Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūcīśarīralābho nāma sargaḥ |
ṣaṭsaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
athābhavadasau sūcī karkaṭī rākṣasī punaḥ |
sūkṣmaiva sthaulyamāyātā meghalekheva vārṣikī || 1 ||
[Analyze grammar]

nijamākāramāsādya kiñcitpramuditā satī |
bṛhadrākṣasagarvaṃ tadbodhātkañcukavajjahau || 2 ||
[Analyze grammar]

tatraiva dhyāyinī tasthau baddhapadmāsanasthitiḥ |
ālambya saṃvidaṃ śuddhāṃ saṃsthitā girikūṭavat || 3 ||
[Analyze grammar]

atha sā māsaṣaṭkena dhyānādbodhamupāgatā |
mahājaladanādena prāvṛṣīva śikhaṇḍinī || 4 ||
[Analyze grammar]

prabuddhā sā bahirvṛttirbabhūva kṣutparāyaṇā |
yāvajjīvaṃ svabhāvo'sya dehasya na nivartate || 5 ||
[Analyze grammar]

atha sā kiṃ grasa iti cintayāmāsa cintayā |
bhoktavyaṃ parakīyaṃ ca nyāyena na vinā mayā || 6 ||
[Analyze grammar]

yadāryagarhitaṃ yadvā nyāyena na samarjitam |
tasmādgrāsādvaraṃ manye maraṇaṃ dehināmiha || 7 ||
[Analyze grammar]

yadi dehaṃ tyajāmīmaṃ tannyāyopārjitaṃ vinā |
na kiñcidadmi nirnyāyaṃ bhukto'rtho hi garāyate || 8 ||
[Analyze grammar]

yanna lokakramaprāptaṃ tena bhuktena kiṃ bhavet |
na jīvitena no mṛtyā kiñcitkāraṇamasti me || 9 ||
[Analyze grammar]

manomātramahaṃ hyāsaṃ dehādibhramamātrakam |
tacchāntaṃ svāvabodhena dehādehadṛśau kutaḥ || 10 ||
[Analyze grammar]

evaṃ sthitā maunavatī śuśrāva gaganādgiram |
rakṣassvabhāvasantyāgatuṣṭenoktāṃ nabhasvatā || 11 ||
[Analyze grammar]

gaccha karkaṭi mūḍhāṃstvaṃ jñānenāśvavabodhaya |
mūḍhottāraṇameveha svabhāvo mahatāmiti || 12 ||
[Analyze grammar]

bodhyamāno bhavatyāpi yo na bodhamupaiṣyati |
svanāśāyaiva jāto'sau nyāyyo grāso bhavettava || 13 ||
[Analyze grammar]

śrutvetyanugṛhītāsmi tvayetyuktavatī śanaiḥ |
uttasthau śailaśikharātkramādavaruroha ca || 14 ||
[Analyze grammar]

adhityakāmatītyāśu gatvā copatyakātaṭāt |
viveśa śailapādasthaṃ kirātajanamaṇḍalam || 15 ||
[Analyze grammar]

bahvannapaśulokaughadravyasasyauṣadhāmiṣam |
anantamūlapānānnamṛgakīṭakhagādikam || 16 ||
[Analyze grammar]

pracalitagalitāñjanācalābhā himagiripādaniṣevitaṃ sudeśam |
tadanu gatavatī niśācarī sā niśi sughanāndhatamisramārgabhūmau || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 76

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: