Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manasyāptatāpratipādanaṃ nāma sargaḥ |
saptamaḥ sargaḥ |
asminviharato loke lokārāmasya dhīmataḥ |
śreyase tiṣṭhato yatnamuttamārthābhipātinaḥ || 1 ||
[Analyze grammar]

dāmavyālakaṭanyāyo mā te bhavatu rāghava |
bhīmabhāsadruṭasthityā tavāstvativiśokatā || 2 ||
[Analyze grammar]

rāmaḥ |
dāmavyālakaṭanyāyo mā bhavatvityudāhṛtam |
brahman kimetadbhavatā bhavatāpāpahāriṇā || 3 ||
[Analyze grammar]

udārayaitayā śuddhaṃ samprabodhaya māṃ girā |
ghanatāpāpahāriṇyā prāvṛṣeva kalāpinam || 4 ||
[Analyze grammar]

vasiṣṭhaḥ |
dāmavyālakaṭanyāyaṃ bhīmabhāsadruṭasthitim |
śrutvā rāghava tatpaścād yadiṣṭaṃ tatsamācara || 5 ||
[Analyze grammar]

āsītpātālakuhare sarvāścaryamanohare |
śambaro nāma daityendro māyāmaṇimahārṇavaḥ || 6 ||
[Analyze grammar]

ākāśanagarodyānaracitāsuramandiraḥ |
kṛtrimottamacandrārkabhūṣitātmīyamaṇḍalaḥ || 7 ||
[Analyze grammar]

śilāśakalasambhūtapadmāḍhyaramaṇācalaḥ |
anantavibhavārambhaparipūritadānavaḥ || 8 ||
[Analyze grammar]

gṛharatnāṅganāgeyajitāmaravadhūdhvaniḥ |
candrabimbaphalāpūrṇakrīḍopavanapādapaḥ || 9 ||
[Analyze grammar]

phullanīlotpalavyūhajaṭālaramaṇālayaḥ |
ratnahaṃsasamāhūtahemāmburuhasārasaḥ || 10 ||
[Analyze grammar]

hemapādapaśākhāgrakṛtāmbhoruhakuṭmalaḥ |
karañjajālajanitamandārakusumotkaraḥ || 11 ||
[Analyze grammar]

ratnayantramayānantadaityanirjitavāsavaḥ |
himaśītānalajvālānirmitodyānamaṇḍapaḥ || 12 || sarvartukusumodyānajitanandananandanaḥ |
māyāsarpahṛtavyālamalayācalacandanaḥ || 13 ||
[Analyze grammar]

hemastrīlokalāvaṇyajihmitāntaḥpurāṅganaḥ |
krīḍārthaspardhayeśānahatacakragadādharaḥ || 14 ||
[Analyze grammar]

ajasroḍḍīnaratnaughatārāḍhyasvapurāmbaraḥ |
nānākusumasambhārajānudaghnakṛtāṅganaḥ || 15 ||
[Analyze grammar]

niśāsvakhilapātālaśatacandranabhastalaḥ |
svasālabhañjikālokagītigītaguṇotkaraḥ || 16 ||
[Analyze grammar]

māyairāvaṇanāgendravidrutāmaravāraṇaḥ |
trailokyavibhavotkarṣapūritāntaḥpurāntaraḥ || 17 ||
[Analyze grammar]

sarvasampattisubhagaḥ sarvaiśvaryasamanvitaḥ |
samastadaityasāmantavanditāgryānuśāsanaḥ || 18 ||
[Analyze grammar]

mahābhujavanacchāyāviśrāntāsuramaṇḍalaḥ |
sarvāmbudhiguhāsāraratnakuṇḍalamaṇḍitaḥ || 19 ||
[Analyze grammar]

tasyotsāditadevasya kaṭhinoḍḍāmarākṛteḥ |
babhūva vipulaṃ sainyamāsuraṃ suranāśanam || 20 ||
[Analyze grammar]

tasminmāyābale supte deśāntaragate tathā |
tatsainyāntaramājagmuśchidraṃ prāpya kilāmarāḥ || 21 ||
[Analyze grammar]

atha śambaradaityena dudrikahvadrumādayaḥ |
rakṣārthaṃ mattasāmantāḥ svasenāsu niyojitāḥ || 22 ||
[Analyze grammar]

tānapyantaramāsādya jaghnurgīrvāṇanāyakāḥ |
vyomāntaracarāśśyenāḥ kalaviṅkānivākulān || 23 ||
[Analyze grammar]

senāpatīnpunaścānyāṃścakārāsurasattamaḥ |
capalānudbhaṭārāvāṃstaraṅgāniva sāgaraḥ || 24 ||
[Analyze grammar]

devāstānapi tasyāśu jaghnustena sa kopavān |
jagāmāmaranāśāya paripūrṇastriviṣṭapam || 25 ||
[Analyze grammar]

tatrāsya māyābhītāste surā antardhimāyayuḥ |
merukānanakuñjeṣu mṛgā gaurīguroriva || 26 ||
[Analyze grammar]

krandatkṣudrāmaragaṇaṃ bāṣpaklinnasurīmukham |
śūnyaṃ dadarśa sa svargaṃ kalpakṣīṇajagatsamam || 27 ||
[Analyze grammar]

vihṛtya kupitastatra labdhamāhṛtya śambaraḥ |
lokapālapurīrdagdhvā jagāmātmīyamālayam || 28 ||
[Analyze grammar]

evaṃ dṛḍhatarībhūte dveṣe dānavadevayoḥ |
devāḥ svargaṃ parityajya dikṣu jagmuradarśanam || 29 ||
[Analyze grammar]

atha śambaradaityena ye ye senādhināyakāḥ |
kriyante yatnatastāṃstāñjaghnuryatnaparāḥ surāḥ || 30 ||
[Analyze grammar]

yāvadudvegamāpannaśśambaraḥ kopavānbhṛśam |
tārṇo'bhi vātamanala iva jajvāla cocchvasan || 31 ||
[Analyze grammar]

trailokyamapi cānviṣya na devāṃl labdhavānatha |
pareṇāpi prayatnena sukṛtānīva duṣkṛtī || 32 ||
[Analyze grammar]

sasarja māyayā ghorānasurāṃstrīnmahābalān |
balarakṣārthamuditān kālānmūrtimivāsthitān || 33 ||
[Analyze grammar]

nirmitā māyayā bhīmāḥ kalpapādapabāhavaḥ |
udaguste mahākāyāḥ pakṣakṣubdhā ivādrayaḥ || 34 ||
[Analyze grammar]

dāmā vyālaḥ kaṭaśceti nāmabhiḥ parilāñchitāḥ |
yathāprāptaikakartāraścetanāmātradharmiṇaḥ || 35 ||
[Analyze grammar]

abhāvātkarmaṇāṃ te ca prāktanānāmavāsanāḥ |
nirvikalpakacinmātraparispandaikakarmiṇaḥ || 36 ||
[Analyze grammar]

karmabījaṃ kalāṃ tanvīṃ dadhānā mananātmikām |
apuṣṭāṃ kṛtrimāmantarādāyodayamāgatāḥ || 37 ||
[Analyze grammar]

pāramparyeṇa te hyatra kākatālīyavadbhaṭāḥ |
prakṛtāmanuvartante kriyāmujjhitavāsanāḥ || 38 ||
[Analyze grammar]

ardhasuptā yathā bālāḥ svāṅgairiṅganti kevalam |
vāsanātmābhimānābhyāṃ hīnāste tadvadeva hi || 39 ||
[Analyze grammar]

nābhipātaṃ na cāpātaṃ viduste na palāyanam |
na jīvitaṃ na maraṇaṃ na raṇaṃ ca jayājayau || 40 ||
[Analyze grammar]

kevalaṃ sainikānagre dṛṣṭvābhihananodyatān |
abhijaghnuḥ parānājau prahāradalitādrayaḥ || 41 ||
[Analyze grammar]

śambaraścintayāmāsa parituṣṭamanāḥ pure |
vijeṣyate hi matsenā māyāsurasurakṣitā || 42 ||
[Analyze grammar]

iṣṭāniṣṭābhirete hi vāsanābhiḥ samujjhitāḥ |
tato raṇe bibhyati no vidravanti ca na sthirāḥ || 43 ||
[Analyze grammar]

yadaite na palāyante devairabhihatā api |
tadaiṣātibalā senā mamedānīṃ vyavasthitā || 44 ||
[Analyze grammar]

atibalāsuradordrumapālitā mama camūḥ sthiratāmalameṣyati |
amaravāraṇadantavighaṭṭaneṣvamaraparvatahemamahī yathā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 7

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: