Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

brahmaṇaḥ sarvaṃ samutpadyata iti pratipādanaṃ nāma sargaḥ |
pañcanavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
abhinnau karmakartārau samameva parātpadāt |
svayaṃ prakaṭatāṃ yātau puṣpāmodau taroriva || 1 ||
[Analyze grammar]

sarvasaṅkalpanāmukte jīvā brahmaṇi nirmale |
sphuranti vitate vyomni nīlimna iva candrakāḥ || 2 ||
[Analyze grammar]

aprabuddhajanācāro yatra rāghava dṛśyate |
tatra brahmaṇa utpannā jīvā ityuktayaḥ sthitāḥ || 3 ||
[Analyze grammar]

samprabuddhajanācāre vaktumevaṃ na śobhanam |
yadbrahmaṇa idaṃ jātaṃ na jātaṃ veti rāghava || 4 ||
[Analyze grammar]

kācidvā kalanā yāvanna nītā rāghava prathām |
upadeśyopadeśaśrīstāval loke na śobhate || 5 ||
[Analyze grammar]

ato bhedadaśāṃ dīnāmaṅgīkṛtyopadiśyate |
brahmedamete jīvāśca veti vācāmayaṃ bhramaḥ || 6 ||
[Analyze grammar]

iti dṛṣṭyā nirāsaṅgādbrahmaṇo jāyate jagat |
tajjaṃ tadeva tattvaṃ tu gataṃ duravabodhataḥ || 7 ||
[Analyze grammar]

merumandarasaṅkāśā bahavo jīvarāśayaḥ |
utpatyotpatya saṃlīnāstasminneva pare pade || 8 ||
[Analyze grammar]

anādyantāḥ sphurantyanye jāyamānāḥ sahasraśaḥ |
nānākakubnikuñjeṣu pādapeṣviva pallavāḥ || 9 ||
[Analyze grammar]

jīvaughāścodbhaviṣyanti madhāviva navāṅkurāḥ |
tatraiva layameṣyanti grīṣme madhulatā iva || 10 ||
[Analyze grammar]

tiṣṭhantyajasraṃ kāleṣu ta evānye ca bhūriśaḥ |
jāyante'tha pralīyante parasmiñjīvarājayaḥ || 11 ||
[Analyze grammar]

puṣpāmodāvivābhinnau pumān karma ca rāghava |
parameśātsamāyātau tatraiva viśataśśanaiḥ || 12 ||
[Analyze grammar]

itthamete jagatyasmindaityoraganarāmarāḥ |
udbhavanyagbhavābhāvaiḥ prasphuranti punaḥ punaḥ || 13 ||
[Analyze grammar]

heturviharaṇe teṣāmātmavismaraṇādṛte |
na kaścil lakṣyate sādho janmādhvaphalado'paraḥ || 14 ||
[Analyze grammar]

rāmaḥ |
avisaṃvāditārthaṃ sad yatpramāṇikadṛṣṭibhiḥ |
vītarāgairvinirṇītaṃ tacchāstramiti kathyate || 15 ||
[Analyze grammar]

mahāsattvaguṇopetā ye dhīrāḥ samadṛṣṭayaḥ |
yannideśāḥ phalopetāḥ sādhavasta udāhṛtāḥ || 16 ||
[Analyze grammar]

iyaṃ tu dṛṣṭiḥ sakalā siddhaye sarvakarmaṇām |
sādhuvṛttatayā śāstraṃ sarvadaivānuvartate || 17 ||
[Analyze grammar]

sādhusaṃvyavahārasthaṃ śāstraṃ yo nānuvartate |
bahiṣkurvanti taṃ sarve sa ca duḥkhe nimajjati || 18 ||
[Analyze grammar]

iha loke ca vede ca śrutiritthaṃ sadā prabho |
yathā karma ca kartā ca paryāyeṇeha saṅgate || 19 ||
[Analyze grammar]

karmaṇā kriyate kartā kartrā karma pramīyate |
bījāṅkuravadāmnāyo loke vedokta eṣa saḥ || 20 ||
[Analyze grammar]

karmaṇo jāyate janturbījādiva navāṅkuraḥ |
jantoḥ prajāyate karma punarbījamivāṅkurāt || 21 ||
[Analyze grammar]

yayā vāsanayā karma dīyate bhavapañjare |
tadvāsanānurūpeṇa phalaṃ samanubhūyate || 22 ||
[Analyze grammar]

evaṃ sthite kathaṃ nāma janmabījena karmaṇā |
vinotpattistvayā proktā bhūtānāṃ brahmaṇaḥ padāt || 23 ||
[Analyze grammar]

pakṣeṇānena bhagavanbhavatā janmakarmaṇoḥ |
tiraskṛtā jagajjātāpyavinābhāvitaitayoḥ || 24 ||
[Analyze grammar]

karmaṇyakāraṇe brahmañjanmādiṣu phaleṣu tu |
karmaṇāṃ phalamastīti tvayā loke pramārjitam || 25 ||
[Analyze grammar]

sañjāte saṅkare loke karmasvaphaladāyiṣu |
mātsye nyāye vilasati nāśa evāvaśiṣyate || 26 ||
[Analyze grammar]

kiṃ tatkṛtaṃ bhavatyevaṃ bhagavanbrūhi tattvataḥ |
etaṃ me saṃśayaṃ sphāraṃ chinddhi vedavidāṃ vara || 27 ||
[Analyze grammar]

vasiṣṭhaḥ |
sādhu rāghava pṛṣṭo'smi tvayā praśnamimaṃ śubham |
śṛṇu vakṣyāmi te yena bhṛśaṃ jñānodayo bhavet || 28 ||
[Analyze grammar]

manaso yaḥ samunmeṣaḥ kalākalanarūpataḥ |
etattatkarmaṇāṃ bījaṃ phalamasyaiva vidyate || 29 ||
[Analyze grammar]

yadeva hi manastattvamutthitaṃ brahmaṇaḥ padāt |
tadeva karma jantūnāṃ jīvo dehatayā sthitaḥ || 30 ||
[Analyze grammar]

kusumāmodayorbhedo na yathā bhinnayoriha |
tathaiva karmamanasorbhedo nāstyapi bhinnayoḥ || 31 ||
[Analyze grammar]

kriyāspando jagatyasmin karmeti kathito budhaiḥ |
pūrvaṃ tasya manodehaḥ karmātaścittameva hi || 32 ||
[Analyze grammar]

na sa śailo na tadvyoma na sā diṅ na triviṣṭapam |
asti yatra phalaṃ nāsti kṛtānāmātmakarmaṇām || 33 ||
[Analyze grammar]

aihikaṃ prāktanaṃ vāpi karma yad racitaṃ sphuṭam |
pauruṣo'sau paro yatno na kadācana niṣphalaḥ || 34 ||
[Analyze grammar]

brahmaṇaḥ protthitaṃ cittaṃ karma viddhīha netarat |
tadeva janatābījaṃ viddhi rāghava netarat || 35 ||
[Analyze grammar]

deśāddeśāntaraprāpteranusandhānahetutaḥ |
pūrvaṃ hi kāraṇaṃ cetaḥ karma cittamato viduḥ || 36 ||
[Analyze grammar]

akṣubdhasāgaraprakhyādbrahmaṇaḥ spandadharmiṇī |
yā cidāhurataścittaṃ janatājīvatāṃ gatam || 37 ||
[Analyze grammar]

manaḥ karma mano jīvaḥ kāyastenaiva tanyate |
ataḥ karma ca kartā ca na bhinnau tilatailavat || 38 ||
[Analyze grammar]

kartṛkarmātmakāvarthāvabhinnau nityameva hi |
abodhādbhedamāyātau kalpyamānau mudhaiva hi || 39 ||
[Analyze grammar]

dve karmamanasī rāma mūrkhāṇāṃ na tu dhīmatām |
samudrāmbu taraṅgāmbu bālānāmiva bhedadhīḥ || 40 ||
[Analyze grammar]

paryāyaśabdāvetau hi viddhi tvaṃ cittakarmaṇī |
paryāyaśabdatāṃ tyaktvā sthite duravabodhataḥ || 41 ||
[Analyze grammar]

manaḥ karmātmakaṃ pūrvaṃ parasmātsampravartate |
āmodātmeva kusumaṃ vividhākṛti pādapāt || 42 ||
[Analyze grammar]

kartṛkarmābhidhānīha cetāṃsyavirataṃ padāt |
parasmātsampravartante taraṅgā iva sāgarāt || 43 ||
[Analyze grammar]

uddhṛtānyeva tasmiṃstu jīvasañjñāni tāni tu |
sphuritvā pravilīyante taraṅgā iva sāgare || 44 ||
[Analyze grammar]

manasā kriyate karma yad yattatsaphalaṃ bhavet |
manasyeva na kāyotthaṃ kartā karma manastataḥ || 45 ||
[Analyze grammar]

ālokalāñchitābhoge makure rājate sukham |
brahmatattvaparāmṛṣṭe kartṛtvaṃ manasi sphuṭam || 46 ||
[Analyze grammar]

guṇo guṇini śauklyādiḥ paṭādau saṃsthito yathā |
tathā manasi kartṛtvaṃ jīvanāmni vyavasthitam || 47 ||
[Analyze grammar]

yathā śaityādirahitastuṣāro nopalabhyate |
tathā karma vinā cittaṃ na kiñcidupalabhyate || 48 ||
[Analyze grammar]

kṛṣṇatāsaṅkṣaye yadvatkṣīyate kajjalaṃ svayam |
spandātmakarmavigame tadvatprakṣīyate manaḥ || 49 ||
[Analyze grammar]

karmanāśo manonāśo manonāśo hyakarmatā |
muktasyaiva bhavatyeṣa nāmuktasya kadācana || 50 ||
[Analyze grammar]

vahnyauṣṇyayoriva sadā śliṣṭayościttakarmaṇoḥ |
dvayorekatarābhāve dvayameva vilīyate || 51 ||
[Analyze grammar]

cittaṃ sadā spandavilāsametatspandaikarūpaṃ nanu karma viddhi |
karmātha cittaṃ kila dharmadharmi padaṃ gate rāma paraspareṇa || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 95

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: