Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

mano'ṅkurotpattikathanaṃ nāma sargaḥ |
pañcāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
purā me brahmaṇā proktaṃ sargasaṅkathayānagha |
yadidaṃ tatpravakṣyāmi tvayi pṛcchati rāghava || 1 ||
[Analyze grammar]

purā mayā hi bhagavānpṛṣṭaḥ kamalasambhavaḥ |
ime kathamupāyānti brahman sargagaṇā iti || 2 ||
[Analyze grammar]

brahmā |
evaṃ hi mana evedamitthaṃ sphurati bhūtavat |
calairjalāśayaḥ sphārairvicitraiścakrakairiva || 3 ||
[Analyze grammar]

dinādau samprabuddhasya saṃsāraṃ sraṣṭumicchataḥ |
purākalpe hi kasmiṃścicchṛṇu kiṃ vṛttamaṅga me || 4 ||
[Analyze grammar]

kadācidakhilaṃ sargaṃ saṃhṛtya divasakṣaye |
eka evāhamekāgraḥ svasthaḥ svāmanayaṃ niśām || 5 ||
[Analyze grammar]

niśānte samprabuddhaḥ san sāndhyāṃ kṛtvā tathā vidhim |
prajā draṣṭuṃ dṛśaḥ sphāre vyomni yojitavānaham || 6 ||
[Analyze grammar]

yāvatpaśyāmi gaganaṃ na tamobhirna tejasā |
vyāptamatyantavitataṃ śūnyamantavivarjitam || 7 ||
[Analyze grammar]

sargaṃ saṅkalpayāmīmamiti niścitya tanmayā |
khamevekṣitumārabdhaṃ śuddhasūkṣmeṇa cetasā || 8 ||
[Analyze grammar]

athāhaṃ dṛṣṭavāṃstatra manasā vitate'mbare |
pṛthaksthitānmahārambhān sargān sthitinirargalān || 9 ||
[Analyze grammar]

paraspareṇa cādṛṣṭānbrahmaviṣṇvindrasaṃyutān |
sasurāsuragandharvakinnaroragamānavān || 10 ||
[Analyze grammar]

merumandarakailāsamahendramalayācalān |
sādridyūrvīnadīśāṃśca saṅkhyayā daśabhāsurān || 11 ||
[Analyze grammar]

teṣu tatpratibimbābhāḥ padmakośādhivāsinaḥ |
rājahaṃsarathārūḍhāḥ saṃsthitā daśapadmajāḥ || 12 ||
[Analyze grammar]

pṛthaksthiteṣu daśasu teṣūdyadbhūtapaṅktiṣu |
jvalajjvāleṣu dīrgheṣu jagatsūjjvaladīptiṣu || 13 ||
[Analyze grammar]

pravahanti mahānadyaḥ pradhvananti tathābdhayaḥ |
pratapantyuṣṇarucayaḥ prasphurantyambare'nilāḥ || 14 ||
[Analyze grammar]

divi krīḍanti vibudhā bhuvi krīḍanti mānavāḥ |
dānavā bhoginaścaiva pātāleṣu sukhaṃ sthitāḥ || 15 ||
[Analyze grammar]

kālacakrapariprotāṣṣaṭ chubhāḥ sakalartavaḥ |
yathākālaṃ phalapūrṇāṃ bhūṣayantyabhito mahīm || 16 ||
[Analyze grammar]

prauḍhiṃ śubhāśubhācārasthitayaḥ kakubhāṃ prati |
narakasvargaphaladāḥ sarvatra samupāgatāḥ || 17 ||
[Analyze grammar]

bhogamokṣaphalārthinyaḥ samastā bhūtajātayaḥ |
samīhitaṃ yathākālaṃ prayatante yathākramam || 18 ||
[Analyze grammar]

saptalokāstathā dvīpāḥ samudrā girayastathā |
avekṣamāṇāḥ kalpāntaṃ sphurantyurutarāravam || 19 ||
[Analyze grammar]

kvacid rātritvamāyātaṃ kvacitsthiratayā sthitam |
sthitaṃ parvatakuñjeṣu tamastejolavadrutam || 20 ||
[Analyze grammar]

nabhonīlotpalasyāntarbhramadabhramadhuvratam |
prasphurattārakājālaṃ kesarāpūratāṃ gatam || 21 ||
[Analyze grammar]

kalpāntaghananīhāro merukuñjeṣu saṃsthitaḥ |
śalmaleramalaṃ tūlamaṣṭhīlākoṭareṣviva || 22 ||
[Analyze grammar]

lokālokādriraśanāṃ raṇadarṇavaghurghurām |
tamaḥkhaṇḍendranīlāḍhyāṃ nijaratnavirājitām || 23 ||
[Analyze grammar]

dadhānā vasudhā bhūtaravakākalighuṅghumām |
saṃsthitā bhuvanābhoge svāntaḥpura ivāṅganā || 24 ||
[Analyze grammar]

gaurāhaḥpaṅktimadhyastharajanīrājirājitāḥ |
padmotpalasraja iva lakṣyante vatsaraśriyaḥ || 25 ||
[Analyze grammar]

bahugarbhavibhāgasthabhūtalokāḥ pṛthakpṛthak |
tejo'ruṇā vilokyante dāḍimānīva ṣaṇḍake || 26 ||
[Analyze grammar]

tripravāhā tripathagā kṛtvordhvādhogamāgamā |
jagadyajñopavītābhā sphurantīndukalāmalā || 27 ||
[Analyze grammar]

itaścetaśca gacchanti śīryante prodbhavanti ca |
diglatāsu taḍitpuṣpā vātānte meghapallavāḥ || 28 ||
[Analyze grammar]

gandharvanagarodyānavimānāvalimālitā |
samudrabhūminabhasāṃ padavī pravirājate || 29 ||
[Analyze grammar]

lokāntareṣu saṅghena devāsuranaroragāḥ |
udumbareṣu maṣakā iva ghuṅghumitāḥ sthitāḥ || 30 ||
[Analyze grammar]

yugakalpakṣaṇalavakalākāṣṭākalaṅkitaḥ |
kālo vahatyakalitaḥ sarvanāśapratīkṣakaḥ || 31 ||
[Analyze grammar]

evamālokya śuddhena pareṇa svena tejasā |
bhṛśaṃ vismayamāpannaḥ kimetatkathamityaham || 32 ||
[Analyze grammar]

kathaṃ māṃsamayenākṣṇā yanna paśyāmi kiñcana |
tanmāyājālamatulaṃ paśyāmi manasāmbare || 33 ||
[Analyze grammar]

athālokya ciraṃ kālaṃ manasaivāhamambarāt |
arkaṃ tasmājjagajjālādekamānīya pṛṣṭavān || 34 ||
[Analyze grammar]

āgaccha devadeveśa bho bhāskara mahādyute |
svāgataṃ te'stviti proktaṃ mayāsau kathito'pyatha || 35 ||
[Analyze grammar]

kastvaṃ kathamidaṃ jātaṃ jagadekaṃ jaganti vā |
yadi jānāsi bhagavaṃstadetatkathayānagha || 36 ||
[Analyze grammar]

ityukto māmasāvarkaḥ samparijñātavānatha |
namaskṛtyābhyuvācedamanindyapadayā girā || 37 ||
[Analyze grammar]

bhānuḥ |
asya dṛśyapiśācasya nityaṃ kāraṇatāmapi |
gataḥ kasmānna jānīṣe kiṃ māmīśvara pṛcchasi || 38 ||
[Analyze grammar]

atha madvākyasandarbhe līlā cettava sarvaga |
acintitātsamutpannaṃ tacchṛṇu tvaṃ vadāmyaham || 39 ||
[Analyze grammar]

sadasaditi kalābhirātataṃ sadbhramabharabhedavimohadāyinībhiḥ |
pravitataracanābhirīśvarātma pravilasatīha mano mahanmahātman || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 85

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: