Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

viṣūcikāparidevanaṃ nāma sargaḥ |
dvisaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
sūcī sāsambhavadvāṇī cintayitvetyakalpayat |
punastaddehalābhāya bhavāmyāśu tapasvinī || 1 ||
[Analyze grammar]

iti sañcintya sattvasthaṃ saṃhṛtya janamāraṇam |
tadeva himavacchṛṅgaṃ jagāma tapase sthiram || 2 ||
[Analyze grammar]

apaśyadevaṃ sūcītvaṃ sā tanmānasamātmani |
prāṇavātātmakā prāṇaiḥ praviśya hatamānavā || 3 ||
[Analyze grammar]

athātmanyeva sūcītvaṃ paśyantyeva manomayī |
prāṇavātaśarīrāsau jagāma himavacchiraḥ || 4 ||
[Analyze grammar]

dṛḍhadāvānale tatra sarvabhūtavivarjite |
mahāśilātalakṣobharūkṣe pāṃsuvidhūsare || 5 ||
[Analyze grammar]

tasthāvabhyutthitaikāsau nistṛṇe vipulasthale |
marāvakasmātsañjātā śuṣkā tṛṇaśikhā yathā || 6 ||
[Analyze grammar]

sūkṣmasyaikasya pādasya sārdhenaivāśritorvarā |
svasaṃvidekapādātmatapaḥ kartuṃ pracakrame || 7 ||
[Analyze grammar]

sūkṣmapādatalenaiṣā vasudhāreṇusaṅkaṭam |
nivāryāttapadā kṛcchrād yatnenordhvamukhī sthitā || 8 ||
[Analyze grammar]

kṛṣṇatvahiṃsratātaikṣṇyā vṛttāsyā pavanāśanaiḥ |
yatnātpadaṃ nibadhnantī reṇvaṇūpalasaṅkaṭe || 9 ||
[Analyze grammar]

araṇye kṣubhitāṃ sarpīṃ dūrālokārthamutthitām |
pucchakoṭisthitāṃ pātalolāmanucakāra sā || 10 ||
[Analyze grammar]

mukharandhraviniṣkrāntā tasyā bhāskaradīdhitiḥ |
sakhī babhūva sūcyābhā paścādbhāgaikarakṣiṇī || 11 ||
[Analyze grammar]

kṣudre'pi svajanībhūte yāti vatsalatāṃ janaḥ |
dīdhityāpi sakhīvṛttaṃ sūcyāḥ sūcitayāśritam || 12 ||
[Analyze grammar]

babhūva tasyāḥ svacchā yā dvitīyā tāpasī sakhī |
enassūcīva malinā tayā paścātkṛtaiva sā || 13 ||
[Analyze grammar]

sūcyāsyanirgatārkāṃśupātākṣasmayakūṇitam |
paścātsmayatatā dṛṣṭā sā dhūlyaivātra kevalam || 14 ||
[Analyze grammar]

dhūlyāpi prekṣyate yā tāmapi drumalatādayaḥ |
mahātapasvinīṃ sūcīṃ draṣṭuṃ notkaṇṭhayanti ke || 15 ||
[Analyze grammar]

sthirabaddhapadāmenāṃ sumanovṛttimutthitām |
anilāḥ kṣobhayāṃ cakrurmukhanirgatabhāṅkṛtaiḥ || 16 ||
[Analyze grammar]

prasūtāni bhaviṣyāmo nigīrṇānyanayāciram |
kausumāni rajāṃsyasyā ityāsyaṃ paryapūpuran || 17 ||
[Analyze grammar]

tapoharendraprahitavātanunnāmiṣaṃ rajaḥ |
tayā tvahṛttvavyājena na nigīrṇaṃ mukhe'pi sat || 18 ||
[Analyze grammar]

na nigīrṇavatī tāni rajāṃsi dṛḍhaniścayā |
antassāratayā kāryaṃ laghavo'pyāpnuvanti hi || 19 ||
[Analyze grammar]

na pibantyāsyasaṃsthānitayā puṣparajāṃsyapi |
vismayaṃ pavanaḥ prāpa sumerūnmūlanādhikam |
āśiraḥpihitā paṅkaiḥ pūritāpi mahājalaiḥ || 20 ||
[Analyze grammar]

vidhutāpi bṛhadvātaistrāsitāpi taḍidbhramaiḥ |
uddhūlitāpi jaladaiḥ kṣobhitāpyabhragarjitaiḥ || 21 ||
[Analyze grammar]

api varṣasahasraiḥ sā cittasthadṛḍhaniścayā |
paṭṭagaṇḍakasupteva nākampata tapasvinī || 22 ||
[Analyze grammar]

nivṛttāyā bahisspandādatha kāle'sahāgate |
vicārayantyāstasyāḥ svamātmatattvaṃ svacetanam || 23 ||
[Analyze grammar]

jñānālokaḥ samudabhūtsā parāvaradarśinī |
babhūva nirmalā sūcī citsūcī pāvanī param || 24 ||
[Analyze grammar]

jātā viditavedyā sā svayameva tayā dhiyā |
tapasā duṣkṛte kṣīṇe sūcī svamukhasūcanī || 25 ||
[Analyze grammar]

iti varṣasahasrāṇi sākaroddāruṇaṃ tapaḥ |
sapta saptamahālokasantāpakaramunmukhī || 26 ||
[Analyze grammar]

tasyāḥ kalpāgnibhīmena tapasā himavān giriḥ |
babhūva tena jvalito jajvāleva tato jagat || 27 ||
[Analyze grammar]

kasyedaṃ tapasākrāntaṃ jagadityatha vāsavaḥ |
nāradaṃ paripapraccha sa tasyākathayacca tat || 28 ||
[Analyze grammar]

sapta varṣasahasrāṇi sūcī dīrghatapasvinī |
mayā vijñātadehāsau tenedaṃ jvalitaṃ jagat || 29 ||
[Analyze grammar]

nāgāśśvasanti vidalanti nagāḥ patanti vaimānikā jaladavāridhayaḥ prayānti |
śoṣaṃ diśo'rkasahitā malinībhavanti sūcyendra paśya tapasā kṣayamāyayaiva || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 72

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: