Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne sindhurājyaṃ nāma sargaḥ |
dvipañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
etasminnantare līlā samuvāca sarasvatīm |
śvāsāvaśeṣamālokya pūrvaṃ bhartāramagragam || 1 ||
[Analyze grammar]

pravṛtto dehamutsraṣṭuṃ madbhartāyamihāmbike |
sthitā ca mṛtakalpeyaṃ līlā nisspandagātrikā || 2 ||
[Analyze grammar]

dehenānena gantavyamanayā vīrabhāryayā |
yatrāvābhyāṃ ca tatsthānaṃ kathaṃ gantavyamambike || 3 ||
[Analyze grammar]

jñaptiḥ |
evaṃrūpamahārambhe saṅgrāme rāṣṭrasambhrame |
saṃpanne'pi sthite'pyuccairvicitrārambhamanthare || 4 ||
[Analyze grammar]

na kiñcidapi saṃpannaṃ rāṣṭraṃ na ca mahītalam |
na sthitaṃ kvacanāpyevaṃ svapnātmakamidaṃ yataḥ || 5 ||
[Analyze grammar]

tasya tvanmaṇḍapasyāntaśśavasya nikaṭāmbare |
itthaṃ bhūrāṣṭramābhāti bhartṛjīvasya te'naghe || 6 ||
[Analyze grammar]

antaḥpuragṛhaṃ te tadidaṃ rāṣṭrānvitodaram |
vasiṣṭhavipragehe'ntaśśavagehe jagatsthitam || 7 ||
[Analyze grammar]

evameṣa mahārambho jagattrayamayo bhramaḥ |
tvayā mayānayānena saṃyuktaḥ sārṇavāvaniḥ || 8 ||
[Analyze grammar]

girigrāmakagehe'ntarmadhye gaganakośake |
khātmāvakacati vyakto na kacatyeva vā kvacit || 9 ||
[Analyze grammar]

evamārambhaghanayorapi maṇḍapayostayoḥ |
udare śūnyamākāśamevāsti na jagadbhramaḥ || 10 ||
[Analyze grammar]

bhramadraṣṭurabhāve hi kīdṛśī bhramatā bhrame |
nāstyeva bhramasattā tu yadasti tadajaṃ padam || 11 ||
[Analyze grammar]

bhrame dṛśyamasattasya draṣṭurdraṣṭṛdaśā kutaḥ |
draṣṭṛdṛśyakramābhāvādatra yatsahajaṃ hi tat || 12 ||
[Analyze grammar]

tatpadaṃ paramaṃ viddhi nāśotpādavivarjitam |
svakaṃ kacati cābhātaṃ śāntamādyamanāmayam || 13 ||
[Analyze grammar]

kila maṇḍapagehāntaḥ svasvabhāvoditātmani |
viharanti janāstatra svagṛhe saṃvyavasthayā || 14 ||
[Analyze grammar]

na jagattatra no sargaḥ kaścittairanubhūyate |
tenāhaṃ jagadākāśamajamityeva vacmi te || 15 ||
[Analyze grammar]

sarvaṃ śūnyātmavijñānaṃ mervādigirijālakam |
nedaṃ kuḍyamayaṃ kiñcid yathā svapne mahāpuram || 16 ||
[Analyze grammar]

deśe prādeśamātre'pi girijālamayānyapi |
vajrasārāṇi khānyeva sambhavantyaṇuke'ṇuke || 17 ||
[Analyze grammar]

kadalīpallavāpīḍasanniveśena bhūriśaḥ |
trijagaccidaṇāvantarasti svapnapuraṃ yathā || 18 ||
[Analyze grammar]

tasyāpyantarvibhāgena kramādekaikaśo jagat |
teṣāṃ yasmiñjagatyeva padmo rājā śavaḥ sthitaḥ || 19 ||
[Analyze grammar]

līlā tava sapatnī taṃ prāptā pūrvataraṃ śubhe |
yadaiva mūrchāmāyātā līleyaṃ puratastava |
tadaiva bhartuḥ padmasya śavasya nikaṭe sthitā || 20 ||
[Analyze grammar]

līlā |
kathameṣā gatā devi sampannā tatra dehinī |
kathaṃ kathaṃ vā tatpatnībhāvamāptavatī sthitā || 21 ||
[Analyze grammar]

te vāsyā vada kiṃ rūpaṃ paśyantyatha vadanti kim |
tadgehavaravāstavyāḥ samāseneti me vada || 22 ||
[Analyze grammar]

devī |
śṛṇu sarvaṃ samāsena yathādṛṣṭaṃ vadāmi te |
līle līlāsvavṛttāntamantadaṃ dṛśyadurdṛśām || 23 ||
[Analyze grammar]

padma eva sa bhartaiṣa bhrāntiṃ tāvattatāmimām |
itthaṃ jaganmayīṃ svasminneva sadmani paśyati || 24 ||
[Analyze grammar]

bhrāntiyuddhamidaṃ yuddhamime bhrāntijanā janāḥ |
bhrāntyaivāstīha maraṇameṣa caiva bhramātmakaḥ || 25 ||
[Analyze grammar]

bhramakrameṇānenaiva līlāsya dayitā sthitā |
tvaṃ caiṣā ca varārohe svapnamātrā varāṅgane || 26 ||
[Analyze grammar]

tathā bhavatyorbhartaiṣa tathaivāhamapi svayam |
jagacchobhaiva saṃsāre dṛśyase tadihocyate || 27 ||
[Analyze grammar]

etadeva parijñātaṃ dṛśyaśabdārthamujjhati |
evameṣā tvamevaṃ ca sampannaivamasau nṛpaḥ || 28 ||
[Analyze grammar]

ahaṃ cātmani satyatvagatāḥ sarvatayātmanaḥ |
ime vayamihānyo'nyaṃ sampannāḥ svoditā iva || 29 ||
[Analyze grammar]

itthaṃ sarvātmakatayā mahācidghanasaṃsthiteḥ |
evameṣā sthitā rājñī hārihāsavilāsinī || 30 ||
[Analyze grammar]

līlāvilolanayanā navayauvanaśālinī |
peśalācāramadhurā madhurodārabhāṣiṇī || 31 ||
[Analyze grammar]

kokilasvarasaṅkāśā madamanmathamantharā |
asitotpalapattrākṣī vṛttapīnāpayodharā || 32 ||
[Analyze grammar]

kāntakāñcanagaurāṅgī pakvabimbaphalādharā |
tvatsaṅkalpātmakasyaiṣā yathā bharturmanaḥkalā || 33 ||
[Analyze grammar]

tadā tvatsadṛśākārā sthitaiṣā ciccamatkṛtau |
tvadbhartṛmaraṇe kṣipraṃ samanantarameva hi || 34 ||
[Analyze grammar]

tvadbhartaiṣā puro dṛṣṭā tvatsaṅkalpātmanāṇunā |
yadādhibhautikaṃ bhāvaṃ ceto'nubhavati svayam || 35 ||
[Analyze grammar]

vettyasanmayamevāta ātivāhikakalpanam |
yadādhibhautikaṃ bhāvaṃ vettyetaṃ tu na sanmayam || 36 ||
[Analyze grammar]

ātivāhikasaṅkalpastadā so'nyasya jāyate |
ato maraṇasaṃvittyā punarjanmamaye bhrame || 37 ||
[Analyze grammar]

tvaṃ hi saṃviditānena tvayāvagata eṣa saḥ |
itthaṃ tvāṃ dṛṣṭavāneṣa dṛṣṭaścaiṣa tvayeti ca || 38 ||
[Analyze grammar]

tvamasyātmani saṃpannā sarvagatvāccidātmanaḥ |
brahma sarvagataṃ yasmād yathā yatra yadoditam || 39 ||
[Analyze grammar]

bhavatyāśu tathā tatra tatsvaśaktyaiva paśyati |
sarvatra sarvaśaktitvād yatra yāṃ śaktimunnayan || 40 ||
[Analyze grammar]

āste tatra tathā bhāti tīvrasaṃvegahetutaḥ |
mṛtimohakṣaṇenaiva tadetau dampatī sthitau || 41 ||
[Analyze grammar]

tadaivābhyāmidaṃ buddhaṃ pratibhāsavaśāddhṛdi |
āvayoḥ pitarāvetāvime caivāpi mātarau || 42 ||
[Analyze grammar]

deha eṣa dhanaṃ cedaṃ karmedaṃ pūrvamīdṛśam |
āvāṃ vivāhitāvevamevaṃ nāmaikatāṃ gatau || 43 ||
[Analyze grammar]

etayoścāpi janatā yātā tatraiva satyatām |
tathaivātrāsti dṛṣṭāntaḥ pratyakṣaḥ svapnavedanam || 44 ||
[Analyze grammar]

ityevaṃbhāvayā līle līlayāhamathārcitā |
māhaṃ syāṃ vidhavetyevaṃ varo datto mayāpyasau || 45 ||
[Analyze grammar]

ityarthīva mṛtā pūrvameṣeha khalu bālikā |
bhavatāṃ cetanāṃśānāmahaṃ cetanadharmiṇī || 46 ||
[Analyze grammar]

kuladevī sadā pūjyāpyata etatkaromyaham |
athāsyā jīvako dehātprāṇamārutarūpadhṛt || 47 ||
[Analyze grammar]

manasā valitaḥ prāpto mukhāgraṃ tyaktadehakaḥ |
tato maraṇamūrchānte gṛhe'sminneva caitayā |
buddho bhāvita ākāro dṛṣṭo jīvātmanā tataḥ || 48 ||
[Analyze grammar]

sampannaiṣā hariṇanayanā pūrṇacandrānanaśrīrmānonnaddhā dayitavalitā kāntamābhoktukāmā |
pūrvasmṛtyā sarabhasamukhī saṃyatāntassvabhāvā svapnastheva prakṛtavibhavā padminīvoditeva || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 52

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: