Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭasaṅgrāmavarṇanaṃ nāma sargaḥ |
navamaḥ sargaḥ |
vasiṣṭhaḥ |
tasmiṃstadā vartamāne ghore samarasambhrame |
devāsuraśarīreṣu patatsvadridaleṣviva || 1 || vahatsvasṛkpravāheṣu gaṅgāpūreṣvivāmbarāt |
dāmni veṣṭitadevaughe muktakṣveḍāghanārave || 2 ||
[Analyze grammar]

vyāle nijakarākṛṣṭipiṣṭasarvasurālaye |
kaṭe kaṭhinasaṃrambhasaṅgarācchāditāmare || 3 ||
[Analyze grammar]

airāvaṇe kṣīṇamade palāyanaparāyaṇe |
pravṛddhe dānavānīke madhyāhna iva bhāskare || 4 ||
[Analyze grammar]

patitārdhāyudhāṅgāni prasravadrudhirāṇi ca |
payāṃsīva visetūni devasainyāni dudruvuḥ || 5 ||
[Analyze grammar]

dāmavyālakaṭāstāni ciramantarhitānyapi |
anujagmurlasannādamindhanānīva pāvakāḥ || 6 ||
[Analyze grammar]

anviṣṭānapi yatnena nālabhantāsurāḥ surān |
ghanajālavanoḍḍīnān siṃhā hariṇakāniva || 7 ||
[Analyze grammar]

alabdheṣvamaraugheṣu dāmavyālakaṭāstadā |
jagmuḥ pātālakośasthaṃ prabhuṃ pramuditāśayāḥ || 8 ||
[Analyze grammar]

atha devā viṣaṇṇāste kṣaṇamāśvasya vai yayuḥ |
jayopāyāya vijitā brahmāṇamamitaujasam || 9 ||
[Analyze grammar]

teṣāmāvirabhūdbrahmā raktaraktānanaśriyām |
sāyaṃ raktīkṛtāmbūnāmabdhīnāmiva candramāḥ || 10 ||
[Analyze grammar]

praṇamya te surāstasmai tamarthaṃ śambareritam |
samyakprakathayāmāsurdāmavyālakaṭakramam || 11 ||
[Analyze grammar]

tamākarṇyākhilaṃ brahmā vicārya ca vicāravit |
uvācedaṃ surānīkamāśvāsanakaraṃ vacaḥ || 12 ||
[Analyze grammar]

brahmā |
hanta varṣasahasrānte śambareṇa hareḥ kramāt |
martavyamamareśasya tatkālaṃ sampratīkṣyatām || 13 ||
[Analyze grammar]

dāmavyālakaṭānetānadya tvamarasattamāḥ |
yodhayantaḥ palāyadhvaṃ māyāyuddhena dānavān || 14 ||
[Analyze grammar]

yuddhābhyāsavaśādeṣāṃ makurāṇāmivāśaye |
ahaṅkāracamatkāraḥ pratibimbamupaiṣyati || 15 ||
[Analyze grammar]

gṛhītavāsanāstvete dāmavyālakaṭāḥ surāḥ |
sujayā vo bhaviṣyanti jālalagnāḥ khagā iva || 16 ||
[Analyze grammar]

adya tvavāsanā ete sukhaduḥkhavivarjitāḥ |
dhairyeṇārīnvinighnanto devadurjayatāṃ gatāḥ || 17 ||
[Analyze grammar]

vāsanātantubaddhā ye āśāpāśavaśīkṛtāḥ |
vaśyatāṃ yānti te loke rajjubaddhāḥ khagā iva || 18 ||
[Analyze grammar]

ye hi nirvāsanā dhīrāḥ sarvatrāsaktabuddhayaḥ |
na hṛṣyanti na kupyanti durjayāste mahādhiyaḥ || 19 ||
[Analyze grammar]

yasyāntarvāsanārajjvā granthibandhaśśarīriṇaḥ |
mahānapi bahujño'pi sa bālenāpi jīyate || 20 ||
[Analyze grammar]

ayaṃ so'hamidaṃ me tadityākalitakalpanaḥ |
āpadāṃ pātratāmeti payasāmiva sāgaraḥ || 21 ||
[Analyze grammar]

iyanmātraparicchinno yenātmābhavyabhāvitaḥ |
sa sarvajño'pi sarvatra parāṃ kṛpaṇatāṃ gataḥ || 22 ||
[Analyze grammar]

anantasyāprameyasya yeneyattā prakalpitā |
ātmatattvasya tenātmā svātmanaivāvaśīkṛtaḥ || 23 ||
[Analyze grammar]

ātmano vyatiriktaṃ yatkiñcidasti jagattraye |
tatropādeyabhāvena baddhā bhavati bhāvanā || 24 ||
[Analyze grammar]

āsthāmātramanantānāṃ duḥkhānāṃ kāraṇaṃ viduḥ |
anāsthāmātramabhitaḥ sukhānāṃ kāraṇaṃ viduḥ || 25 ||
[Analyze grammar]

dāmavyālakaṭā yāvadanāsthā bhāvasaṃsthitau |
tāvanna nāma jeyā vo maṣakāṇāmivānilāḥ || 26 ||
[Analyze grammar]

antarvāsanayā janturdīnatāmanuyātayā |
jito bhavatyanyathā tu maṣako'pyamarācalaḥ || 27 ||
[Analyze grammar]

vidyate vāsanā yatra tatra cāyāti dīnatā |
guṇāguṇānuviddhatvaṃ sato dṛṣṭaṃ hi nāsataḥ || 28 ||
[Analyze grammar]

ayaṃ so'haṃ mamedaṃ cetyevamantaḥ svavāsanām |
yathā dāmādayaśśakra bhāvayanti tathā kuru || 29 ||
[Analyze grammar]

yā yā janasya vipado bhāvābhāvadaśāśca yāḥ |
tṛṣṇākarañjavallyāstā mañjaryaḥ kaṭukomalāḥ || 30 ||
[Analyze grammar]

vāsanātantubaddho'yaṃ loko viparivartate |
sā suvṛddhātiduḥkhāya sukhāyocchedamāgatā || 31 ||
[Analyze grammar]

dhīro'pyatibahujño'pi kulajo'pi mahānapi |
tṛṣṇayā badhyate jantuḥ siṃhaśśṛṅkhalayā yathā || 32 ||
[Analyze grammar]

dehapādapasaṃsthasya hṛdayālayaśāyinaḥ |
tṛṣṇā cittakhagasyāsya vāgurā parikalpitā || 33 ||
[Analyze grammar]

dīno vāsanayā lokaḥ kṛtāntenāpakṛṣyate |
rajjveva bālena khago vivaśo'niśamucchvasan || 34 ||
[Analyze grammar]

alamāyudhabhāreṇa saṅgarabhramaṇena ca |
vāsanāṃ saviparyāsāṃ yuktyaiva tvaṃ ripoḥ kuru || 35 ||
[Analyze grammar]

antarakṣubhite dhairye riporamaranāyakāḥ |
na śastrāṇi na śāstrāṇi na cāstrāṇi jayanti vaḥ || 36 ||
[Analyze grammar]

dāmavyālakaṭāstvete yuddhābhyāsavaśena ca |
ahaṅkāramayīmantaste grahīṣyanti vāsanām || 37 ||
[Analyze grammar]

yadi te yantrapuruṣāśśambareṇa vinirmitāḥ |
vāsanāṃ nāśrayiṣyanti yāsyanti tadajayyatām || 38 ||
[Analyze grammar]

tattāvad yuktiyuddhena tānprabodhayatāmarāḥ |
yāvadabhyāsavaśato bhaviṣyanti savāsanāḥ || 39 ||
[Analyze grammar]

tato vadhyā bhaviṣyanti bhavatāṃ baddhabhāvanāḥ |
tṛṣṇāprotāśayā loke na kecana napelavāḥ || 40 ||
[Analyze grammar]

samaviṣamamidaṃ jagatsamagraṃ samupagataṃ sthiratāṃ svavāsanātaḥ |
calati ca laharībharo yathābdhāvata iha saiva cikitsyatāṃ prayātā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 9

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: