eva sakalāsu saśastrāḥ pātamātrasamanantarameva |
dikṣu nāśamagamannasurendrāḥ pāṃsavo'mbudhigatāḥ payasīva || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 11

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: