Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cidākāśamāhātmyaṃ nāma sargaḥ |
aṣṭanavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
yataḥ kutaścidutpannaṃ cittaṃ yatkiñcideva hi |
nityamātmavimokṣāya yatate yatnato'nagha || 1 ||
[Analyze grammar]

asti nāmātivitatā śūnyā śāntāpi bhīṣaṇā |
araṇyānī nabho yasyāṃ lakṣyate koṇamātrakam || 2 ||
[Analyze grammar]

tasyāmeko hi puruṣaḥ sahasrakaralocanaḥ |
paryākulamatirbhīmaḥ saṃsthito vitatākṛtiḥ || 3 ||
[Analyze grammar]

sahasreṇa sa bāhūnāmādāya parighānbahūn |
praharatyātmanaḥ pṛṣṭhe svātmanaiva palāyate || 4 ||
[Analyze grammar]

dṛḍhaprahāraiḥ praharan svayamevātmanātmani |
pravidravati bhītātmā sa yojanaśatānyapi || 5 ||
[Analyze grammar]

krandanpalāyamāno'sau gatvā dūramitastataḥ |
śramavānvivaśākāro viśīrṇacaraṇāṅgakaḥ || 6 ||
[Analyze grammar]

patito'vaśa evāśu mahatyandho'ndhakūpake |
kṛṣṇarātritamobhīmanabhogambhīrakoṭare || 7 ||
[Analyze grammar]

tataḥ kālena mahatā so'ndhakūpātsamutthitaḥ |
punaḥ prahāraiḥ praharanvidravatyātmanātmanaḥ || 8 ||
[Analyze grammar]

punardūrataraṃ gatvā karañjavanagulmakam |
praviṣṭaḥ kaṇṭakavyāptaṃ śalabhaḥ pāvakaṃ yathā || 9 ||
[Analyze grammar]

tasmātkarañjagahanādviniṣkramya kṣaṇādiva |
svayaṃ prahāraiḥ praharanvidravatyātmanātmanaḥ || 10 ||
[Analyze grammar]

punardūrataraṃ gatvā tamevāndho'ndhakūpakam |
sa sampraviṣṭastvarayā viśīrṇāvayavākṛtiḥ || 11 ||
[Analyze grammar]

andhakūpātsamutthāya praviṣṭaḥ kadalīvanam |
punaḥ prahāraiḥ praharanvidravatyātmanātmanaḥ || 12 ||
[Analyze grammar]

punardūrataraṃ gatvā śaśāṅkakaraśītalam |
kadalīkānanaṃ kāntaṃ sampraviṣṭo hasanniva || 13 ||
[Analyze grammar]

kadalīṣaṇḍakāttasmādviniṣkramya punaḥ kṣaṇāt |
kadalīkānanācchubhraṃ karañjavanagulmakam || 14 ||
[Analyze grammar]

karañjakavanātkūpaṃ kūpād rambhāvanāntaram |
praviśya praharaṃścaiva svayamātmani saṃsthitaḥ || 15 ||
[Analyze grammar]

evaṃrūpanijācāraḥ so'valokyādarānmayā |
avaṣṭabhya balādeva muhūrtaṃ paribodhitaḥ || 16 ||
[Analyze grammar]

pṛṣṭaśca kastvaṃ kimidaṃ kenārthena karoṣi vā |
kiṃ nāmābhimataṃ te syātkiṃ mudhā parimuhyasi || 17 ||
[Analyze grammar]

iti pṛṣṭena kathitaṃ tena me raghunandana |
nāhaṃ kaścinna caivedaṃ mune kiñcitkaromyaham || 18 ||
[Analyze grammar]

tvayāyamavabhagno'smi tvaṃ me śatrurarindama |
tvayā dṛṣṭo'smi naṣṭo'smi duḥkhāya ca sukhāya ca || 19 ||
[Analyze grammar]

iti uktvā māmasāvaṅgānyālokya svāni tiṣṭhavān |
rurodārtaravaṃ dīno megho varṣannivāravī || 20 ||
[Analyze grammar]

kṣaṇamātreṇa tatrāsāv upasaṃhṛtya rodanam |
svānyaṅgāni samālokya jahāsendvaṃśuvatsitam || 21 ||
[Analyze grammar]

athāṭṭahāsaparyante sa pumānpurato mama |
krameṇa tāni tatyāja svānyaṅgāni samantataḥ || 22 ||
[Analyze grammar]

prathamaṃ patitaṃ tasya śiraḥ paramadāruṇam |
tataste bāhavaḥ paścādvakṣastadanu codaram || 23 ||
[Analyze grammar]

atha kṣaṇena sa pumāṃstānyaṅgāni ca sambhramaḥ |
sarvamantardhimāyātaṃ svapno bodhavato yathā || 24 ||
[Analyze grammar]

vicārya niyateśśaktiṃ tato gantumupasthitaḥ |
dṛṣṭavānahamekānte punaranyaṃ tathā naram || 25 ||
[Analyze grammar]

so'pi prahārānparitaḥ prayacchan svayamātmani |
bāhubhiḥ pīvarākāraiḥ svayameva palāyate || 26 ||
[Analyze grammar]

kūpe patati kūpāttu samutthāyābhidhāvati |
punaḥ patati kuñje'ntaḥ punarārtaḥ palāyate || 27 ||
[Analyze grammar]

punaḥ praviśati svacchaṃ kṣaṇaṃ śiśirakānanam |
ruṣṭaḥ punaḥ punastuṣṭaḥ punaḥ praharati svayam || 28 ||
[Analyze grammar]

evamprāyanijācāraściramālokya sasmayam |
sa mayā samavaṣṭabhya paripṛṣṭastathaiva hi || 29 ||
[Analyze grammar]

tenaivātha krameṇāsau ruditvā samprahasya ca |
aṅgairviśīrṇatāmetya yayāvalamalakṣyatām || 30 ||
[Analyze grammar]

vicārya niyateśśaktiṃ tato gantumupasthitaḥ |
dṛṣṭavānahamekānte punaranyaṃ tathā naram || 31 ||
[Analyze grammar]

praharaṃstadvadevāsau svayameva palāyate |
palāyamānaḥ patito mahatyandho'ndhakūpake || 32 ||
[Analyze grammar]

tatrāhaṃ suciraṃ kālamavasaṃ tatpratīkṣakaḥ |
yāvatsa sucireṇāpi kūpādabhyutthitaśśaṭhaḥ || 33 ||
[Analyze grammar]

athāhamudyato gantuṃ dṛṣṭavānpuruṣaṃ punaḥ |
tādṛśaṃ tādṛśācāraṃ prayatantaṃ tathaiva ca || 34 ||
[Analyze grammar]

avaṣṭabhya tathaivāśu tasya proktaṃ punarmayā |
tathaivotpalapatrākṣa nāsau tadavabuddhavān || 35 ||
[Analyze grammar]

kevalaṃ māmasau mūḍho naiva jānāmi kiñcana |
āḥ pāpa durdvijetyuktvā svavyāpārapāro yayau || 36 ||
[Analyze grammar]

atha tasminmahāraṇye tathā viharatā mayā |
bahavastādṛśā dṛṣṭāḥ puruṣā doṣakāriṇaḥ || 37 ||
[Analyze grammar]

matpṛṣṭāḥ kecidāyānti svapnasambhramavacchamam |
maduktaṃ nābhinandanti kecicchvavirutaṃ yathā || 38 ||
[Analyze grammar]

vinipatyāndhakūpebhyaḥ kecinna protthitāḥ punaḥ |
kadalīṣaṇḍakātkeciccireṇāpi na nirgatāḥ || 39 ||
[Analyze grammar]

kecidantarhitāḥ sphāre karañjavanakuñjake |
na kvacitsthitimāyānti kecidbhramaparāyaṇāḥ || 40 ||
[Analyze grammar]

evaṃvidhā sā vitatā raghūdvaha mahāṭavī |
adyāpi vidyate yasyāmitthaṃ te puruṣāḥ sthitāḥ || 41 ||
[Analyze grammar]

sā ca dṛṣṭāṭavī rāma tvayeha vyavahāriṇā |
bālyāttu buddhitattvasya na tvaṃ smarasi rāghava || 42 ||
[Analyze grammar]

sā bhīṣaṇā vividhasaṅkaṭasaṅkaṭāṅgī ghorāṭavī ghanatamogahanā ca lokaiḥ |
āgatya nirvṛtimabuddhihatairna tajjñairāsevyate kusumagulmakavāṭikeva || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 98

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: