Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

caṇḍālīśocanaṃ nāma sargaḥ |
ekaviṃśatyuttaraśatatamaḥ sargaḥ |
caṇḍālī |
kenacittvatha kālena grāmake'smiñjaneśvara |
avṛṣṭiduḥkhamabhavadbhīṣaṇaṃ bhagnamānavam || 1 ||
[Analyze grammar]

mahatānena duḥkhena sarve te grāmakājjanāḥ |
vinirgatya gatā dūraṃ tatra pañcatvamāgatāḥ || 2 ||
[Analyze grammar]

tenemā duḥkhabhāginyaśśūnyā vayamiha prabho |
śocyāśśocāma udbāṣpamācāntekṣaṇavārayaḥ || 3 ||
[Analyze grammar]

ityākarṇyāṅganāvaktrād rājā vismayamāgataḥ |
mantriṇāṃ mukhamālokya citrārpita ivābhavat || 4 ||
[Analyze grammar]

bhūyo vicārayāmāsa tadāścaryamanuttamam |
bhūyo bhūyaśca papraccha babhūvāścaryavānati || 5 ||
[Analyze grammar]

teṣāṃ samucitairmānasammānairduḥkhasaṅkṣayam |
kṛtvā karuṇayāviddho dṛṣṭalokaparāvaraḥ || 6 ||
[Analyze grammar]

sthitvā tatra ciraṃ kālaṃ vimṛśya niyatergatīḥ |
ājagāma puraṃ paurairvanditaḥ praviveśa ca || 7 ||
[Analyze grammar]

prātastatra sabhāsthāne māmapṛcchadasau nṛpaḥ |
kathameṣa mune svapnaḥ pratyakṣa iti vismitaḥ || 8 ||
[Analyze grammar]

yathāvastu mayā tasya tattadyuktyā sa tādṛśaḥ |
saṃśayo hṛdayānnunno vātenevāmbudodayaḥ || 9 ||
[Analyze grammar]

itīyaṃ rāghavāvidyā mahatī bhramadāyinī |
asatsattāṃ nayatyāśu saccāsattāṃ nayatyalam || 10 ||
[Analyze grammar]

rāmaḥ |
kathamevaṃ vada brahman svapnaḥ satyatvamāgataḥ |
bhramabhāra ivaiṣo'rtho na me lagati cetasi || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
sarvametadavidyāyāṃ sambhavatyeva rāghava |
ghaṭeṣu paṭatā dṛṣṭā svapnasambhramaṇādivat || 12 ||
[Analyze grammar]

dūraṃ nikaṭavadbhāti makure'ntarivācalaḥ |
ciraṃ śīghratvamāyāti yūnaḥ seṣṭeva yāminī || 13 ||
[Analyze grammar]

asambhavaṃ sambhavati svapne svamaraṇaṃ yathā |
asacca sadivodeti svapneṣviva nabhogatiḥ || 14 ||
[Analyze grammar]

susthiraṃ suṣṭhu calati bhrame bhūmivivartavat |
abalo balamāyāti madavikṣubdhacittavat || 15 ||
[Analyze grammar]

vāsanāvalitaṃ ceto yad yathā bhāvayatyalam |
tattathānubhavatyāśu na sadasti na cāpyasat || 16 ||
[Analyze grammar]

yadaivābhyuditāvidyā tvahantādimayī mudhā |
tadaivānādimadhyāntā bhramasyānantatoditā || 17 ||
[Analyze grammar]

pratibhāsavaśādeva sarvaṃ viparivartate |
kṣaṇaḥ kalpatvamāyāti kalpaśca bhavati kṣaṇaḥ || 18 ||
[Analyze grammar]

viparyastamatirjantuḥ kāmavasthāṃ na vāpatet |
bibharti siṃhatāmeṇo vāsanāvaśataḥ svayam || 19 ||
[Analyze grammar]

viṣabhramamadāvidyāmohāhantādayaḥ samāḥ |
sarve cittaviparyāsātphalasampattihetavaḥ || 20 ||
[Analyze grammar]

kākatalīyavaccetovāsanāvaśataḥ svataḥ |
saṃviśanti mahārambhā vyavahārāḥ parasparam || 21 ||
[Analyze grammar]

vṛttaṃ prākpakkaṇe rājñaḥ kasyacil lavaṇasya yat |
pratibhātaṃ tadetasya sadvāsadvā manogatam || 22 ||
[Analyze grammar]

vismaratyapi vistīrṇāṃ kriyāṃ cetaḥkṛtāṃ yathā |
tathā kṛtāmapyakṛtāmiti smarati niścitam || 23 ||
[Analyze grammar]

tathāpyabhuktavānasmi bhuktavāniti vetti hi |
svapne deśāntaragamaścākṛto'pyavabudhyate || 24 ||
[Analyze grammar]

vindhyapukkasaktagrāmavyavahāro'yamīdṛśaḥ |
pratibhāsāgatastasya svapne pūrvakathā yathā || 25 ||
[Analyze grammar]

atha vā lavaṇenāśu dṛṣṭo yaḥ svapnavibhramaḥ |
sa eva saṃvidaṃ prāpto vindhyapukkasacetasaḥ || 26 ||
[Analyze grammar]

vindhyapukkasasaṃvidvārūḍhā pārthivacetasi |
yathā bahūnāṃ sadṛśaṃ vacanaṃ nāma cānanam || 27 ||
[Analyze grammar]

tathā svapno'pi bhavati kālo deśaḥ kriyāpi ca |
vyavahāragatestvasyāḥ sattāsti pratibhāsataḥ || 28 ||
[Analyze grammar]

sattā sarvapadārthānāṃ nānyā saṃvedanādṛte |
saṃvedane'ntarābhāti vicitrā sargasantatiḥ || 29 ||
[Analyze grammar]

bhūtabhavyabhaviṣyatsthā tarubīje taruryathā |
tasyāḥ sattvamasattvaṃ ca na sannāsaditi sthitam || 30 ||
[Analyze grammar]

satsadeva hi saṃvitterasaṃvitterna sanmayam |
nāvidyā vidyate kiñcittailādi sikatāsviva || 31 ||
[Analyze grammar]

hemnaḥ kiṃ kaṭukatvaṃ tadanyatsyāddhematāṃ vinā |
avidyayātmano'cchasya sambandho nopapadyate || 32 ||
[Analyze grammar]

sambandhaḥ sadṛśānāṃ yaḥ sa sphuṭaḥ so'nubhūtidaḥ |
jatukāṣṭhādisambandho yaḥ sa no samayorataḥ || 33 ||
[Analyze grammar]

nānyo'nyānubhavātmāsau tadekāspadamātrakam |
paramārthamayaṃ sarvaṃ yadā tenopalādayaḥ || 34 ||
[Analyze grammar]

citā samabhicetyante sambandhavaśataḥ samāt |
yadā cinmātrasanmātramayāḥ sarve jagadgatāḥ || 35 ||
[Analyze grammar]

bhāvāstadā vibhāntyete mithaḥ svānubhavasthitau |
na sambhavati sambandho viṣamāṇāṃ nirantaraḥ || 36 ||
[Analyze grammar]

na parasparasambandhādvinānubhavanaṃ mithaḥ |
sadṛśe sadṛśaṃ vastu kṣaṇādgatvaikatāmalam || 37 ||
[Analyze grammar]

rūpamāsphārayatyekamekatvādeva nānyathā |
ciccitā militā dṛśyarūpayodeti cetanam || 38 ||
[Analyze grammar]

jaḍaṃ jaḍena militaṃ jaḍaṃ sampadyate ghanam |
na ca cijjaḍayoraikyaṃ vailakṣaṇyātkvacidbhavet || 39 ||
[Analyze grammar]

cijjaḍau cetsta ekatra na tau sammilataḥ kvacit |
cinmayatvāccidālehe cidālehena vedanam || 40 ||
[Analyze grammar]

dārupāṣāṇabhedānāṃ na tu hyete cidātmakāḥ |
padārtho hi padārthena pariṇamyānubhūyate || 41 ||
[Analyze grammar]

jihvayeva rasaḥ sā ca sajātīyodayā calā |
aikyaṃ ca viddhi sambandhaṃ nāstyasārasasārayoḥ || 42 ||
[Analyze grammar]

jaḍacetanayostena nopalādi jaḍaṃ matam |
cidevopalakuḍyādirūpiṇī militā citā || 43 ||
[Analyze grammar]

ekībhāvaṃ gatā draṣṭṛdṛśyādi kurute bhramam |
kāṣṭhopalādyaśeṣaṃ hi paramārthamayaṃ yadā || 44 ||
[Analyze grammar]

tadātmanāntassambaddhaṃ dṛśyatvenopalabhyate |
sarvaṃ sarvaprakārāḍhyamanantamiva yattatam || 45 ||
[Analyze grammar]

viśvaṃ sanmātramevaitadviddhi tattvavidāṃ vara |
asatāpyaṅga viśvena viśvalakṣaśatabhramaiḥ || 46 ||
[Analyze grammar]

pūritaściccamatkāro na ca kiñcana pūritam |
saṅkalpanagarā nṝṇāṃ mithaḥ paśyati no yathā || 47 ||
[Analyze grammar]

na deśakālabodhāya tathā sargāściti sthitāḥ |
bhedabodho hi sargatvamahantādibhramodayaḥ || 48 ||
[Analyze grammar]

hemasaṃvitparityāge kaṭakādibhramo yathā |
kaṭakādibhramo hemni deśādeḥ sambhavādbhavet || 49 ||
[Analyze grammar]

tvaddarśanaparītāttu nāvidyāsti pṛthakparā |
kaṭakādimahābhedamekaṃ brahma tathāmalam || 50 ||
[Analyze grammar]

bodhaikatvādayaṃ sargaḥ sattaivāsadbhavatyalam |
senā mṛtsaṃvidā citrā mṛṇmātramiva mṛṇmayī || 51 ||
[Analyze grammar]

jalamekaṃ taraṅgādi dārvekaṃ sālabhañjikāḥ |
mṛṇmātramekaṃ kumbhādi brahmaikaṃ trijagadbhramaḥ || 52 ||
[Analyze grammar]

sambandhe draṣṭṛdṛśyānāṃ madhye draṣṭurhi yadvapuḥ |
draṣṭṛdarśanadṛśyādivarjitaṃ tadidaṃ param || 53 ||
[Analyze grammar]

deśāddeśaṃ gate citte madhye yaścetaso vapuḥ |
ajāḍyasaṃvinmananaṃ tanmayo bhava sarvadā || 54 ||
[Analyze grammar]

ajāgratsvapnanidrasya yatte rūpaṃ sanātanam |
acetanaṃ cājaḍaṃ ca tanmayo bhava sarvadā || 55 ||
[Analyze grammar]

jaḍatāṃ varjayitvaikāṃ śilāyā hṛdayaṃ hi yat |
akṣubdho vāthavā kṣubdhastanmayo bhava rāghava || 56 ||
[Analyze grammar]

kasyacitkiñcanāpīha nodeti na vilīyate |
akṣubdho vāthavā kṣubdhaḥ svasthastiṣṭha yathāsukham || 57 ||
[Analyze grammar]

nābhivāñchati na dveṣṭi dehe kiñcitkvacitpumān |
svasthastiṣṭha nirāśaṅkaṃ dehavṛttimupāgataḥ || 58 ||
[Analyze grammar]

bhaviṣyadgrāmakagrāmyakārye tiṣṭhasi no yathā |
cittavṛttiṣu mā tiṣṭha tathā tathyātmatāṃ gataḥ || 59 ||
[Analyze grammar]

yathā deśāntaranaro yathā kāṣṭhaṃ yathopalaḥ |
tathaiva paśya cittaṃ tvamacittaiva yathātmatā || 60 ||
[Analyze grammar]

yathā dṛṣadi nāstyambu yathāmbhasyanalastathā |
svātmanyevāsti no cittaṃ paramātmani tatkutaḥ || 61 ||
[Analyze grammar]

prekṣyamāṇaṃ na yatkiñcittena yatkriyate kvacit |
kṛtaṃ bhavati tanneti matvā cittātigo bhava || 62 ||
[Analyze grammar]

atyantānātmabhūtasya ceccittasyānuvartase |
paryantavāsinaḥ kasmānna mlecchasyānuvartase || 63 ||
[Analyze grammar]

nirantaramanādṛtya tvamārāccittapukkasam |
svasthamāssva nirāśaṅkaṃ paṅkeneva kṛto jaḍaḥ || 64 ||
[Analyze grammar]

cittaṃ nāstyeva me bhūtaṃ mṛtamevādya veti ca |
bhava niścayavānbhūtvā śilāpuruṣaniścalaḥ || 65 ||
[Analyze grammar]

prekṣāyāmasti no cittaṃ tadvihīno'si tattvataḥ |
tatkimarthamanarthena tadarthena kadarthyase || 66 ||
[Analyze grammar]

asatā cittayakṣeṇa ye'thavātivaśīkṛtāḥ |
teṣāṃ pelavabuddhīnāṃ candrādaśanirutthitā || 67 ||
[Analyze grammar]

cittaṃ dūre parityajya yo'si so'si sthiro bhava |
bhava bhāvanayā mukto yuktyā paramayānvitaḥ || 68 ||
[Analyze grammar]

asato ye'nuvartante cetaso'sattvarūpiṇaḥ |
vyomakānanakarmaikanītakālāndhigastu tān || 69 ||
[Analyze grammar]

vyapagalitamanā mahānubhāvo bhava bhavapāramupāgatāmalātmā |
suciramapi vicāritaṃ na labdhamalamalamātmani mānasātma kiñcit || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 121

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: