Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne padmajīvanaṃ nāma sargaḥ |
navapañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
sarasvatī tadetyuktvā tatraivāntardhimāyayau |
prabhāte paṅkajaiḥ sārdhaṃ bubudhe sakalo janaḥ || 1 ||
[Analyze grammar]

āliliṅga ghanaṃ līlāṃ līlā ca dayitaṃ kramāt |
punaḥ punarmahānando mṛtaprojjīvito nṛpaḥ || 2 ||
[Analyze grammar]

tadāsīd rājasadanaṃ madamanmathamantharaṃ |
ānandamattajanataṃ vādyageyaravākulam || 3 ||
[Analyze grammar]

jayamaṅgalapuṇyāhaghoṣaghuṅghumaghargharam |
hṛṣṭapuṣṭajanākīrṇarājalokavṛtāṅganam || 4 ||
[Analyze grammar]

siddhavidyādharonmuktapuṣpavarṣasaśītkṛtam |
dhvananmṛdaṅgamurajakāhalāśaṅkhadundubhi || 5 ||
[Analyze grammar]

ūrdhvīkṛtabṛhaddhastahāstikastanitotkaṭam |
uttālatāṇḍavastraiṇapūrṇāṅganalasaddhvani || 6 ||
[Analyze grammar]

mithassaṅghaṭṭanipatannānopāyanadanturam |
puṣpaśekharasambhāramayasragdāmasundaram || 7 ||
[Analyze grammar]

vikīrṇapāṭitakṣaumaṃ mantrisāmantanāgaraiḥ |
sthalapadmamayaṃ vyoma raktaistāṇḍavinīkaraiḥ || 8 ||
[Analyze grammar]

mattastrīkandharāvṛttalīlāndolitakuṇḍalam |
pranṛttapādasampātapronnamatpuṣpakardamam || 9 ||
[Analyze grammar]

paṭavāsaśaranmeghavitānakavitānitam |
varāṅganāmukhairnṛtyaccandralakṣyagṛhājiram || 10 ||
[Analyze grammar]

paralokādupānīto rājñātmā patireva ca |
ityevaṃ vṛttagāthābhirjagurdeśāntare janāḥ || 11 ||
[Analyze grammar]

padmo bhūmipatiśśrutvā vṛttāntakathanaṃ manāk |
cakre snānaṃ samānītaiścatussāgaravāribhiḥ || 12 ||
[Analyze grammar]

tato'bhiṣiṣicurviprā mantriṇo bhūbhujaśśatam |
labdhodayamanantehamamarendramivāmarāḥ || 13 ||
[Analyze grammar]

līlā līlā ca rājātha jīvanmuktā mahādhiyaḥ |
remire pūrvavṛttāntakathanaiḥ suratairiva || 14 ||
[Analyze grammar]

sarasvatyāḥ prasādena svapauruṣakṛtena tat |
prāptaṃ lokadvayaṃ śreyaḥ padmeneti mahībhujā || 15 ||
[Analyze grammar]

prajñaptijñānasaṃbuddho rājā līlādvayānvitaḥ |
cakre varṣāyutānyaṣṭau tatra rājyamaninditam || 16 ||
[Analyze grammar]

jīvanmukto jitamanā jitapañcendriyabhramaḥ |
asaṃsaktamanā maunī yathāprāptānuvṛttimān || 17 ||
[Analyze grammar]

tasya lāvaṇyajaladherbindurindurivoddhṛtaḥ |
tasya pratāpakalpāgnerbhānuḥ kaṇa ivotthitaḥ || 18 ||
[Analyze grammar]

jīvanmuktāsta ityevaṃ rājyaṃ varṣāyutāṣṭakam |
kṛtvā videhamuktatvamāseduḥ siddhasaṃvidaḥ || 19 ||
[Analyze grammar]

yadudayi viśadaṃ vidagdhamugdhaṃ samuditamātmahitaṃ ca peśalaṃ ca |
tadakhilajanatoṣadaṃ svarājyaṃ ciramanupālya sudampatī vimuktau || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 59

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: